००३

अथ तृतीयोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

राज्यस्थस्तु महीपालः प्रणिपत्य पुरोहितम्।
वसिष्ठं परिपप्रच्छ विष्णोराराधनं प्रति ॥१॥

मूलम्

राज्यस्थस्तु महीपालः प्रणिपत्य पुरोहितम्।
वसिष्ठं परिपप्रच्छ विष्णोराराधनं प्रति ॥१॥

विश्वास-प्रस्तुतिः

देवदेवेन भगवन्नादिष्टोऽसि महात्मना।
क्रियायोगाश्रितं सर्वं व्याख्यास्यति भवान्किल ॥२॥

मूलम्

देवदेवेन भगवन्नादिष्टोऽसि महात्मना।
क्रियायोगाश्रितं सर्वं व्याख्यास्यति भवान्किल ॥२॥

विश्वास-प्रस्तुतिः

स त्वां पृच्छाम्यहं सर्वं क्रियायोगेन केशवम्।
सन्तोषयितुमीशानं यथा शक्ष्यामि तद्वद ॥३॥

मूलम्

स त्वां पृच्छाम्यहं सर्वं क्रियायोगेन केशवम्।
सन्तोषयितुमीशानं यथा शक्ष्यामि तद्वद ॥३॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

देवप्रसादादखिला ममापि स्मृतिरागता।
ज्ञानमेतदशेषं ते कथयामि निबोध तत् ॥४॥

मूलम्

देवप्रसादादखिला ममापि स्मृतिरागता।
ज्ञानमेतदशेषं ते कथयामि निबोध तत् ॥४॥

भक्तिमानभवद्दैत्यो हिरण्यकशिपोः सुतः।

विश्वास-प्रस्तुतिः

नारायणे महाप्रज्ञः सर्वलोकपरायणे।
स पप्रच्छ भृगुश्रेष्ठं शुक्रमात्मपुरोहितम् ॥५॥

मूलम्

नारायणे महाप्रज्ञः सर्वलोकपरायणे।
स पप्रच्छ भृगुश्रेष्ठं शुक्रमात्मपुरोहितम् ॥५॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

भगवन्नृसिंहरूपस्य विष्णोस्तातं जिघांसतः।
दृष्टं देहे मया सर्वं त्रैलोक्यं भूर्भुवादिकम् ॥६॥

मूलम्

भगवन्नृसिंहरूपस्य विष्णोस्तातं जिघांसतः।
दृष्टं देहे मया सर्वं त्रैलोक्यं भूर्भुवादिकम् ॥६॥

विश्वास-प्रस्तुतिः

ब्रह्मा प्रजापतिश्चेन्द्रोरुद्रैः पशुपतिः सह।
वसवोऽष्टौ तथादित्या द्वादशाहःक्षपा मही ॥७॥

मूलम्

ब्रह्मा प्रजापतिश्चेन्द्रोरुद्रैः पशुपतिः सह।
वसवोऽष्टौ तथादित्या द्वादशाहःक्षपा मही ॥७॥

विश्वास-प्रस्तुतिः

दिशो नभस्तारकौघं नक्षत्रग्रहसङ्कुलम्।
अश्विनौ मरुतः साध्या विश्वेदेवास्तथ र्षयः ॥८॥

मूलम्

दिशो नभस्तारकौघं नक्षत्रग्रहसङ्कुलम्।
अश्विनौ मरुतः साध्या विश्वेदेवास्तथ र्षयः ॥८॥

वर्षाचलास्तथा नद्यः सप्त सप्त कुलाचलाः।

विश्वास-प्रस्तुतिः

समुद्राः सप्त ऋतवः कान्ताराणि वनानि च।
नगरग्रामतरुभिः समावेतं च भूतलम् ॥९॥

मूलम्

समुद्राः सप्त ऋतवः कान्ताराणि वनानि च।
नगरग्रामतरुभिः समावेतं च भूतलम् ॥९॥

विश्वास-प्रस्तुतिः

एतच्चान्यच्च यत्किञ्चिद्देवर्षिपितृमानवम्।
सतिर्यगूर्ध्वपातालं तस्य दृष्टं तनौ मया ॥१०॥

मूलम्

एतच्चान्यच्च यत्किञ्चिद्देवर्षिपितृमानवम्।
सतिर्यगूर्ध्वपातालं तस्य दृष्टं तनौ मया ॥१०॥

विश्वास-प्रस्तुतिः

सोऽहं तमजरं देवं दुष्टदैत्यनिवर्हणम्।
आराधयितुमिच्छामि भगवंस्त्वदनुज्ञया ॥११॥

मूलम्

सोऽहं तमजरं देवं दुष्टदैत्यनिवर्हणम्।
आराधयितुमिच्छामि भगवंस्त्वदनुज्ञया ॥११॥

विश्वास-प्रस्तुतिः

अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति।
तन्ममोपदिशाद्य त्वं महदाराधनं हरेः ॥१२॥

मूलम्

अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति।
तन्ममोपदिशाद्य त्वं महदाराधनं हरेः ॥१२॥

शुक्र उवाच।

विश्वास-प्रस्तुतिः

अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः।
आराधनाय दैत्येन्द्रयत्ते तत्प्रवणं मनः ॥१३॥

मूलम्

अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः।
आराधनाय दैत्येन्द्रयत्ते तत्प्रवणं मनः ॥१३॥

विश्वास-प्रस्तुतिः

यदि देवपतिं विष्णुमाराधयितुमिच्छसि।
भगवन्तमनाद्यन्तं भव भागवतोऽसुर ॥१४॥

मूलम्

यदि देवपतिं विष्णुमाराधयितुमिच्छसि।
भगवन्तमनाद्यन्तं भव भागवतोऽसुर ॥१४॥

विश्वास-प्रस्तुतिः

न ह्यभागवतैर्विष्णुर्ज्ञातुं स्तोतुं च तत्त्वतः।
द्रष्टुं वा शक्यते मर्त्यैः प्रवेष्टुं कुत एव हि ॥१५॥

मूलम्

न ह्यभागवतैर्विष्णुर्ज्ञातुं स्तोतुं च तत्त्वतः।
द्रष्टुं वा शक्यते मर्त्यैः प्रवेष्टुं कुत एव हि ॥१५॥

विश्वास-प्रस्तुतिः

जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः।
भवन्ति वै भागवतास्ते विष्णुं प्रविशन्ति च ॥१६॥

मूलम्

जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः।
भवन्ति वै भागवतास्ते विष्णुं प्रविशन्ति च ॥१६॥

विश्वास-प्रस्तुतिः

अनेकजन्मसंसारचिते पापसमुच्चये।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥१७॥

मूलम्

अनेकजन्मसंसारचिते पापसमुच्चये।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥१७॥

विश्वास-प्रस्तुतिः

प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् ॥१८॥

मूलम्

प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् ॥१८॥

विश्वास-प्रस्तुतिः

पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता।
जायते विष्णुमायाम्भःपतितानां दुरात्मनाम् ॥१९॥

मूलम्

पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता।
जायते विष्णुमायाम्भःपतितानां दुरात्मनाम् ॥१९॥

विश्वास-प्रस्तुतिः

यदा पापक्षयः पुंसां तदा वेदद्विजातिषु।
विष्णौ च यज्ञपुरुषे श्रद्धा भवति ते यथा ॥२०॥

मूलम्

यदा पापक्षयः पुंसां तदा वेदद्विजातिषु।
विष्णौ च यज्ञपुरुषे श्रद्धा भवति ते यथा ॥२०॥

विश्वास-प्रस्तुतिः

यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः।
भवन्ति ते भागवतास्तदा दैत्यपते नराः ॥२१॥

मूलम्

यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः।
भवन्ति ते भागवतास्तदा दैत्यपते नराः ॥२१॥

विश्वास-प्रस्तुतिः

भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे।
हस्तावलम्बदो ह्येको भक्तिप्रीतो जनार्दनः ॥२२॥

मूलम्

भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे।
हस्तावलम्बदो ह्येको भक्तिप्रीतो जनार्दनः ॥२२॥

विश्वास-प्रस्तुतिः

स त्वं भागवतो भूत्वा सर्वपापहरं हरिम्।
आराधय परं भक्त्या प्रीतिमेष्यति केशवः ॥२३॥

मूलम्

स त्वं भागवतो भूत्वा सर्वपापहरं हरिम्।
आराधय परं भक्त्या प्रीतिमेष्यति केशवः ॥२३॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

किंलक्षणा भागवता भवन्ति पुरुषा गुरो।
यच्च भागवतैः कार्यं तन्मे कथय भार्गव ॥२४॥

मूलम्

किंलक्षणा भागवता भवन्ति पुरुषा गुरो।
यच्च भागवतैः कार्यं तन्मे कथय भार्गव ॥२४॥

शुक्र उवाच।

विश्वास-प्रस्तुतिः

कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः।
भावभक्तश्च गोविन्दे दैत्य भागवतो हि सः ॥२५॥

मूलम्

कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः।
भावभक्तश्च गोविन्दे दैत्य भागवतो हि सः ॥२५॥

विश्वास-प्रस्तुतिः

यो ब्राह्मणांश्च वेदांश्च नित्यमेन्वानुमंस्यति।
न च द्रोग्धा परं वादे दैत्य भागवतो हि सः ॥२६॥

मूलम्

यो ब्राह्मणांश्च वेदांश्च नित्यमेन्वानुमंस्यति।
न च द्रोग्धा परं वादे दैत्य भागवतो हि सः ॥२६॥

विश्वास-प्रस्तुतिः

सर्वान्देवान्हरिं वेत्ति सर्वलोकांश्च केशवम्।
तेभ्यश्च नान्यमात्मानं दैत्य भागवतो हि सः ॥२७॥

मूलम्

सर्वान्देवान्हरिं वेत्ति सर्वलोकांश्च केशवम्।
तेभ्यश्च नान्यमात्मानं दैत्य भागवतो हि सः ॥२७॥

विश्वास-प्रस्तुतिः

देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान्।
तरुपाषाणकष्ठादि भूम्यम्भोगगनं दिशः ॥२८॥

मूलम्

देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान्।
तरुपाषाणकष्ठादि भूम्यम्भोगगनं दिशः ॥२८॥

विश्वास-प्रस्तुतिः

आत्मानं वापि देवेशान्नातिरिक्तं जनार्दनात्।
यो भजेत विजानीष्व तं वै भागवतं नरम् ॥२९॥

मूलम्

आत्मानं वापि देवेशान्नातिरिक्तं जनार्दनात्।
यो भजेत विजानीष्व तं वै भागवतं नरम् ॥२९॥

विश्वास-प्रस्तुतिः

सर्वं भगवतो भावो यद्भूतं भवसंस्थितम्।
इति यो वै विजानाति स तु भागवतो नरः ॥३०॥

मूलम्

सर्वं भगवतो भावो यद्भूतं भवसंस्थितम्।
इति यो वै विजानाति स तु भागवतो नरः ॥३०॥

विश्वास-प्रस्तुतिः

भवभीतिं हरत्येष भक्तिभावेन भावितः।
भगवानिति भावो यः स तु भागवतो नरः ॥३१॥

मूलम्

भवभीतिं हरत्येष भक्तिभावेन भावितः।
भगवानिति भावो यः स तु भागवतो नरः ॥३१॥

विश्वास-प्रस्तुतिः

भावं न कुरुते यस्तु सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा स तु भागवतो नरः ॥३२॥

मूलम्

भावं न कुरुते यस्तु सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा स तु भागवतो नरः ॥३२॥

विश्वास-प्रस्तुतिः

बाह्यार्थनिरपेक्षो यो भक्तो भगवतः क्रियाम्।
भावेन निष्पादयति ज्ञेयो भागवतस्तु सः ॥३३॥

मूलम्

बाह्यार्थनिरपेक्षो यो भक्तो भगवतः क्रियाम्।
भावेन निष्पादयति ज्ञेयो भागवतस्तु सः ॥३३॥

विश्वास-प्रस्तुतिः

नारयो यस्य न स्निग्धा न चोदासी न वृत्तयः।
पश्यतः सर्वमेवेदं विष्णुं भागवतो हि सः ॥३४॥

मूलम्

नारयो यस्य न स्निग्धा न चोदासी न वृत्तयः।
पश्यतः सर्वमेवेदं विष्णुं भागवतो हि सः ॥३४॥

विश्वास-प्रस्तुतिः

सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः।
तां गतिं न नरा यान्ति यां वै भागवता गताः ॥३५॥

मूलम्

सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः।
तां गतिं न नरा यान्ति यां वै भागवता गताः ॥३५॥

विश्वास-प्रस्तुतिः

योगच्युतैर्भागवतैर्देवराजः शतक्रतुः।
अर्वाङ्निरीक्ष्यते यज्ञी किमु ये योगपारगाः ॥३६॥

मूलम्

योगच्युतैर्भागवतैर्देवराजः शतक्रतुः।
अर्वाङ्निरीक्ष्यते यज्ञी किमु ये योगपारगाः ॥३६॥

विश्वास-प्रस्तुतिः

यज्ञनिष्पत्तये वेदा यज्ञो यज्ञपतेः कृते।
तत्तोषणाय भावेन तस्माद्भागवतो भव ॥३७॥

मूलम्

यज्ञनिष्पत्तये वेदा यज्ञो यज्ञपतेः कृते।
तत्तोषणाय भावेन तस्माद्भागवतो भव ॥३७॥

विश्वास-प्रस्तुतिः

येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः।
दैत्येश्वर कृतार्थत्वाच्छ्लाघ्यो भागवतो हि सः ॥३८॥

मूलम्

येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः।
दैत्येश्वर कृतार्थत्वाच्छ्लाघ्यो भागवतो हि सः ॥३८॥

विश्वास-प्रस्तुतिः

अपि नः स कुले धन्यो जायते कुलपावनः।
भगवान्भक्तिभावेन येन विष्णुरुपासितः ॥३९॥

मूलम्

अपि नः स कुले धन्यो जायते कुलपावनः।
भगवान्भक्तिभावेन येन विष्णुरुपासितः ॥३९॥

विश्वास-प्रस्तुतिः

यः कारयति देवार्चां हृदयालम्बनं हरेः।
स नरो विष्णुसालोक्यमुपैति धूतकल्मषः ॥४०॥

मूलम्

यः कारयति देवार्चां हृदयालम्बनं हरेः।
स नरो विष्णुसालोक्यमुपैति धूतकल्मषः ॥४०॥

विश्वास-प्रस्तुतिः

यश्च देवालयं भक्त्या विष्णोः कारयति स्वयम्।
स सप्तपुरुषांल्लोकान्विष्णोर्नयति मानवः ॥४१॥

मूलम्

यश्च देवालयं भक्त्या विष्णोः कारयति स्वयम्।
स सप्तपुरुषांल्लोकान्विष्णोर्नयति मानवः ॥४१॥

विश्वास-प्रस्तुतिः

यावन्त्यब्दानि देवार्चा हरेस्तिष्ठति मन्दिरे।
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ॥४२॥

मूलम्

यावन्त्यब्दानि देवार्चा हरेस्तिष्ठति मन्दिरे।
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ॥४२॥

विश्वास-प्रस्तुतिः

देवार्चा लक्षणोपेता तद्गृहं सततं दिवि।
निष्कामं च मनो यस्य स यात्यक्षरसात्म्यताम् ॥४३॥

मूलम्

देवार्चा लक्षणोपेता तद्गृहं सततं दिवि।
निष्कामं च मनो यस्य स यात्यक्षरसात्म्यताम् ॥४३॥

विश्वास-प्रस्तुतिः

पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान्।
प्रयच्छति हृषीकेशे तद्भावगतमानसः ॥४४॥

मूलम्

पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान्।
प्रयच्छति हृषीकेशे तद्भावगतमानसः ॥४४॥

विश्वास-प्रस्तुतिः

धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम्।
दीपावल्युपहारांश्च यच्चाभीष्टमथात्मनः ॥४५॥

मूलम्

धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम्।
दीपावल्युपहारांश्च यच्चाभीष्टमथात्मनः ॥४५॥

विश्वास-प्रस्तुतिः

नरः सोऽनुदिनं यज्ञं करोत्याराधनं हरेः।
यज्ञेशो भगवान्विष्णुर्मखैरपि हि तोष्यते ॥४६॥

मूलम्

नरः सोऽनुदिनं यज्ञं करोत्याराधनं हरेः।
यज्ञेशो भगवान्विष्णुर्मखैरपि हि तोष्यते ॥४६॥

विश्वास-प्रस्तुतिः

बहूपकरणा यज्ञा नानासम्भारविस्तराः।
प्राप्यन्ते ते धनयुतैर्मनुष्यैर्नाल्पसञ्चयैः ॥४७॥

मूलम्

बहूपकरणा यज्ञा नानासम्भारविस्तराः।
प्राप्यन्ते ते धनयुतैर्मनुष्यैर्नाल्पसञ्चयैः ॥४७॥

विश्वास-प्रस्तुतिः

भक्त्या च पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि।
हरेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥४८॥

मूलम्

भक्त्या च पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि।
हरेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥४८॥

विश्वास-प्रस्तुतिः

यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम्।
दयितं भूषणं यच्च ये च कौशेयवाससी ॥४९॥

मूलम्

यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम्।
दयितं भूषणं यच्च ये च कौशेयवाससी ॥४९॥

विश्वास-प्रस्तुतिः

यानि चाभ्यवहाराणि भक्ष्याणि च फलानि च।
प्रयच्छ तानि गोविन्दे भवेथाश्चैव तन्मनाः ॥५०॥

मूलम्

यानि चाभ्यवहाराणि भक्ष्याणि च फलानि च।
प्रयच्छ तानि गोविन्दे भवेथाश्चैव तन्मनाः ॥५०॥

विश्वास-प्रस्तुतिः

आद्यन्तं यज्ञपुरुषं यथाशक्त्या प्रसादय।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् ॥५१॥

मूलम्

आद्यन्तं यज्ञपुरुषं यथाशक्त्या प्रसादय।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् ॥५१॥

विश्वास-प्रस्तुतिः

पुण्यैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा।
क्षीरेण स्नापयेदीशमच्युतं जगतः पतिम् ॥५२॥

मूलम्

पुण्यैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा।
क्षीरेण स्नापयेदीशमच्युतं जगतः पतिम् ॥५२॥

विश्वास-प्रस्तुतिः

दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः।
प्रयास्यस्यसुरश्रेष्ठ निर्वृतिं चापि शाश्वतीम् ॥५३॥

मूलम्

दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः।
प्रयास्यस्यसुरश्रेष्ठ निर्वृतिं चापि शाश्वतीम् ॥५३॥

विश्वास-प्रस्तुतिः

स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः।
मनसश्चैकतायोगादाराधय जनार्दनम् ॥५४॥

मूलम्

स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः।
मनसश्चैकतायोगादाराधय जनार्दनम् ॥५४॥

विश्वास-प्रस्तुतिः

आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः।
हैहयाः पञ्चपञ्चाशदमृतत्वमुपागताः ॥५५॥

मूलम्

आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः।
हैहयाः पञ्चपञ्चाशदमृतत्वमुपागताः ॥५५॥

विश्वास-प्रस्तुतिः

स त्वमेभिः प्रकारैस्तमुपवासैश्च केशवम्।
तोषयाद्यो हि तुष्टोऽसौ विष्णुर्द्वन्द्वप्रशान्तिदः ॥५६॥

मूलम्

स त्वमेभिः प्रकारैस्तमुपवासैश्च केशवम्।
तोषयाद्यो हि तुष्टोऽसौ विष्णुर्द्वन्द्वप्रशान्तिदः ॥५६॥

इति विष्णुधर्मेषु शुक्रप्रह्लादसंवादः।