००१

अथ प्रथमोऽध्यायः।

विश्वास-प्रस्तुतिः

कृताभिषेकन्तनयं राज्ञः पारीक्षितस्य ह।
द्रष्टुमभ्याययुः प्रीत्या शौनकाद्या महर्षयः ॥१॥

मूलम्

कृताभिषेकन्तनयं राज्ञः पारीक्षितस्य ह।
द्रष्टुमभ्याययुः प्रीत्या शौनकाद्या महर्षयः ॥१॥

विश्वास-प्रस्तुतिः

तानागतान्स राजर्षिः पाद्यार्घ्यादिभिरर्चितान्।
सुखोपविष्टान्विश्रान्तान्कृतसम्प्रश्नसत्कथान् ॥२॥

मूलम्

तानागतान्स राजर्षिः पाद्यार्घ्यादिभिरर्चितान्।
सुखोपविष्टान्विश्रान्तान्कृतसम्प्रश्नसत्कथान् ॥२॥

विश्वास-प्रस्तुतिः

तत्कथाभिः कृताह्लादः प्रणिपत्य कृताञ्जलिः।
शतानीकोऽथ पप्रच्छ नारायणकथां पराम् ॥३॥

मूलम्

तत्कथाभिः कृताह्लादः प्रणिपत्य कृताञ्जलिः।
शतानीकोऽथ पप्रच्छ नारायणकथां पराम् ॥३॥

राजोवाच।

विश्वास-प्रस्तुतिः

यमाश्रित्य जगन्नाथं मम पूर्वपितामहाः।
विपक्षापहृतं राज्यमवापुः पुरुषोत्तमाः ॥४॥

मूलम्

यमाश्रित्य जगन्नाथं मम पूर्वपितामहाः।
विपक्षापहृतं राज्यमवापुः पुरुषोत्तमाः ॥४॥

विश्वास-प्रस्तुतिः

द्रौणिब्रह्मास्त्रनिर्दग्धो मम येन पितामहः।
परीक्षित्प्राणसंयोगं देवदेवेन लम्भितः ॥५॥

मूलम्

द्रौणिब्रह्मास्त्रनिर्दग्धो मम येन पितामहः।
परीक्षित्प्राणसंयोगं देवदेवेन लम्भितः ॥५॥

विश्वास-प्रस्तुतिः

तस्य देवस्य माहात्म्यं देवर्षिसिद्धमनुजैः।
श्रुतं सुबहुशो मया स्तुतस्याशेषजन्मनः ॥६॥

मूलम्

तस्य देवस्य माहात्म्यं देवर्षिसिद्धमनुजैः।
श्रुतं सुबहुशो मया स्तुतस्याशेषजन्मनः ॥६॥

विश्वास-प्रस्तुतिः

कः स्तोतुमीशस्तमजं यस्यैतत्सचराचरम्।
अव्ययस्याप्रमेयस्य ब्रह्माण्डमुदरे शयम् ॥७॥

मूलम्

कः स्तोतुमीशस्तमजं यस्यैतत्सचराचरम्।
अव्ययस्याप्रमेयस्य ब्रह्माण्डमुदरे शयम् ॥७॥

विश्वास-प्रस्तुतिः

रुद्रः क्रोधोद्भवो यस्य प्रसादाच्च पितामहः।
तस्य देवस्य कः शक्तः प्रवक्तुं वा विभूतयः ॥८॥

मूलम्

रुद्रः क्रोधोद्भवो यस्य प्रसादाच्च पितामहः।
तस्य देवस्य कः शक्तः प्रवक्तुं वा विभूतयः ॥८॥

विश्वास-प्रस्तुतिः

सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभोः।
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ॥९॥

मूलम्

सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभोः।
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ॥९॥

विश्वास-प्रस्तुतिः

केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया।
दानैर्व्रतोपवासैर्वा जप्यैर्होमैरथापि वा ॥१०॥

मूलम्

केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया।
दानैर्व्रतोपवासैर्वा जप्यैर्होमैरथापि वा ॥१०॥

विश्वास-प्रस्तुतिः

आराधितः समस्तानां क्लेशानां हानिदो हरिः।
शक्यः समाराधयितुं तन्नः शंसत सत्तमाः ॥११॥

मूलम्

आराधितः समस्तानां क्लेशानां हानिदो हरिः।
शक्यः समाराधयितुं तन्नः शंसत सत्तमाः ॥११॥

विश्वास-प्रस्तुतिः

विद्यानामपि सा विद्या श्रुतानामपि तच्छ्रुतम्।
रहस्यानां रहस्यं तद्येन विष्णुः प्रसीदति ॥१२॥

मूलम्

विद्यानामपि सा विद्या श्रुतानामपि तच्छ्रुतम्।
रहस्यानां रहस्यं तद्येन विष्णुः प्रसीदति ॥१२॥

विश्वास-प्रस्तुतिः

मन्त्राणां परमो मन्त्रो व्रतानां तन्महाव्रतम्।
उपोषितं हि तच्छ्रेष्ठं येन तुष्यति केशवः ॥१३॥

मूलम्

मन्त्राणां परमो मन्त्रो व्रतानां तन्महाव्रतम्।
उपोषितं हि तच्छ्रेष्ठं येन तुष्यति केशवः ॥१३॥

विश्वास-प्रस्तुतिः

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम्।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥१४॥

मूलम्

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम्।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥१४॥

विश्वास-प्रस्तुतिः

सुजन्म देहमत्यन्तं तदेवाशेषजन्मसु।
यदेव पुलकोद्भासि विष्णोर्नामाभिकीर्तनात् ॥१५॥

मूलम्

सुजन्म देहमत्यन्तं तदेवाशेषजन्मसु।
यदेव पुलकोद्भासि विष्णोर्नामाभिकीर्तनात् ॥१५॥

विश्वास-प्रस्तुतिः

सा हानिस्तन्महच्छिद्रंसा चान्धजडमूकता।
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥१६॥

मूलम्

सा हानिस्तन्महच्छिद्रंसा चान्धजडमूकता।
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥१६॥

विश्वास-प्रस्तुतिः

नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका।
रोगो वान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥१७॥

मूलम्

नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका।
रोगो वान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥१७॥

विश्वास-प्रस्तुतिः

सन्त्यनेका बिलास्तद्वच्छ्रोत्रमप्यल्पमेधसाम्।
दत्त्वावधानं यच्छब्दे विनैव हरिसंस्तुतिम् ॥१८॥

मूलम्

सन्त्यनेका बिलास्तद्वच्छ्रोत्रमप्यल्पमेधसाम्।
दत्त्वावधानं यच्छब्दे विनैव हरिसंस्तुतिम् ॥१८॥

विश्वास-प्रस्तुतिः

धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टितम्।
जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया ॥१९॥

मूलम्

धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टितम्।
जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया ॥१९॥

विश्वास-प्रस्तुतिः

दुर्गसंसारकान्तारमपारमभिधावताम्।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥२०॥

मूलम्

दुर्गसंसारकान्तारमपारमभिधावताम्।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥२०॥

विश्वास-प्रस्तुतिः

सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥२१॥

मूलम्

सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥२१॥

विश्वास-प्रस्तुतिः

एवमादिगुणो भोगः कृष्णस्याद्भुतकर्मणः।
श्रुतो मे बहुशो सिद्धैः गीयमानस्तथापरैः ॥२२॥

मूलम्

एवमादिगुणो भोगः कृष्णस्याद्भुतकर्मणः।
श्रुतो मे बहुशो सिद्धैः गीयमानस्तथापरैः ॥२२॥

विश्वास-प्रस्तुतिः

सोऽहमिच्छामि तं देवं सर्वलोकपरायणम्।
नारायणमशेषस्य जगतो हृद्यवस्थितम् ॥२३॥

मूलम्

सोऽहमिच्छामि तं देवं सर्वलोकपरायणम्।
नारायणमशेषस्य जगतो हृद्यवस्थितम् ॥२३॥

विश्वास-प्रस्तुतिः

आराधयितुमीशानमनन्तममितौजसम्।
शङ्करं जगतः प्राणं स्मृतमात्राघहारिणम् ॥२४॥

मूलम्

आराधयितुमीशानमनन्तममितौजसम्।
शङ्करं जगतः प्राणं स्मृतमात्राघहारिणम् ॥२४॥

विश्वास-प्रस्तुतिः

तन्ममाद्य मुनिश्रेष्ठाः प्रसादयितुमिच्छतः।
उपदेशप्रदानेन प्रसादं कर्तुमर्हत ॥२५॥

मूलम्

तन्ममाद्य मुनिश्रेष्ठाः प्रसादयितुमिच्छतः।
उपदेशप्रदानेन प्रसादं कर्तुमर्हत ॥२५॥

विश्वास-प्रस्तुतिः

तस्यैतद्वचनं श्रुत्वा भक्तिमुद्वहतो हरेः।
परितोषं परं जग्मुर्मुनयः सर्व एव ते ॥२६॥

मूलम्

तस्यैतद्वचनं श्रुत्वा भक्तिमुद्वहतो हरेः।
परितोषं परं जग्मुर्मुनयः सर्व एव ते ॥२६॥

विश्वास-प्रस्तुतिः

सर्वे च ते मुनिश्रेष्ठा भृगुश्रेष्ठं च शौनकम्।
यथार्थं भगवंस्तस्मै कथ्यतामित्यचोदयन् ॥२७॥

मूलम्

सर्वे च ते मुनिश्रेष्ठा भृगुश्रेष्ठं च शौनकम्।
यथार्थं भगवंस्तस्मै कथ्यतामित्यचोदयन् ॥२७॥

विश्वास-प्रस्तुतिः

सर्वज्ञाननिधिः स्फीतस्त्वमत्र भृगुनन्दन।
त्रैलोक्यसर्वसन्देहतमोदीपस्तपोधन ॥२८॥

मूलम्

सर्वज्ञाननिधिः स्फीतस्त्वमत्र भृगुनन्दन।
त्रैलोक्यसर्वसन्देहतमोदीपस्तपोधन ॥२८॥

विश्वास-प्रस्तुतिः

एवमुक्तो मुनिवरैः प्रीत्या तस्य च भूपतेः।
भक्त्या च देवदेवस्य प्रवणीकृतमानसः ॥२९॥

मूलम्

एवमुक्तो मुनिवरैः प्रीत्या तस्य च भूपतेः।
भक्त्या च देवदेवस्य प्रवणीकृतमानसः ॥२९॥

विश्वास-प्रस्तुतिः

कृत्वोत्तरीयपर्यङ्कं शिथिलं भगवानथ।
प्रत्युवाच महाभागः शौनकस्तं महीपतिम् ॥३०॥

मूलम्

कृत्वोत्तरीयपर्यङ्कं शिथिलं भगवानथ।
प्रत्युवाच महाभागः शौनकस्तं महीपतिम् ॥३०॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

यत्पृच्छसि महीपाल कृष्णस्याराधनं प्रति।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु ॥३१॥

मूलम्

यत्पृच्छसि महीपाल कृष्णस्याराधनं प्रति।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु ॥३१॥

विश्वास-प्रस्तुतिः

अनादिमत्परं ब्रह्म सर्वहेयविवर्जितम्।
व्यापि यत्सर्वभूतेषु स्थितं सदसतः परम् ॥३२॥

मूलम्

अनादिमत्परं ब्रह्म सर्वहेयविवर्जितम्।
व्यापि यत्सर्वभूतेषु स्थितं सदसतः परम् ॥३२॥

विश्वास-प्रस्तुतिः

प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते।
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः ॥३३॥

मूलम्

प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते।
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः ॥३३॥

विश्वास-प्रस्तुतिः

तत्क्षोभकत्वाद्ब्रह्माण्डसृष्टिहेतुर्निरञ्जनः।
अहेतुरपि सर्वात्मनः जायते परमेश्वरः ॥३४॥

मूलम्

तत्क्षोभकत्वाद्ब्रह्माण्डसृष्टिहेतुर्निरञ्जनः।
अहेतुरपि सर्वात्मनः जायते परमेश्वरः ॥३४॥

विश्वास-प्रस्तुतिः

प्रधानपुरुषत्वं च तथैवेश्वरलीलया।
समुपैति ततश्चैव ब्रह्मत्वं छन्दतः प्रभुः ॥३५॥

मूलम्

प्रधानपुरुषत्वं च तथैवेश्वरलीलया।
समुपैति ततश्चैव ब्रह्मत्वं छन्दतः प्रभुः ॥३५॥

विश्वास-प्रस्तुतिः

ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुतेऽव्ययः ॥३६॥

मूलम्

ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुतेऽव्ययः ॥३६॥

विश्वास-प्रस्तुतिः

तदेकमक्षरं धाम परं सदसतोर्महत्।
भेदाभेदस्वरूपस्थं प्रणिपत्य परं पदम् ॥३७॥

मूलम्

तदेकमक्षरं धाम परं सदसतोर्महत्।
भेदाभेदस्वरूपस्थं प्रणिपत्य परं पदम् ॥३७॥

विश्वास-प्रस्तुतिः

प्रवक्ष्यामि यथा पूर्वं मत्पित्रा कथितं मम।
तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ॥३८॥

मूलम्

प्रवक्ष्यामि यथा पूर्वं मत्पित्रा कथितं मम।
तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ॥३८॥

विश्वास-प्रस्तुतिः

तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः।
सकाशाद्ब्रह्मणः प्राप्तं भृगुणापि महात्मना ॥३९॥

मूलम्

तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः।
सकाशाद्ब्रह्मणः प्राप्तं भृगुणापि महात्मना ॥३९॥

विश्वास-प्रस्तुतिः

मरीचिमिश्रैश्च पुरा परमेतन्महर्षिभिः।
प्राप्तं सकाशाद्देवस्य ब्रह्मणो व्यक्तजन्मनः ॥४०॥

मूलम्

मरीचिमिश्रैश्च पुरा परमेतन्महर्षिभिः।
प्राप्तं सकाशाद्देवस्य ब्रह्मणो व्यक्तजन्मनः ॥४०॥

विश्वास-प्रस्तुतिः

योगं ब्रह्मा परं प्राह महर्षीणां यदा प्रभुः।
समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ॥४१॥

मूलम्

योगं ब्रह्मा परं प्राह महर्षीणां यदा प्रभुः।
समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ॥४१॥

विश्वास-प्रस्तुतिः

तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः।
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ॥४२॥

मूलम्

तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः।
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ॥४२॥

विश्वास-प्रस्तुतिः

यो योगो भवतारोक्तो मनोवृत्तिनिरोधजः।
प्राप्तुं शक्यः स त्वनेकैः जन्मभिर्जगतः पते ॥४३॥

मूलम्

यो योगो भवतारोक्तो मनोवृत्तिनिरोधजः।
प्राप्तुं शक्यः स त्वनेकैः जन्मभिर्जगतः पते ॥४३॥

विश्वास-प्रस्तुतिः

विषया दुर्जया नॄणामिन्द्रियाकर्षणाः प्रभो।
वृत्तयश्चेतसश्चापि चपला चातिदुर्धराः ॥४४॥

मूलम्

विषया दुर्जया नॄणामिन्द्रियाकर्षणाः प्रभो।
वृत्तयश्चेतसश्चापि चपला चातिदुर्धराः ॥४४॥

विश्वास-प्रस्तुतिः

रागादयः कथं जेतुं शक्या वर्षशतैरपि।
न योगयोग्यं हि मनो भवत्येभिरनिर्जितैः ॥४५॥

मूलम्

रागादयः कथं जेतुं शक्या वर्षशतैरपि।
न योगयोग्यं हि मनो भवत्येभिरनिर्जितैः ॥४५॥

विश्वास-प्रस्तुतिः

अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेऽप्यमी।
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ॥४६॥

मूलम्

अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेऽप्यमी।
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ॥४६॥

विश्वास-प्रस्तुतिः

भगवंस्त्वमुपायज्ञः प्रसन्नो वक्तुमर्हसि।
अनायासेन येनेममुत्तरेम भवार्णवम् ॥४७॥

मूलम्

भगवंस्त्वमुपायज्ञः प्रसन्नो वक्तुमर्हसि।
अनायासेन येनेममुत्तरेम भवार्णवम् ॥४७॥

विश्वास-प्रस्तुतिः

दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महाप्लवम्।
उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ॥४८॥

मूलम्

दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महाप्लवम्।
उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ॥४८॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तदा ब्रह्मा क्रियायोगं महात्मनाम्।
तेषामृषीणामाचष्ट नराणां हितकाम्यया ॥४९॥

मूलम्

एवमुक्तस्तदा ब्रह्मा क्रियायोगं महात्मनाम्।
तेषामृषीणामाचष्ट नराणां हितकाम्यया ॥४९॥

ब्रह्मोवाच।

विश्वास-प्रस्तुतिः

आराधयत विश्वेशं नारायणमतन्द्रिताः।
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ॥५०॥

मूलम्

आराधयत विश्वेशं नारायणमतन्द्रिताः।
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ॥५०॥

विश्वास-प्रस्तुतिः

इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम्।
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः ॥५१॥

मूलम्

इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम्।
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः ॥५१॥

विश्वास-प्रस्तुतिः

तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः।
अपरिच्छेद्यमाहात्म्यमाराधयत केशवम् ॥५२॥

मूलम्

तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः।
अपरिच्छेद्यमाहात्म्यमाराधयत केशवम् ॥५२॥

विश्वास-प्रस्तुतिः

तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः।
तद्दृष्टयस्तन्मनसः सर्वस्मिन्स इति स्थितः ॥५३॥

मूलम्

तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः।
तद्दृष्टयस्तन्मनसः सर्वस्मिन्स इति स्थितः ॥५३॥

विश्वास-प्रस्तुतिः

समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि।
सन्न्यस्यध्वं स वः कर्ता समस्तावरणक्षयम् ॥५४॥

मूलम्

समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि।
सन्न्यस्यध्वं स वः कर्ता समस्तावरणक्षयम् ॥५४॥

विश्वास-प्रस्तुतिः

एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ।
यतो यस्मिन्यथा चोभौ सर्वव्यापिन्यवस्थितौ ॥५५॥

मूलम्

एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ।
यतो यस्मिन्यथा चोभौ सर्वव्यापिन्यवस्थितौ ॥५५॥

विश्वास-प्रस्तुतिः

परः पराणां परमः स एकः पुरुषोत्तमः।
यस्याभिन्नमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥५६॥

मूलम्

परः पराणां परमः स एकः पुरुषोत्तमः।
यस्याभिन्नमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥५६॥

विश्वास-प्रस्तुतिः

तमाराध्य जगन्नाथं मोक्षकारणमव्यक्तम्।
अचिन्त्यमपरिग्रहं क्रियायोगेन मुच्यते ॥५७॥

मूलम्

तमाराध्य जगन्नाथं मोक्षकारणमव्यक्तम्।
अचिन्त्यमपरिग्रहं क्रियायोगेन मुच्यते ॥५७॥

इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः।

विश्वास-प्रस्तुतिः

नराणामुपकाराय योगशास्त्राणि चक्रिरे।
क्रियायोगपराणीह मुक्तिकार्याण्यनेकशः ॥५८॥

मूलम्

नराणामुपकाराय योगशास्त्राणि चक्रिरे।
क्रियायोगपराणीह मुक्तिकार्याण्यनेकशः ॥५८॥

विश्वास-प्रस्तुतिः

आराध्यते जगन्नाथो यदनुष्ठानतत्परैः।
परमात्मा हृषीकेशः सर्वेशः सर्वभावनः ॥५९॥

मूलम्

आराध्यते जगन्नाथो यदनुष्ठानतत्परैः।
परमात्मा हृषीकेशः सर्वेशः सर्वभावनः ॥५९॥

विश्वास-प्रस्तुतिः

तानि ते नृपशार्दूल सर्वपापहराण्यहम्।
वक्ष्यामि श्रूयतामन्यद्रहस्यमिदमुत्तमम् ॥६०॥

मूलम्

तानि ते नृपशार्दूल सर्वपापहराण्यहम्।
वक्ष्यामि श्रूयतामन्यद्रहस्यमिदमुत्तमम् ॥६०॥

संसारार्णवमग्नानां विषयाक्रान्तचेतसाम्।

विश्वास-प्रस्तुतिः

उत्तारमिच्छतां तस्माद्भृशं यन्नान्तरैरपि।
विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् ॥६१॥

मूलम्

उत्तारमिच्छतां तस्माद्भृशं यन्नान्तरैरपि।
विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् ॥६१॥

विश्वास-प्रस्तुतिः

उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम्।
भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ॥६२॥

मूलम्

उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम्।
भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ॥६२॥

विश्वास-प्रस्तुतिः

एवमेकाग्रचित्तस्त्वं संश्रितो मधुसूदनम्।
जन्ममृत्युजराग्राहं संसाराम्भस्तरिष्यसि ॥६३॥

मूलम्

एवमेकाग्रचित्तस्त्वं संश्रितो मधुसूदनम्।
जन्ममृत्युजराग्राहं संसाराम्भस्तरिष्यसि ॥६३॥

विश्वास-प्रस्तुतिः

अनन्तमीड्यं पुरुषं पुराणं जगद्विधातारमजं जनित्र्यम्।
समाश्रिता ये हरिमीशितारं तेषां भवो नास्ति हि मुक्तिभाजाम् ॥६४॥

मूलम्

अनन्तमीड्यं पुरुषं पुराणं जगद्विधातारमजं जनित्र्यम्।
समाश्रिता ये हरिमीशितारं तेषां भवो नास्ति हि मुक्तिभाजाम् ॥६४॥

इति विष्णुधर्मेषु क्रियायोगप्रवृत्तिः।