यादवाद्रिदर्शनम् Part 3

श्रीरस्तु
श्रीमते
नारायणाय नमः
श्रीमते
रामानुजाय नमः
श्रीमत्स्यपुराणान्तर्गतश्रीमद्यादवगिरिमाहात्म्यम्
हरिः ओम्
अथ
प्रथमोऽध्यायः
शौनककृत–यादवगिरिवैभवविषयकप्रश्नः

श्रीसूतः –
श्रीपुण्यारण्यशरणाः पुण्यशीला महाबुधाः ।

वैभवं क्षेत्रतीर्थानां वर्णितं पापनाशनम् ॥ (१)

युष्मत्सन्निधिमात्रेण चोदितेन मया द्विजाः ।
दयाशीलाः प्रसन्नोऽहं किं भूयश्श्रोतुमर्हथ ॥ (२)
शौनकः –
सा ते धर्मविशेषज्ञ सर्वशास्त्रविशारद ।
गङ्गादिसर्वतीर्थानां क्षेत्राणां पुष्करस्य च ॥ (३)

कुरुक्षेत्रस्य माहात्म्यं मधुरायाश्च वैभवम् ।
वाराणस्याश्च माहात्म्यम् अयोध्यायाश्च वैभवम् ॥ (४)

द्वारकाक्षेत्रमाहात्म्यं वेङ्कटाद्रेश्च वैभवम् ।
यादवाद्रेः प्रभावं च सह्याद्रेर्मलयस्य च ॥ (५)

श्रीमुष्णक्षेत्रमाहात्म्यं रङ्गक्षेत्रस्य वैभवम् ।
अन्येषां क्षेत्रतीर्थानां वैभवं परमाद्भुतम् ॥ (६)

पीतमस्माभिरमृतं त्वन्मुखाम्भोजनिस्सृतम् ।
परावरेषां क्षेत्राणां तीर्थानां च महामते ॥ (७)

श्रुत्वा तु वैभवं तेषामत्यद्भुतमतृप्नुमः ।
तत्र यादवशैलस्य माहात्म्यश्रवणे विभो ॥ (८)

कुतूहलाद्वयं सर्वे वर्णनेति कुतूहलाः ।
तस्मात्पृच्छामहे त्वां हि संशयं छिन्धि सुव्रत ॥ (९)

रहस्यं च प्रकाशं च सर्वं जानासि सर्ववित् ।
पुरा यादवशैलस्य माहात्म्यश्रवणे त्वया ॥ (१०)

प्रोक्तं मानवदेवैश्च दुर्घटं ब्रह्मरुद्रकैः ।
किरीटागमनं विष्णोः क्षीरसागरशायिनः ॥ (११)

किमर्थमागतः कृष्णो द्वारकानिलयोऽच्युतः ।
कृष्णः किरीटं धृत्वा तु किमर्थं वसति प्रभुः ॥ (१२)

द्वारकामपि सन्त्यज्य तत्र नित्यं प्रसन्नधीः ।
प्रह्लादवरदो विष्णुः नृहरिः कथमागतः ॥ (१३)

कति तीर्थानि सन्त्यत्र कति चायतनानि च ।
आगता बदरीवृक्षाः कथं बदरिकाश्रमात् ॥ (१४)

किमर्थमागताश्वेतमृत्तिका पावनी शुभा ।
एतदन्यच्च सर्वं वो वक्तुमर्हसि सुव्रत ॥ (१५)

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ।
श्रीसूतः –
साधु साधु द्विजश्रेष्ठाः कथां सारतरां शुभाम् ॥ (१६)

सर्वपापप्रशमनीं सर्वमङ्गलवर्धिनीम् ।
पुरा कृतयुगे विप्रः धर्मज्ञः संशितव्रतः ॥ (१७)

दीप्तिमानिति विख्यातः तपस्वी कृष्णभक्तिमान् ।
कुमारं परिपप्रच्छ सत्यलोके पुरानघः ॥ (१८)

भवद्भिर्यदहं पृष्ट एतदेव द्विजर्षभाः ।
दीप्तिमान् –
सनत्कुमारसर्वज्ञ वदतां वद नो वर ॥ (१९)

यादवाद्रेः प्रभावं च यत्र सन्निहितो हरिः ।

इत्येवमुक्तः करुणं कुमारो नारायणस्याङ्घ्रिनिविष्टचित्तः ।
दयालुना दीतिमताऽतिहृष्टो व्याहर्तुमद्रेर्महिमानमुत्सुकः॥ (२०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
शौनककृत–यादवगिरिवैभव–विषयकप्रश्नोनाम

प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः
श्रीकृष्णावतार–कंसादिवधकथनम्

सनत्कुमारः –
दीप्तिमंस्ते प्रवक्ष्यामि यादवाद्रेश्च वैभवम् ।
अत्यद्भुतं महापुण्यं त्वमिहैकमनाः शृणु ॥ (१)

भूमिर्भारेण सन्तप्ता कंसादीनां सुरद्विषाम् ।
गौस्सत्यपाद्रवद्भीता सर्वदेवगणैर्वृता ॥ (२)

ब्रह्मणा चापि शर्वेण तीरं क्षीरपयोनिधेः ।
ब्रह्माऽस्तौद्रुद्रसहितश्श्यामलं शान्तविग्रहम् ॥ (३)

विष्णुं वरेण्यं वरदं प्रभविष्णुमधीश्वरम् ।
प्रेमगद्गदया वाचा सारं सुष्ठु मितं मृदु ॥ (४)

ब्रह्मा –
नमोऽस्तु नारायण विश्वमूर्ते
नमोऽस्तु ते शाश्वत शर्वयोगिन् ।
त्वमेव विश्वं सचराचरात्मकं
त्वय्येव विश्वं प्रवदन्ति सन्तः ॥ (५)

नमोऽस्तु ते कारणकारणाय

नमोऽस्तु कैवल्यफलप्रदाय ।
नमो नमस्तेऽस्तु जगन्मयाय

वेदान्तवेद्याय नमो नमस्ते ॥ (६)

कार्यक्रियाकारणमप्रमेयं

कविं पुराणं कमलायतेक्षणम् ।

कुमारवेद्यं करुणामयं तं

कल्पद्रुमं विष्णुमहं भजामि ॥ (७)

त्रिलोकनाथं सरसीरुहाक्षं

दयानिधिं पद्मभवार्चिताङ्घ्रिम् ।

महाबलं वेदनिधिं सुरेशं

सनातनं विष्णुमहं भजामि ॥ (८)

सनत्कुमारः –

इति स्तुत्वा रमानाथं ब्रह्मा तूष्णीमवस्थितः ।

ततः प्रादुरभूद्विष्णुः श्रीदेवः करुणानिधिः ॥ (९)

ऊचे वाचं सुधाधारां ब्रह्माणं स भवं विभुः ।

अवधारितमेतन्मे भवतां मानसं हि यत् ॥ (१०)

यदोः कुलेऽवतीर्णस्सन्भुवो भारं हराम्यहम् ।

तद्गच्छत महाभागाः कंसशङ्काभयोज्झिताः ॥ (११)

इत्युक्त्वान्तर्दधे विष्णुः ब्रह्मा लोकपितामहः ।

देवीं भूमिं समाश्वास्य कर्तव्यं च निवेद्य च ॥ (१२)

यापयित्वाथ सर्वांश्च स्वलोकमगमद्विभुः ।

अथ विष्णुस्सदानन्दः चिन्तयामास स द्विज ॥ (१३)

जन्मक्षेत्रं शुभं देवः कुत इत्येव निश्चिते ।

यादवस्य शुभे क्षेत्रे वसुदेवस्य धीमतः ॥ (१४)

अवतीर्य भुवो भारं हरिष्यामीति मे मतिः ।

एवं सङ्कल्प्य भगवान् स्वस्थाने पूर्ववत् स्थितः ॥ (१५)

अथ शौरिः कृतोद्वाहः देवकीप्रमुखाः स्त्रियः ।

कंसस्तुष्टमना विप्र बहुमानपुरस्सरम् ॥ (१६)

प्रेषयामास भगिनीं तूर्यघोषपुरस्सरम् ।

तदाह्यभून्नभोवाणी मेघनिर्ह्रादनादिता ॥ (१७)

हन्ताऽस्याष्टमो गर्भः त्वां यां वहसि दुर्मते ।

श्रेयश्चिन्तय शीघ्रं त्वं स्वात्मनः कुमते ध्रुवम् ॥ (१८)

इत्युक्त्वान्तर्दधे वाणी कंसो मूढमतिस्तदा ।

हन्तुमुद्युक्तवान् तां वै स्वार्थोन्मूलितसौहृदः ॥ (१९)

सन्धितो वसुदेवेन निवृत्तस्सारवाक्यवित् ।

अस्याः पुत्रान्प्रदास्यामि मोचयाशु शुभां स्त्रियम् ॥ (२०)

इत्युक्तस्स तु सन्तुष्टः प्रेषयामास दम्पती ।

ततः काले तु संप्राप्ते देवकी सुषुवे प्रजाः ॥ (२१)

कंसः पापमतिर्मोहात् नारदस्योपदेशतः ।

स्वसुस्सुतान् हनन्पापस्तौ च कारागृहे द्विज ॥ (२२)

निगलैः बन्धयामास विष्णुमेव विचिन्तयन् ।

आस्ते गृहे दुर्मतिभिः मन्त्रिभिश्च परीवृतः ॥ (२३)

सप्तमे निर्गते गर्भे भगवान् मधुसूदनः ।

आविरासीच्छुभायास्तु देवक्यास्तु शुभोदरे ॥ (२४)

ताभ्यां स्तुतस्स भगवान् गोकुलं गोविभूषितम् ।

गतो नन्दं नन्दयितुं नन्दनन्दनभावतः ॥ (२५)

कंसस्तु चण्डिकावाक्यं श्रुत्वा विस्मयमागतः ।

पूतना-शकटादींश्च प्रेषयामास तद्वधे ॥ (२६)

आगतानहनत्कृष्णो रमयन् गोकुलं विभुः ।

ततस्समागत्य पुरं स कृष्णोऽ-

प्यक्रूरमित्रस्सबलस्सभाङ्गतः ।

चिकीर्षया शं स्वजनस्य पित्रोः

प्रासादजालैः बहुभिस्समावृतम् ॥ (२७)

बलेन सहितो देवः पुरवीथीषु निर्गतः ॥ (२८)

कुतूहलाद्-द्रष्टुकामो वयस्यैः पुरसंपदः ।

दृष्ट्वाऽतिविस्मितः कृष्णो युद्धलीलाकुतूहली ॥ (२९)

रजकस्य तु धूर्तस्य कं हृत्वातिबलस्य च ।

पर्यधत्त वयस्यैश्च शाटीर्भूपसुभूषिताः ॥ (३०)

सैरन्ध्र्याः कामतप्तायाः कृतवान् प्रीतिमद्भुताम् ।

पाटीरपङ्कसुप्रीतः सर्वकामफलप्रदः॥ (३१)

कृत्वा तु धनुषो भङ्गं तत्रत्यानहनद्बली ।

ततः कुवलयापीडं हत्वा रङ्गं प्रविश्य च ॥ (३२)

चाणूरमुष्टिकारिष्टतौसलादीन् महाबलान् ।

कृत्वा व्याजेन तान् हत्वा तदाचार्यानपि द्विज ॥ (३३)

पुनः कुतूहलात्कृष्णो मञ्चमुत्तुङ्गमारुहत् ।

उत्तुङ्गमञ्चाद्रिपुयूथनाथं

कंसं निपात्याऽतिबलं ह्यधोऽधः ।

परेतमाकृष्य महासभायां

सुसाधुवादस्सुमहानभूत्तदा ॥ (३४)

निगलान्मोचयामास पितरौ स दयानिधिः ।

सान्त्वयामास सान्त्वज्ञः सान्त्ववाक्यैर्विमोहकैः ॥ (३५)

ततः कृष्णश्च रामश्च गायत्रीव्रतमास्थितौ ।

ततः सान्दीपनाद्विप्रात् चतुष्षष्टिकलामगात् ॥ (३६)

दक्षिणां गुरवे दत्त्वा पितृस्थानात्तु पुत्रकम् ।

हतं जामातरं श्रुत्वा जरासंधो महाबलः ॥ (३७)

त्रयो विंशतिभिस्सैन्यैः परिवार्यातिरुष्टधीः ।

अक्षौहिणीभिस्संख्यातैरागतो मधुरां पुरीम् ॥ (३८)

विनिर्जितः कृष्णवलेन संयुगे

जरासुतो विस्मितनम्रकन्धरः ।

कृष्णं विदित्वातिबलं महामतिः

पुरं प्रविश्याथ व्यचिन्तयत्तदा ॥ (३९)

एवं सप्तदशकृत्वस्तावदक्षौहिणीबलैः ।

पराजितस्ससैन्यश्च कृष्णेनाऽद्भुतकर्मणा ॥ (४०)

अष्टादशमसङ्ग्रामो ह्यभवद्रोमहर्षणः ।

जरासन्धेन कृष्णोऽपि बलदेवेन संयुतः ॥ (४१)

लोके चित्रगतिं चित्रकथां चाचिन्तयद्बुधः ।

नैकत्रास्ते जयो वापि ह्यजयो वापि भूतले ॥ (४२)

इति प्रदर्शयन्कृष्णो ह्यपराजितविक्रमः ।

पराजित इव श्रीमान् अपलायत्सतां गतिः ॥ (४३)

दक्षिणाभिमुखस्तूर्णम् अग्रजेन समन्वितः ।

जरासन्धोऽपि सैन्येन तमनुप्रविशत्क्रुधा ॥ (४४)

द्विपमुद्दिश्य गच्छन्तं सिंहं क्षुद्रमृगो यथा ।

कृष्णो गिरिवरक्षेत्रं तुङ्गमारुहदद्भुतम् ॥ (४५)

तमज्ञाय जरासन्धो गिरावग्निं समासृजत् ।

कृष्णरामौ तु तद्धित्वा द्वारका जग्मतुर्द्रतम् ॥ (४६)

जरासुतोऽपि दुर्बुद्धिर्दग्धौ ताविति निश्चितः ।

परं गतस्ससैन्यश्च कृतार्थोऽहममन्यत ॥ (४७)

जगज्जन्मादिलीलस्तु विप्रोद्धारे हितो महान् ।

मर्त्यलीलानुकरणस्सभां प्राविशदद्भुताम् ॥ (४८)

वरासनगतश्श्रीमान् रामेण सहितो हरिः ।

सर्वानाहूय मन्त्रज्ञान्मन्त्रितुं जगदीश्वरः ॥ (४९)

सात्यकिश्चोद्धवश्चैव ह्यरक्रूश्चैव बुद्धिमान् ।

उग्रसेनो महाभागो ये चान्ये यदुपुङ्गवाः ॥ (५०)

समागतास्सभायां वै बुद्धिमन्तो विचक्षणाः ।

सभ्याश्शृण्वन्तु सद्वाचं मम प्रीतिकरां शुभाम् ॥ (५१)

यस्मिन् देशे निवत्स्यामि भ्रातृव्यभयवर्जिते ।

पुण्यवृक्षलतोपेते पुण्यतीर्थसमन्विते ॥ (५२)

पुण्यद्विजगणोपेते पुण्यामलजलाशये ।

तं देशं द्रष्टुकामोऽहं संकर्षणसहायवान् ॥ (५३)

गच्छान्यद्यैव हे सभ्या रक्षध्वं द्वारकां शुभाम् ।

इत्युक्त्वा नगरात्प्रातः दक्षिणाभिमुखो ययौ ॥ (५४)

बहून्देशानतिक्रम्य वनानि सरितो गिरीन् ।

गोमन्तं भूधरश्रेष्ठं तुङ्गद्रुमलताचितम् ॥ (५५)

करवीरपुरं रम्यं तन्मूले सन्ददर्श ह ।

सृगालं वासुदेवेन रक्षितं बहुदुर्गमम् ॥ (५६)

ददर्श भगवान् कृष्णो बलदेवेन विस्मितः ।

दुर्गद्वारं ततो गत्वा शङ्खमापूरयद्विभुः ॥ (५७)

श्रुत्वा तु शङ्खध्वनिमापतन्तं

सृगालमत्यद्भुतवेषभूषणम् ।

हत्वा तदन्तःपुरमाविशद्धरिः

ततो गिरिं चारुहदद्भुतं द्विज ॥ (५८)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

श्रीकृष्णावतार–कंसादिवधकथनं नाम द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः

श्रीकृष्णबलरामयोः गोमन्तपर्वतारोहणम्

हत्वा सृगालं कृष्णोऽपि रामश्चाद्भुतविक्रमः ।

गोमन्तं पर्वतश्रेष्ठं तुङ्गमारुहतां विभू ॥ (१)

पारिजातैश्च मन्दारैश्चंपकैश्चैव पाटलैः ।

प्रियालैश्चूतपोतैश्च सालतालैस्समावृतम् ॥ (२)

मधुकैश्च तमालैश्च अर्जुनैर्वकुलैरपि ।

प्लक्षैर्वटैः शिंशुपैश्च ह्यरिष्टौदुंबरैरपि ॥ (३)

चन्दनैः पिचुमन्दैश्च सरलैः कोविदारकैः ।

द्राक्षेक्षुभिश्च जंबूभी रंभाभिस्सुरदारुभिः ॥ (४)

कपित्थैः बिल्वजातीभिः बदर्याक्षौभयामलैः ।

जंबीरैर्नारिकेलैश्च शोभितं तत्र तत्र ह ॥ (५)

नीपैर्वञ्जुलकैश्चैव कदम्बैश्च विराजितम् ।

नलवेतसकुंदैश्च शिरीषाशोकमण्डितम् ॥ (६)

कुब्जकैः कुटजैश्चैव स्वर्णयूधीभिरिङ्गुदैः ।

नागपुन्नागजात्यैश्च मल्लिकाशतपत्रिकैः ॥ (७)

जालकैश्शोभितं विप्र नित्यर्तुभिरलंद्रुमैः ।

सरांसि सरितस्तस्मिन् निर्मलानि महान्ति च॥ (८)

लसत्काञ्चनपद्मैश्च कह्लारैः कुमुदोत्पलैः ।

शोभितानि द्विजश्रेष्ठ तीरजैश्च सुमैरपि ॥ (९)

षट्पदैर्मत्तशकुनैः कलनिस्स्वनमङ्गलैः ।

हंसकारंडचक्राह्वैः जलकुक्कुटसारसैः॥ (१०)

शोभितानि सुपुण्यानि निर्मलोदवहानि च ।

ब्रह्मविद्भिस्सेवितानि महापापहराणि च ॥ (११)

सन्ति तत्र द्विजश्रेष्ठ तस्मिन् शैलवरोत्तमे ।

तस्मिन् ददृशतुर्वीरौ प्रदेशे रामकेशवौ ॥ (१२)

शृङ्गं प्रहर्षणं नाम ह्यतितुङ्गं महाद्भुतम् ।

आरुह्य जगतां नाथौ तत्र शृङ्गाग्रचारिणौ ॥ (१३)

सर्वाश्चर्यतमं चापि पश्यन्तौ च दिशो दश ।

रममाणौ यथा काममूषतुः पर्वतोत्तमे॥ (१४)

क्षीराब्धिनाथकिरीटागमन–कथारंभः

दीप्तिमन् शृणु वक्ष्यामि किरीटागमनं यथा ।

काश्यपो नाम मेधावी तपस्वी बहुपुत्रकः ॥ (१५)

तस्यासन् बहुपत्न्यस्तु तत्रैका च वरानना ।

दितिरित्यभिविख्याता भर्तृशुश्रूषणे रता ॥ (१६)

तस्याः पुत्रास्तु बहवो ह्यासन् बलपराक्रमाः ।

विनिर्जिताः पलायन्त सपत्न्याः पुत्रकैः भृशम् ॥ (१७)

तदा दितिस्तु भर्तारम् इन्द्रहर्तारमाहवे ।

प्रार्थयामास पुत्रं सा स्वार्थसाधनतत्परा ॥ (१८)

सन्ध्याकालमजानन्ती केवलं काममोहिता ।

काश्यपस्तदुपाकर्ण्य विस्मितोऽभूद् द्विजोत्तम ॥ (१९)

काश्यपः –

इदानीं होमकालं तु मुहूर्तं प्रतिपालय ।

ततः पुत्रं प्रदास्यामि सुव्रते धर्मचारिणि ॥ (२०)

दितिः –

इदानीमेव मे पुत्रं दातुमर्हसि सुव्रत ।

सनत्कुमारः –

इत्युक्त्वाकृष्य भर्तारं रहसि प्रविवेश ह॥ (२१)

ततः काश्यपविप्रेन्द्रः स्नात्वा तां कुपितोऽब्रवीत् ।

काश्यपः –

यस्मात् दारुणवेलायाम् आगतासि वरानने ॥ (२२)

असुरौ तौ भवेतां द्वौ दारुणौ लोककण्टकौ ।

सनत्कुमारः –

इति भर्तुर्वचश्श्रुत्वा भयविह्वलमानसा ॥ (२३)

भर्तारं प्रणिपत्याह सत्पुत्रं देहि मे प्रभो ।

इत्येवं याचितः पत्न्या काश्यपो वाक्यमब्रवीत् ॥ (२४)

काश्यपः –

पौत्रस्तु भविता भद्रे साधूनां संमतस्सुधीः ।

प्रह्लाद इति विख्यातो नाम्ना भागवतः कृती ॥ (२५)

प्रार्थ्यमानैः पुण्यगुणैः लोकानाह्लादयिष्यति ।

यस्मिन्विरुध्य जनको नृहरेर्मृत्युमेष्यति ॥ (२६)

प्रह्लादपुत्रो मेधावी विरोचन इति श्रुतः ।

भविष्यति सुधर्मात्मा गोब्राह्मणसुपूजकः ॥ (२७)

त्रैलोक्यलक्ष्मीं बुभुजे बहुदातेति विश्रुतः ।

इन्द्रो ब्राह्मणरूपेण मध्याह्नसमये सति ॥ (२८)

याचयामास तं वीरम् अभीष्टं देहि मे प्रभो ।

विरोचनः –

दास्यामि यदभीष्टं ते ब्रह्मन्वरय वाञ्छितम् ॥ (२९)

काश्यपः –

इत्युक्तस्तेन तस्यैव शिरस्संयाचयिष्यति ।

सोऽपि धीमान् शिरो दत्त्वा ब्रह्मलोकं गमिष्यति ॥ (३०)

तस्य पुत्रो महाभागो महाभागवतो महान् ।

महाबलिरिति ख्यातो भविष्यति सुशोभने ॥ (३१)

सनत्कुमारः-

इत्युक्त्वा विररामाऽथ गृहकर्मणि संस्थितः ।

सापि भर्तृवचश्श्रुत्वा मुमोद सुभृशं दितिः ॥ (३२)

पुत्रौ सा सुषुवे चापि हिरण्याक्षं सुदारुणम् ।

हिरण्यकशिपुं चापि ह्यसुरं घोरदर्शनम् ॥ (३३)

हिरण्यकशिपोः पुत्रः प्रह्लादोऽभून्महामतिः ।

विरोचनस्तु तत्पुत्रः तस्य पुत्रो महाबलः ॥ (३४)

महाबलो महातेजा महाभागवतो महान् ।

अभूत् त्रयाणां लोकानां नाथः स्वाचार्यसेवया ॥ (३५)

सूतः –

इतीदमाकर्ण्य वचस्तु दीप्तिमान्

आनन्दसन्दोहजले निमग्नः ।

पुनस्स पप्रच्छ तदेव पुण्यं

सनत्कुमारं भगवन्तमेव ॥ (३६)

सनत्कुमारः –

साधु पृष्टं त्वया विप्र सारं सारविदां वर ।

अत्याश्चर्यतमं नृणां बलेश्चरितमद्भुतम् ॥ (३७)

शृणु चित्तं समाधाय भक्तस्याद्भुतकर्मणः ।

माहात्म्यं विष्णुलीलाभिर्युतं सर्वफलप्रदम् ॥ (३८)

विरोचनसुतः श्रीमान् पुण्यश्लोकशिखामणिः ।

बलिस्सुपुत्रो मेधावी किंचोदारश्रवा मुने ॥ (३९)

स तु शुक्रं समाराध्य त्रैलोक्यां बुभुजे श्रियं ।

कौशिकप्रमुखान् देवान् विनिर्जित्य मृधेऽसुरः ॥ (४०)

वामनावतारकथा

तदादितिस्तु भर्तारं प्रार्थयामास सुव्रता ।

पुत्रश्रेयांसि सुश्रोणी समाराध्य स्वधर्मतः ॥ (४१)

काश्यपस्तां प्रहृष्टात्मा दुःखितां मोहितां सतीं ।

काश्यपः –

पयोव्रतमिदं भद्रे सर्वकामदमाचर ॥ (४२)

सदा सतामृषीणां च सत्यं विष्णोः प्रसादकम् ।

तदनुष्ठानमात्रेण सर्वान्कामानवाप्नुहि ॥ (४३)

सनत्कुमारः –

इत्युक्त्वा विधिपूर्वं तत्, उपदिश्य महामतिः ।

तया सह व्रतं चक्रे विष्णोः प्रीतिकरं शुभम् ॥ (४४)

साकं महर्षिभिर्विप्र निर्मलैः संशितव्रतैः ।

ब्रह्मघोषाकुलायां हि शालायां सर्वविद्विभुः ॥ (४५)

आविर्भूतो महाविष्णुर्दयानेत्रो दयाकृतिः ।

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ॥ (४६)

चतुर्भुजं विशालाक्षं गदाशङ्खाद्युदायुधम् ।

श्रीवत्सहारकेयूर-नूपुरादिविराजितम् ॥ (४७)

काश्यपो मुनिभिस्साकं विस्मितो विस्मयाकृतिम् ।

दण्डवत्प्रणिपत्याथ परमानन्दनिर्वृतः ॥ (४८)

उत्थाय प्राञ्जलिर्भूत्वा काश्यपो वाक्यमब्रवीत् ।

सारं सुष्ठु मितं हृद्यं पुण्यं श्रोत्रप्रियं महत् ॥ (४९)

काश्यपः –

जय जय जगतां पतये नमस्ते

मम च जयं कुरु त्वं हि कल्पवृक्षः ।

सततमुरसि यस्य श्रीवधूस्सुखं

वसति तमेव हरिं शरणं व्रजे ॥ (५०)

ऋषयः –

देव देव जगन्नाथ जगदीश जगन्मय ।

पाह्यस्मान्सर्वलोकेश तापत्रयमहानलात् ॥ (५१)

श्रीकृष्ण श्रीकर श्रीश श्रीराम श्रीनिधे हरे ।

श्रीनाथ श्रीमहाविष्णो श्रीनृसिंह कृपानिधे ॥ (५२)

गर्भजन्मजराव्याधिघोरसंसारसागरात् ।

अस्मानुद्धर गोविन्द कृष्ण विष्णो जनार्दन॥ (५३)

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद

तीर्थश्रवश्रवण मङ्गलनामधेय ।

शं नः कृधीश भगवन्नसि दीननाथ

आपन्न लोकवृजिनान्यपनोदयाद्य ॥ (५४)

विश्वाय विश्वभुवनस्थितिसंयमाय

स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।

स्वस्थाय शश्वदुपबृंहित-पूर्णबोध

व्यापादितात्मतमसे हरये नमस्ते ॥ (५५)

त्वामाश्रित्यैव भगवन् साधवो मृत्युपीडिताः ।

तरन्ति मृत्युं किमुत सपत्नांस्तृणसोदरान् ॥ (५६)

विष्णुः –

देवमातर्भवत्याहं तोषितो व्रतचर्यया ।

अपत्यपालनं कुर्मि तव कल्याणि नित्यदा ॥ (५७)

स्वांशेन तव पुत्रत्वम् उपेत्य च शुभानने ।

शत्रूनिर्जित्य सत्यं हि सदा गोप्तास्मि ते सुतान् ॥ (५८)

इत्युक्त्वान्तर्दधे विष्णुः महाकारुणिकः प्रभुः ।

ततः प्रादुरभूद्देव्याम् अदित्यां विजयी हरिः ॥ (५९)

सोऽपि वामनरूपी स्यात् महामुनिगणैर्हरिः ।

उपमानस्तु विधिवद्देवर्षिगणपूजितः ॥ (६०)

लोकवृत्तान्तश्रवणव्याजेन स हरिस्तदा ।

महाबलिस्तु शुक्रादीनाराध्य यजनोत्सुकः ॥ (६१)

अश्वमेधशतेनैव दीक्षितादारकीर्तिमान् ।

बहुदातेति चाकर्ण्य बलेरद्भुतकर्मणः ॥ (६२)

ऋषीन् विसृज्य चैकाकी दण्डछत्राङ्कितो हरिः ।

तेजस्वी यशसा दीप्तो यज्ञशालामुपाविशत् ॥ (६३)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

श्रीकृष्णबलरामयोः गोमन्तपर्वतारोहणादिकथनं नाम

तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः

श्रीवामनाय बलिकृतभूमिप्रदानम्

दीप्तिमान् –

ततः किमकरोद्विष्णुः वामनाकृतिरद्भुतम् ।

प्रविष्टो यज्ञशालायां बलेर्भक्तिमतो गुरौ ॥ (१)

श्रद्दधानाय भक्ताय त्वयि चाधोक्षजेपि च ।

ब्रूहि स्निग्धाय शिष्याय चरितं वामनाकृतेः ॥ (२)

सनत्कुमारः –

यदा प्रविष्टो भगवान् यज्ञशालां स वामनः ।

तदा तु साग्नयो विप्रा भृगवो ब्रह्मवादिनः ॥ (३)

यजमानश्च सर्वेपि ऋत्विजो ये समागताः ।

उत्तस्थुर्मुनयस्सर्वे प्राणाः प्राण इवागते ॥ (४)

यजमानः प्रमुदितः कृतार्थोऽसीति चिन्तयन् ।

प्रणनर्त मुहूर्तं तु ह्यात्मविस्मृतिपूर्वकम् ॥ (५)

ततः कृत्वा मनोधैर्यं परिमृज्य च लोचने ।

उवाच मधुरं वाक्यं कृतार्थेनान्तरात्मना ॥ (६)

विष्णुं वरेण्यं वरदं वामनं वटुरूपिणम् ।

स दण्ड-च्छत्र-सजल-कमण्डलु-विराजितम् ॥ (७)

बलिः –

धन्योऽहं कृतकृत्योऽहं पुण्योऽहं द्विजसत्तम ।

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ (८)

अद्य मे सफलं ज्ञानं यज्ञश्च सफलो मम ।

पितृदेवादयो मह्यं सुप्रीतास्तव दर्शनात् ॥ (९)

इत्युक्त्वाऽसनमावेश्य पूजयित्वा यथाविधि ।

तत्पादशौच-सलिलम् आजितालकबन्धनः ॥ (१०)

यत्पादसलिलस्पर्श-विधूताशेषबन्धनाः ।

ब्रह्मरुद्रादयस्सर्वे ऋषयश्च तपस्विनः ॥ (११)

द्विजवर्य महाभाग ह्यर्थिनं त्वां वितर्कये ।

ददामि वाञ्छितं सत्यं वटो कायं प्रतीच्छ मे ॥ (१२)

वामनः-

वाञ्छितं यदि मे राजन् दास्यसि त्वं प्रदीयताम् ।

पदानि त्रीणि राजेन्द्र संमितानि पदा मम ॥ (१३)

तपस्तप्तुमलं तेन सुप्रीतोऽस्मि न संशयः ।

सनत्कुमारः –

वामनाय महीं दातुम् उद्युक्तमसुरर्षभम् ॥ (१४)

बद्धहस्तोऽथ भगवान् ग्रहणे शङ्कितोऽभवत् ।

नेत्रान्तसञ्ज्ञां गुरवे कृतवान् वामनो हरिः ॥ (१५)

तां विलोक्याथ शुक्रोपि शिष्यं प्राह द्विजोत्तम ।

शुक्रः –

महाबले विमूढात्मन् विष्णुरेषस्सनातनः॥ (१६)

कथं दास्यसि सुप्रीतो मामनादृत्य दुर्मते ।

पादेनैकेन भूलोकं द्वितीयेन च खं दिशः ॥ (१७)

क्रमिष्यति न सन्देहो विश्वकायो दुरासदः ।

तार्तीयस्य गतिः कुत्र न तस्माद्देयमन्यथा ॥ (१८)

वक्तव्यं तु त्वया राजन्नात्र दोषो न विद्यते ।

बलिः –

विष्णुश्चेत्पुण्यवानस्मि विप्रो यदि तथैव हि ॥ (१९)

नान्यथा वक्तुमिच्छामि प्रसादं कुरु मे विभो ।

सनत्कुमारः –

शुक्रः क्रुद्ध उवाचेदं शिष्यं धीरं महाबलिम् ॥ (२०)

ततस्त्वमसि दुर्बुद्धे श्रीमदाद्गुरुहेलनात् ।

सद्य एव हि मद्वाक्यादचिराद् भ्रंश्यसे श्रियः ॥ (२१)

इत्युक्त्वा विररामाथ शुक्रो विष्णुप्रभाववित् ।

बलिरुद्युक्तवान्दातुं वामनाय महीं द्विज ॥ (२२)

दत्तवान्विष्णवे भूमिमर्चित्त्वोदकपूर्वकम् ।

तोये तु पतिते हस्ते वामनोऽभूदवामनः ॥ (२३)

एकेन भुवमाक्रम्य द्वितीयेन पदा दिवम् ।

ततश्च वामनो भूत्वा तृतीयमुपकल्पय ॥ (२४)

इत्युक्तो बलिरप्याह शिरसि न्यस्यतां पदम् ।

तस्य मूर्ध्नि पदं न्यस्य ह्यात्मसात्कृत्य तं विभुः ॥ (२५)

उवाच मधुरं वाक्यं प्रहृष्टो बलिमच्युतः ।

वामनः

भो भो वैरोचने त्वं हि भक्तानामग्रणीः मम ॥ (२६)

सुतलं याहि धर्मज्ञ प्रह्लादेन मया सह ।

अहं सदा सन्निहितो दर्शनार्थं तवाऽनघ ॥ (२७)

गदापाणिस्सदा वीर रक्षामि तव पत्तनम् ।

सनत्कुमारः –

इत्यादिश्यामरगणैः ऋषिभिश्च सहेश्वरः ॥ (२८)

नर्मदायाश्शुभजले पुण्ये परमपावने ।

तस्मिन्नवभृथस्नानं चकार सुरसत्तमः ॥ (२९)

ततः प्रह्लादसहितो बलिना चासुरैस्सह ।

सुतलं स्वगिभिः प्रार्थ्य प्रविवेश गदाधरः ॥ (३०)

गदापाणिस्सदा देवस्सान्निध्यं कुरुते हरिः ।

तं पूजयन्महाभागो ह्यसुरो मुदमाप सः ॥ (३१)

सूतः –

अतिचित्रमिदं कुमारमुख्यो

हरिगुणवर्णनतुष्टमानसः ।

हरिचरितमिदं पुनः प्रवक्तुं

ऋषिगणमध्यगतो ह्युपाक्रमत्

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

श्रीवामनाय बलिकृतभूमिप्रदानकथनं नाम

चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

गोमन्तपर्वतं प्रति नारदागमनम्

सनत्कुमारः –

गोमन्ते पर्वते रम्ये पुण्यतीर्थनिषेविते ।

पुण्यद्रुमलताजाले पुण्यामलजलाशये ॥ (१)

पुण्यैर्मुनिगणैर्जुष्टे जुष्टे पुण्यमृगैर्द्विजैः ।

तस्मिन् गिरिवरे कृष्णो बलदेवेन संयुतः ॥ (२)

तत्र तत्र प्रदेशेषु रम्येषूपवनेषु च ।

क्रीडन्नानन्दभरितः परमानन्दमाधवः (३)

अत्रैव वत्स्ये चिरकालमद्भुते

पुण्यैर्द्विजेन्द्रैरभिपूजितोऽहम् ।

देवैश्च नित्यं मुनिभिश्च सात्विकैः

ब्रह्मादिभिश्चापि सनन्दनैर्भुवि ॥ (४)

इति निश्चित्य वैकुण्ठं द्वारकां सूर्यमण्डलम्।

रम्यं विष्णुपदं चापि क्षीराब्धिं सुमनोहरम् ॥ (५)

सर्वमुक्तान्यनुक्तानि क्षेत्राणि च बहूनि च ।

पुण्यानि पुण्यतीर्थानि सर्वं विस्मृतवान् हरिः ॥ (६)

तस्मिन्काले महाभागो लोकतत्त्वविचक्षणः ।

नारदो वरदं द्रष्टुं वैकुण्ठं परमं गतः ॥ (७)

तत्रादृष्ट्वा जगन्नाथं ततो विष्णुपदं गतः ।

तत्राप्यदृष्ट्वा देवेशं मण्डलं भास्करस्य तु ॥ (८)

तत्राप्यदृष्ट्वा क्षीराब्धिं श्वेतद्वीपं गतो मुनिः ।

तत्राप्यदृष्ट्वा दुःखार्तो नारदोभून्महामुनिः ॥ (९)

तदा समीरितां वाणी गगने मेघनिस्वनाम् ।

गोमन्तपर्वते रम्ये क्रीडति स्म हरिर्मुने ॥ (१०)

तत्र द्रक्ष्यसि देवेशं सत्यमेव न संशयः ।

इति प्रघोषितां देवीम् अरूपां श्रुतवान् मुनिः ॥ (११)

श्रुत्वा तु परमानन्दमवाप मुनिसत्तमः ।

तदैव गतवांस्तत्र गोमन्ते पर्वतोऽत्तमे ॥ (१२)

ददर्श यादवश्रेष्ठं कृष्णमत्यद्भुतं हरिम् ।

प्रणिपत्य प्रसन्नात्मा तुष्टाव मधुसूदनम् ॥ (१३)

देव देव नमस्तेऽस्तु जगदीश जगन्मय ।

त्वामहं शरणं यामि प्रपन्नातिहरं हरिम् ॥ (१४)

इति स्तुत्वा मुनिस्तूष्णीं विस्मितोऽभूद्धरिं वरम् ।

तदा हरिस्तु सुग्रीतः प्रोवाच मुनिपुङ्गवम् ॥ (१५)

हरिः –

अत्रैव वसितुमिच्छामि गोमन्तगिरिसानुनि ।

तवागमार्थमेवात्र वैकुण्ठादिस्थलेष्वपि ॥ (१६)

न मया दर्शनं तुभ्यं दत्तं स्वायम्भुवोत्तम ।

श्वेतद्वीपो मुनिश्रेष्ठ किरीटं रत्नभूषितम् ॥ (१७)

क्षीराब्धिश्च महाभाग पुण्यकाननमेव च ।

तेषामागमनेऽप्यत्र कुरूपायं महामते ॥ (१८)

सनत्कुमारः –

तथेति च मुनिर्हृष्टः परिक्रम्य प्रणम्य च ।

घटयामि मम स्वामिन् गतस्सुतलमद्भुतम् ॥ (१९)

बलिना पूजितस्सम्यक् प्रह्लादेन महात्मना ।

उवाच नारदो भक्तं प्रह्लादं सबलिं द्विज ॥ (२०)

नारदः –

धन्यस्त्वमसि लोकेऽस्मिन् पौत्रेण सह सुव्रत ।

यस्माद्धरिगदापाणिः आस्तेऽत्र पुरपालकः ॥ (२१)

बलिः –

धन्योऽस्मि कृतकृत्योऽस्मि देवर्षे तव दर्शनात् ।

कस्मालोकादागतोऽसि किञ्चागमनकारणम् ॥ (२२)

लोकवृत्तञ्च मे ब्रूहि वन्दनं तै करोम्यहम् ।

नारदः –

बहून्लोकान् हि गन्ताहं विष्णुसेवोत्सुको बले ॥ (२३)

क्षीराब्धिं गतवांस्तत्र विष्णुमत्यद्भुताकृतिम् ।

नूपुरैः कटकैः भान्तं कटिसूत्राङ्गुलीयकैः ॥ (२४)

अङ्गदैर्भूषितं रत्नरचितैः पीतवाससम् ।

मुक्ताहारैः हेममयैः मणिभिस्समलङ्कृतम् ॥ (२५)

विनिर्मित-महारत्न-स्फुरन्मकरकुण्डलम् ।

चार्वायतभुजं मन्दस्मितमुन्नतनासिकम् ॥ (२६)

सर्वरत्नसमायुक्तकिरीटवरभूषणम् ।

दृष्ट्वा तं विष्णुमव्यक्तं परमानन्दनिर्वृतः ॥ (२७)

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।

तत्किरीटमपि स्मृत्वा मनो याति तदात्मताम् ॥ (२८)

किरीटवरमाहात्म्यं किं वक्ष्यामि महाबले ।

तत्रैव वसितुमिच्छामि गच्छामीति ययौ मुनिः ॥ (२९)


भगवत्किरीटानयनाय बलेः क्षीराब्धिगमनम्

सनत्कुमारः –

बलिः श्रुत्वा मुनेर्वाक्यं किरीटाहरणोत्सुकः ।

ततः प्रह्लादमामन्त्र्य तत्रत्यांश्च सुहृज्जनान् ॥ (३०)

क्षीराब्धिस्थं हरिं दृष्ट्वागच्छामीति त्वरान्वितः ।

इत्युक्त्वामन्त्र्य तान् सर्वान् महाभागवतो महान् ॥ (३१)

सुतलात्स विनिर्गत्य क्षीराब्धिं गतवान्बलिः ।

तत्र दृष्ट्वा महात्मानं देवदेवं वृषाकपिम् ॥ (३२)

नारदोक्तगुणैर्युक्तं नारायणमनामयम् ।

बलिस्तु हृष्टहृदयः स्तोतुं समुपचक्रमे ॥ (३३)

बलिः –

देव देवेश योगेश पुण्यश्रवणकीर्तन ।

भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते ॥ (३४)

परावरगतिज्ञाय नमस्ते कालरूपिणे ।

चतुर्विंशगुणज्ञाय पञ्चविंशात्मने नमः ॥ (३५)

नमः कारणरूपाय परमानन्दमूर्तये ।

भक्ताय मेऽनुरक्ताय दयां कुरु कृपानिधे ॥ (३६)

सनत्कुमारः –

इति स्तुतस्स भगवान् बलिना भक्तवत्सलः ।

उवाच स्मयमानस्तं बलिं भागवतोत्तमम् ॥ (३७)

हरिः –

दास्यामि वाञ्छितं सर्वं त्वया भागवतोत्तम ।

स्तोत्रेणानेन सुप्रीतः त्वद्भक्त्या च विशेषतः ॥ (३८)

बलिः –

देव देव सुरश्रेष्ठ किरीटं रत्नभूषितम् ।

गदाधराय देवेश स्वामिन् मल्लोकवासिने ॥ (३९)

याचे नाथाय नाथस्त्वं लोकनाथ शिखामणे ।

ततः किरीटमादाय दत्त्वा हस्ते महाबलेः ॥ (४०)

प्रेषयामास भगवान् गच्छ गच्छेति सादरम् ।

सनत्कुमारः –

ततः किरीटमादाय त्वरया स विनिर्गतः ॥ (४१)

ततस्तर्क्षसुतो विप्र समीपं गतवान् हरेः ।

सर्वाभरणसंपन्नं किरीटेन विवर्जितम् ॥ (४२)

दृष्ट्वा विस्मयमापन्नः पक्षौ धुन्वन्प्रकोपनः ।

किमिदं किमिदं केन हृतं सर्वे ब्रुवन्तु मे ॥ (४३)

गरुडेन गोमन्तपर्वते श्रीकृष्णाय किरीटसमर्पणम्


इति ब्रुवन्नुत्पपात खं खगेन्द्रस्सवीर्यवान् ।

ऊर्ध्वदेशं ततो गत्वा दिशो दश विलोकयन् ॥ (४४)

विलोक्य दक्षिणामाशां तस्यां दिशि महाद्भुतम् ।

दिव्यं विमानं गच्छन्तं ददर्श गरुडो महान् ॥ (४५)

मनोजवस्तु वेगेन बलेरन्तिकमागमत् ।

तत्र युद्धमभूद्धोरं तुमुलं रोमहर्षणम् ॥ (४६)

जित्वा कथञ्चित्पक्षीन्द्रो ह्यविषह्यं सुरद्विषम् ।

गृहीत्वा रत्ननिचयं किरीटं भास्करोपमम् ॥ (४७)

ददर्श गरुडो मार्गे देवकीनन्दनं हरिम् ।

वसन्तं ऋषिभिस्सार्धं गोमन्ते पर्वतोत्तमे ॥ (४८)

स एव हरिरत्रास्ते यत्र गन्तुं समुद्यतः ।

निश्चित्यैवं हरेः पार्श्वमुपागम्य विहङ्गराट् ॥ (४९)

तस्य मूर्ध्नि निधायाशु किरीटं रत्नभूषितम् ।

इन्द्रनीलसहस्राढ्यं गोमेधिकशताचितम् ॥ (५०)

पद्मरागमहानीलमुक्ताजालविराजितम् ।

पुष्यरागप्रवालाढ्यं दिव्यकाञ्चननिर्मितम् ॥ (५१)

प्रणम्य पादयोः मूर्ध्ना स्तोतुं समुपचक्रमे ।

तथैव पद्मोद्भवविष्णुपार्षदा

देवेन्द्रगन्धर्वसुरा महर्षयः ।

समीहिरे चानकशङ्खसंस्तवैः

प्रसूनवर्षैः ववृषुर्मुदान्विताः ॥ (५२)

ब्रह्मादयस्तु तं दृष्ट्वा किरीटवरभूषितम् ॥ (५३)

पृथक् स्तुवन्ति मुनयः सिद्धविद्याधरादयः

भूलोकभूषणं कृष्णं दयापूर्णं सुरेश्वरम् ॥ (५४)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

गोमन्तं प्रति नारदागमनं नाम पञ्चमोऽध्यायः

अथ षष्ठोऽध्यायः

ब्रह्मकृतविष्णुस्तुतिः

ब्रह्मा –

नमो भगवते श्रीमन् नारायण नमोऽस्तु ते ।

नमोऽस्तु तेऽभिरामाय सत्यानन्दचिदात्मने ॥ (१)

नमो देवादिदेवाय पञ्चाशद्वर्णरूपिणे ।

नमश्शान्ताय दान्ताय नमो रुद्रप्रियाय च ॥ (२)

नमो विद्याधिराजाय हयग्रीवाय ते नमः।

देवानामधिराजाय ज्योतिषां पतये नमः ॥ (३)

नमस्सहस्रहस्ताय सहस्रचरणाय च ।

नमो जीमूतवर्णाय नमस्ते विश्वतोमुख ॥ (४)

अनन्ताय नमस्तुभ्यं नमस्ते शेषशायिने ।

नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः ॥ (५)

नमो मूलप्रकृतये देवानां हितकारिणे ।

नमस्ते वेदगर्भाय ज्योतिषां ज्योतिषे नमः ॥ (६)

नमस्ते सर्वलोकेश सर्वदुःखनिषूदन ।

शङ्खचक्रगदापद्म-किरीटवरधारिणे ॥ (७)

नमोऽस्तु वासुदेवाय नमो रामाय ते नमः ।

नमो नमस्ते देवेश सर्वसम्पत्प्रदायक ॥ (८)

नमः कारणरूपाय कैवल्यपतये नमः ।

यज्ञेशाय नमस्तुभ्यं समस्तक्रतुपालक ॥ (९)

नमो नमः केशवाय नमः कृष्णाय शार्ङ्गिणे ।

गोविन्दाय नमस्तुभ्यं वेधसे परमात्मने ॥ (१०)

नमो नमस्ते नाथाय नमस्ते मधुसूदन ।

त्रिविक्रम नमस्तेऽस्तु वामनाय नमो नमः ॥ (११)

अच्युताय नमस्तुभ्यं नमस्ते सेतुरक्षक ।

जनार्दन नमस्तेऽस्तु पुण्यश्लोकशिखामणे ॥ (१२)

नमो वेदान्तसाराय ब्रह्मादिमुनिसेवित ।

नमो नित्याय शुद्धाय बुद्धाय ज्ञानरूपिणे ॥ (१३)

नमो मुक्ताय सत्याय परमानन्दमूर्तये ।

नमो योगरहस्याय सहस्रज्योतिषे नमः ॥ (१४)

सनत्कुमारः –

इति स्तुत्वा हरिं ब्रह्मा तूष्णीमासीत् द्विजोत्तम ।

अतिगुह्यतमं दिव्यं रहस्यमतिदुर्लभम् ॥ (१५)

सर्वबाधापहरणं सर्वविद्याफलप्रदम् ।

अभीष्टफलदं पुण्यं सर्वलोकैकवश्यकम् ॥ (१६)

विज्ञानदं सदा नृणां शृण्वतां पठतां सदा ।

गुरोस्सकाशात्सङ्गृह्य स्तोत्रमेतत्पठेद्विजः ॥ (१७)

एवं रुद्रादयस्सर्वे गन्धर्वा मुनयोऽमलाः ।

पृथक् स्तुत्वा जगन्नाथं मुदमापुः सुरादयः ॥ (१८)

ततः प्रहृष्टो गरुडः उस्थितस्सन्निधौ हरेः ।

प्राञ्जलिः प्रयतो भूत्वा स्तोतुं समुपचक्रमे ॥ (१९)

गरुडः –

नमो नमः कारणपूरुषाय

नारायणायाखिलपूरुषाय ।

सुरारिसंमारणकारणाय

शेषासनायाखिलकर्मसाक्षिणे ॥ (२०)

तं त्वां यदोर्वशकरं सुरेशं

जानेऽवतीर्णं भुवने वृषाकपिम् ।

अहं हि भृत्यस्तव वैनतेयः

ब्रूहि प्रियं किं करवाणि देव ॥ (२१)

गरुडेन श्वेतमृत्तिकाद्याहरणम्

श्रीभगवान् –

अत्रैव वस्तुमिच्छामि भक्तसङ्घसमावृते ।

देशे सुपुण्ये गोमन्तप्रान्ते द्विजवरोत्तम ॥ (२२)

तस्मादानीयतां क्षिप्रं गत्वा तु क्षीरसागरम् ।

क्षीरसागरतीर्थं च मम प्रीतिकरं शुभम् ॥ (२३)

श्वेतद्वीपमृदं चैव कल्पपादपसञ्चयान् ।

एतान् सर्वान् समादाय द्रुतमागच्छ मत्प्रियान् ॥ (२४)

सनत्कुमारः –

इत्युक्तस्सर्वदेवानामृषीणां चापि शृण्वताम् ।

ततो विराट् समुत्थाय सर्वमानीतवान् द्विज ॥ (२५)

ततो मुनिगणा हृष्टा ऊचुः परमधार्मिकाः ।

क्षीरसागरसम्मिश्रश्वेतमृत्पादपा हरे ॥ (२६)

किमर्थं ते समानीता ब्रूहि तत्कारणं विभो ।

अस्माभिः करणीयं किं तैस्सर्वगुणभूषण ॥ (२७)

भगवान्परिपृष्टस्तैः उवाचातिप्रसन्नधीः ।

इतः परन्तु हे विप्रा गोमन्तो गिरिसत्तमः ॥ (२८)

यादवाद्रिरिति ख्यातो भविष्यति न संशयः ।

क्षीराब्धितीर्थोऽतिमहान् कल्याणीति महत्सरः ॥ (२९)

भविष्यति महापुण्या महापुण्यप्रदायिनी ।

एतेषामाश्रितास्सौम्यच्छायां क्षीराब्धिभूरुहाम् ॥ (३०)

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।

विप्रा मन्त्रविदो युक्ताः करिष्यन्ति तपो महत् ॥ (३१)

ऋषीन् प्रति भगवता श्वेतमृत्तिकादिमाहात्म्यकथनम्


धर्मार्थकाममोक्षांश्च प्राप्नुवन्ति न संशयः ।

महिमानं मृदो विप्राः प्रवक्ष्यामि तपोधनाः ॥ (३२)

शृणुध्वमृषयस्सर्वे देवदैत्यादयोऽमलाः ।

कलौ तु विप्राः पापिष्ठे सर्वधर्मविवर्जिते ॥ (३३)

ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्चैवान्यजातयः ।

देवासुरादयो वापि ब्रह्मरुद्रपुरस्सराः ॥ (३४)

सर्वे स्नात्वा तु विधिवत्कल्याण्यास्तु शुभे जले ।

पुंड्रं श्वेतमृदा धृत्वा धृत्वा पद्माक्षमालिकाम् ॥ (३५)

तुलसीकासंभूतमणिमालां मनोरमाम् ।

तां च धृत्वा कण्ठपूर्णां शुद्धान्तःकरणामलाः ॥ (३६)

प्रणम्य श्रद्धया विप्राः प्रसादोन्मुखमीश्वरम्।

सन्तं ह्यर्चास्वरूपेण मां प्रसन्नमुखांबुजम्॥ (३७)

अनायासेन मुक्ताश्च भविष्यन्ति न संशयः।

श्वेतमृद्धारणेनैव यत्र कुत्र स्थिता द्विजाः ॥ (३८)

मुक्ता एव न सन्देहो ह्यशक्ता दर्शने मम ।

ब्रह्मरुद्रद्विजश्श्रेष्ठाः मम हार्द्रसुखावहम् ॥ (३९)

शृणुध्वं हि महाभागाः सत्यमेव ब्रवीम्यहम्।

अत्रैव निवसिष्यामि ह्यर्चारूपेण देवताः ॥ (४०)

यूयमत्रैव सान्निध्यं कुरुध्वं यादवे गिरौ ।

इत्युक्त्वा स हरिस्तूष्णीं सर्वदेवर्षिसन्निधौ ॥ (४१)

अर्चाविग्रहरूपेण स्थितः पर्वतसानुनि ।

अतिमानुषरूपेण श्रीकृष्णो द्वारकां गतः ॥ (४२)

तदा ब्रह्मादयस्सर्वे परमानन्दनिर्वृताः ।

चक्रुः कुतूहलं ब्रह्मन् कर्तुमुत्सवमुत्सुकाः ॥ (४३)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादगिरिमाहात्म्ये

ब्रह्मकृतविष्णस्तुत्यादिकथनं नाम षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः

पुरनिर्माण–गङ्गाद्यानयनपूर्वक–ब्रह्मकृतभगवन्महोत्सवः

सनत्कुमारः –

ब्रह्मा तु विश्वकर्माणम् आहूय द्विजपुङ्गव ।

द्रुतमाज्ञापयामास कुरु मन्दिरमद्भुतम् ॥ (१)

प्रासादगीपुरवरं कृष्णप्रीतिकरं शुभम् ।

तदाज्ञां शिरसा कृत्वा विश्वकर्मा महामतिः ॥ (२)

कर्तव्यं श्रद्धया भक्त्या मया सन्तुष्टचेतसा ।

इति निश्चित्य कृतवान् मन्दिरं ह्यद्भुतं महत् ॥ (३)

प्राकारगोपुरं रम्यं ध्वजतोरणशोभितम् ।

विमानं चाद्भुताकारं दिव्यकाञ्चननिर्मितम् ॥ (४)

सर्वरत्नसमायुक्तं मुक्ताजालसुभूषितम् ।

मण्डपानि विचित्राणि हेमस्तंभयुतानि च ॥ (५)

श्रीमद्वज्रकवाटानि वज्रसोपानवन्ति च ।

वाहनानि विचित्राणि हेमरत्नमयानि च ॥ (६)

कृतवान्मन्दिरं दिव्यं क्षणादेव द्विजीतम ।

विश्वकर्मा –

ब्रह्मन्मम च सर्वस्वम् अत्र कार्त्स्न्येन दर्शितम् ॥ (७)

यथेष्टं क्रियतां ब्रह्मन् उत्सवः श्रीहरेर्मुदा ।

सनत्कुमारः –

ब्रह्मा देवगणैस्सार्धं मुनिसङ्घसमावृतः ॥ (८)

ब्राह्मणैः क्षत्रियैर्वेश्यैः शूद्रैस्सद्भिस्समावृतः ।

तदा चतुर्मुखो विप्र गङ्गां पादोदकां हरेः ॥ (९)

विरजातीर्थसंमिश्रां स्मृतवान् लोकपावनीम् ।

पुरा त्रिविक्रमो देवः दिवमाक्रान्तवान् यदा ॥ (१०)

तदा पादाग्रनिर्भिन्ना दण्डाद्बहिरवस्थिता ।

विरजान्तः प्रविष्टा सा कृपया लोकपावनी ॥ (११)

हिमाद्रिकन्या गङ्गेति विधातुः कुण्डिके स्थिता ।

दुष्करं सा तपः कृत्वा ह्यापगा रूपमाश्रिता ॥ (१२)

पूर्वमेवं गता ब्रह्मलोकं सा लोकपावनी ।

त्रिविक्रमपदं दृष्ट्वा खलोके तु पितामहः ॥ (१३)

गङ्गादितीर्थपात्रे तु ह्यादाय विरजाजलम् ।

प्रक्षाल्य विधिवत्पादं त्रिविक्रमहरेर्मुदा ॥ (१४)

मुमोद सुभृशं प्रीतः कमण्डलुगता च या ।

नदीरूपा हरेः पादशौचाद्याभूत्सरिद्दिवः ॥ (१५)

इदानीं स्मृतवांस्तां वा उत्सवार्थं पितामहः ।

स्वर्धुन्याविर्बभूवाथ गोमन्तोत्तरपार्श्वके ॥ (१६)

दृश्यतेऽद्यापि सा गङ्गा धारारूपेण वै द्विज ।

तदा तु मुनयस्सर्वे ब्रह्मलोकनिवासिनः ॥ (१७)

गङ्गाजले निमज्जन्तो ब्रह्मलोकगते शुभे ।

यादवाद्रिस्थगङ्गायाम् उन्मज्जन्तो मुनीश्वराः ॥ (१८)

गङ्गया चाभ्यषिञ्चन्तः विरजातीर्थमिश्रया ।

सुकुमारं तु सुस्नाताः स्वयं शुभजले द्विजाः ॥ (१९)

ब्रह्मापि चोत्सवं कर्तुं चिन्तयामास स हिजैः ।

विना विमानं दिव्यन्तु प्रधानं किं करोम्यहम् ॥ (२०)

तदाऽब्रवीन्नभोवाणी मेघगम्भीरनिस्वना ।

चिन्तां मा कुरु देवेश आगमिष्यति पद्मज ॥ (२१)

वैकुण्ठाद्भूतले दिव्यं विमानं महदद्भुतम् ।

उक्तमाकर्ण्य देव्या तु उन्मुखस्सोऽवलोकयत् ॥ (२२)

ददर्श दिवि देवेशो विद्युत्पुञ्जनिभं महत् ।

सहस्रार्कप्रतीकाशं दिव्यरत्नविभूषितम् ॥ (२३)

तत्क्षणात्स ददर्शाऽथ सुनन्दकुमुदान्विधिः ।

उवाह तर्क्षपुत्रस्तु विमानं महदद्भुतम् ॥ (२४)

श्वेतातपत्रं शेषस्तु दधार परया मुदा ।

वीजाते पार्श्वतो विप्र चन्द्रसूर्यौ तु चामरे ॥ (२५)

दिव्यं विमानं तद्दृष्ट्वा तद्रूपञ्च महर्धिमत् ।

संभ्रमाविष्टहृदयो हृष्टः पुष्टः प्रजापतिः ॥ (२६)

ननाम शिरसा भूमौ नमो नम इति ब्रुवन् ।

पुनः पुनः प्रणम्याऽथ ब्रह्मा पूर्णमनोरथः ॥ (२७)

दिव्ये मुहूर्ते धर्मात्मा स्थापयामास तन्महत् ।

तदा दुन्दुभयो नेदुः तुष्टुवुस्सिद्धचारणाः ॥ (२८)

ववृषुः पुष्पवर्षाणि सर्वे मुमुदिरे जनाः ।

अहो ब्रह्मविमानं तत् अहो यादवभूधरः ॥ (२९)

अहोऽतिसुकुमारोऽसौ देवो नारायणः प्रभुः ।

अहो नारायणक्षेत्रं कल्याण्याश्च शुभोदकम् ॥ (३०)

अहो गङ्गा महापुण्या कल्पभूरुह एव च ।

इति कोलाहलश्शब्दो देवमानवघोषितः ॥ (३१)

अभूत्त्रयाणां लोकानां मङ्गलं समभूत्ततः ।

ततस्तुष्टो द्विजश्रेष्ठ ब्रह्मा देवद्विजैर्वृतः ॥ (३२)

फाल्गुनस्यामले पक्षे नवम्यामथ कर्कटे ।

आरभन्नुत्सवं ब्रह्मा दशरात्रं समागताः ॥ (३३)

ब्रह्मघोषैः घोषयन्तः पुराणैः प्राकृतैरपि ।

कृत्वा दशदिनं धीरा महोत्सवमहो बुधाः ॥ (३४)

श्वेतमृद्धारिणस्सर्वे सर्वे पद्माक्षमालिनः ।

तुलसीकाष्ठसंभूतमालाभिश्च सुभूषिताः ॥ (३५)

शुभवस्त्राश्शुभाचाराः शुद्धान्तःकरणा द्विजाः ।

सर्वेष्ववभृथं चक्रुः कल्याण्यास्तु शुभे जले ॥ (३६)

सुप्रसन्नोऽथ भगवान् सर्वान् देवान् द्विजोत्तमान् ।

भगवान् –

गमिष्यथ महाभागा ब्रह्मरुद्रेन्द्रदेवताः॥ (३७)

प्रतिवर्षोत्सवार्थन्तु आगमिष्यथ सुव्रताः ।

सनत्कुमारः –

तथेति जग्मुस्ते सर्वे देवास्साग्निपुरोगमाः ॥ (३८)

ब्रह्माणमग्रतः कृत्वा सभवं स्वं स्वमालयम् ।

एवं गतेषु सर्वेषु बलिश्चलितमानसः ॥ (३९)

गन्तुं नैच्छत विप्रेन्द्र सकाशादद्भुताकृतेः ।

किरीटिनो हरेर्विप्र सर्वाभरणभूषितात् ॥ (४०)

तदा नारायणो देवो बलिमाहातिविस्मितः ।

भगवान् –

बले गच्छ महाभाग सुतलं स्वर्गिवांच्छितम् ॥ (४१)

किरीटिनं सदा मां हि तत्र पश्यसि सन्मते ।

प्रह्लादो मेऽतिदयितो महाभागवतोऽसुर ॥ (४२)

तेन मां भज भृत्यैश्च पुत्रपौत्रादिमिर्वृतः ।

लसच्छ्वेतोर्ध्वपुण्ड्रा वै वैष्णवा मोक्षभागिनः ॥ (४३)

त्वमपि श्रद्धया भक्त्या धृत्वा श्वेतमृदं शुभाम् ।

गच्छागच्छ महाभाग ह्युत्सुकः प्रतिवत्सरम् ॥ (४४)

सनत्कुमारः –

इत्युक्त्वा प्रेषयामास हरिस्सर्वगुहाशयः ।

बलिभंगवता विन कथंचिद्विनिवर्तितः ॥ (४५)

बलिश्चाऽपि गतश्श्रीमान् तत्रापि च किरीटिनम् ।

दृष्ट्वाऽतिहर्षाद्विप्रेन्द्र मुतले न्यवसत्सुखम् ॥ (४६)

करवीरपुरं विप्र नारायणपदाश्रयात् ।

नारायणपुरं ख्यातं भविष्यति न संशयः ॥ (४७)

अहो तीर्थस्य माहात्म्यं कल्याण्या भूधरस्य च ।

श्वेतद्वीपमृदश्चैव पादपानाञ्च वैभवम् ॥ (४८)

विप्रवर्य गमिष्यामस्तत्रैव निवसामहे ।

अहो देवर्षयो धन्या अहो बलिरहो महान् ॥ (४९)

शौनकः –

इतीव चित्रं हरिचेष्टितं भुवि

श्रुत्वातिहृद्यं खलु दीप्तिमान्महान् ।

ततः किमन्यत्तमपृच्छदग्रणीः

कुमारमुख्यं सुमहाप्रभावम् ॥ (५०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

पुरनिर्माणगङ्गाद्यानयनपूर्वक–ब्रह्मकृतभगवन्महोत्सवो नाम

सप्तमोऽध्यायः

अथ अष्टमोऽध्यायः

पिप्पलादोऽपाख्यानपूर्वकं कल्याणीतीर्थ-वैभवकथनम्

सूतः –

श्रुत्वा सनत्कुमारोक्तं हरेश्चरितमद्भुतम् ।

पुनः पप्रच्छ संहृष्टो दीप्तिमान् ब्रह्मपुत्रकम् ॥ (१)

दीप्तिमान् –

सनत्कुमार सर्वज्ञ न तृप्यति मनो मम ।

यादवाद्रेः प्रभावं तु शृण्वतश्श्रद्धया गुरौ ॥ (२)

कल्याणीति कथं जातं क्षीरकुण्डं दयानिधे ।

हरिर्नृसिंहरूपेण किमर्थं तत्र तिष्ठति ॥ (३)

कति तीर्थानि तिष्ठन्ति किमन्यद्वैभवं मुने ।

तत्र सर्वं च मे ब्रूहि दयालुं त्वां नमाम्यहम् ॥ (४)

सूतः –

इति पुत्रस्स आपृष्टो ब्रह्मणो ब्रह्मवित्तमः ।

प्रत्याह तं प्रीतमनाः कुमारस्तीर्थवैभवम् ॥ (५)

सनत्कुमारः –

कल्याणीति यथा जातः श्रीमान् क्षीरसरोवरः ।

तद्रहस्यमपि ब्रूहि शृणु ते श्रद्धया द्विज ॥ (६)

पिप्पलादो महाभागो भृगुवंश्यस्तपोधनः ।

हिमाद्रेरुत्तरे भागे पुष्पभद्रानदीतटे ॥ (७)

अयुतायुतवर्षाणि तपः कुर्वन् स आस्थितः ।

बहुशिष्यो ब्रह्मविद्यापूर्णः पूर्णमनोरथः ॥ (८)

तस्य प्रसन्नो भगवान् शङ्खचक्रधरो हरिः ।

तं दृष्ट्वा मेघसङ्काशं गरुडोपरि संस्थितम् ॥ (९)

पिप्पलादस्तु संहृष्टः सहसोत्थाय दण्डवत् ।

प्रणिपत्याह धन्योऽस्मि कृतकृत्योऽस्मि सांप्रतम् ॥ (१०)

प्रपन्नो यदि मे देव मुक्तिर्मे संप्रदीयताम् ।

भगवान् –

पिप्पलाद महाभाग भृगुवंशविवर्धन ॥ (११)

इतः परं त्वं कल्याण इति ख्यातो भविष्यसि ।

अस्ति दक्षिणदिग्भागे यादवाद्रिर्द्रुमाकुलः ॥ (१२)

प्रख्यातस्त्रिषु लोकेषु महर्षिगणसेवितः ।

अस्ति क्षीरसरो नाम तन्मूले निर्मलोदकम् ॥ (१३)

अनेकमुनिभिर्जुष्टं देवगन्धर्वसेवितम् ।

तत्र गच्छ महाभाग सच्छिष्यगणसंवृतः ॥ (१४)

तत्रापि द्रक्ष्यसे मां तु बहुभक्तसमावृतम् ।

स्नात्वा सरोवरजले नित्यमर्चय मां जि ॥ (१५)

कालेनाल्पेन विप्रर्षे मुक्तिं दास्यामि नान्यथा ।

सङ्गात् क्षीरसरश्चापि तव कल्याण नित्यदा ॥ (१६)

कल्याणीति समाख्याता भविष्यति न संशयः ।

सनत्कुमारः –

इत्युक्त्वान्तर्दधे विष्णुस्सोपि तत्र द्रुतं ययौ ॥ (१७)

शिष्यैः परिवृतो गत्वा स्नात्वा तत्र सरोवरे ।

श्वेतमृत्तिकया चोर्ध्वपुंडूं धृत्वा सशिष्यका ॥ (१८)

द्वादशाङ्गेषु मेधावी शुचिः पद्माक्षमालया ।

तुलसीकाष्ठसंभूतमालाभिः सुविभूषितः ॥ (१९)

अर्चयामास देवेशं नित्यं विष्णुजनप्रियः ।

सुकुमारमभिख्यातं विष्णु भक्तजनप्रियम् ॥ (२०)

एवं बहुतिथं काले तत्रैव न्यवसत्सुखम् ।

कल्याणगुणशीलत्वात् कल्याणमुनिसंश्रयात् ॥ (२१)

कल्याणीति च विख्याता ह्यासीत्क्षीरसरोवरः ।

तदा प्रभृति विप्रेन्द्र कल्याणोऽपि यथाश्रुतः ॥ (२२)

अपि मुक्तिमनादृत्य कल्याण्या तीरमाश्रितः ।

पुण्यं नारायणक्षेत्रं गन्तव्यं वैष्णवैर्द्विजैः ॥ (२३)

शुभे जले च कल्याण्याः स्नातव्यं मुक्तिदं द्विज ।

सुकुमारस्सेवनीयो वैष्णवैः भक्तिसंयुतैः ॥ (२४)

एकरात्रोषितो मर्त्यः क्षेत्रे नारायणाह्वये ।

मुक्त्वा शुभाऽशुभे याति तद्विष्णोः परमं पदम् ॥ (२५)

महापुण्यप्रदे क्षेत्रे किं भूयो नित्यवासिनाम् ।

अशक्तः कीर्तयेत्क्षेत्रं कल्याणीति च कीर्तयेत् ॥ (२६)

तस्यास्तीरे तु कल्याण्याः पुण्यवृक्षोऽतिविस्तरः ।

पिप्पलो नाम वृक्षेन्द्रः श्वेतद्वीपस्थितः पुरा ॥ (२७)

गन्धच्छदोऽस्ति सुच्छायो देवगन्धर्वसेवितः ।

तं दृष्ट्वा मुच्यते पापैः स्पृष्ट्वा लक्ष्मीमवाप्नुयात् ॥ (२८)

ज्ञानवान् स्यात्तदाश्लिष्य विद्यावांस्तु प्रदक्षिणात् ।

तच्छायायां कृतं होमं दानमर्चनमेव च ॥ (२९)

पितॄणां पिण्डदानं च महदक्षयमुच्यते ।

कल्याणस्तु सदा तत्रैवास्ते मुनिकुलाग्रणीः ॥ (३०)

चण्डः प्रचण्डोऽथ जयो विजयो विष्णुपार्षदाः ।

पुण्यशीला महाभागाः तीर्थं रक्षन्ति सर्वदा ॥ (३१)

कृष्णो देव इति प्रोक्तो देवता तु प्रशस्यते ॥

गणनाथं नमस्कृत्य स्नात्वाचम्य यथाविधि ॥ (३२)

कीर्तयित्वा तु कृष्णं तं मन्त्रमेतमुदाहरेत् ।

अशेषजगदाधार शङ्खचक्रगदाधर ॥ (३३)

अनुज्ञां देहि मे देव युष्मत्तीर्थनिषेवणे ।

इत्युक्त्वा मूलमन्त्रेण सूक्तेन पुरुषस्य वा ॥ (३४)

स्नात्वा सन्तर्पयेत्कृष्णम् ऋषिं कल्याणनामकम् ।

गणनाथं च चण्डादींस्तर्पयेत् तीर्थपालकान् ॥ (३५)

दद्याच्च शक्तितो दानं सर्वपापापनुत्तये ।

तिलधेनुगुडाज्यानि धान्यवासोऽन्नकम्बलान् ॥ (३६)

तिलदानं विशेषेण तस्मिन् क्षेत्रे प्रशस्यते ।

वक्तुं तीर्थस्य माहात्म्यं को वा शक्नोति भूतले ॥ (३७)

संक्षेपेण मया प्रोक्तं तीर्थवैभवमद्भुतम् ।

किं वक्ष्यामि महाभाग दीप्तिमंस्तीर्थवैभवम् ॥ (३८)

कल्याणीसरसः स्नानात् को वा पुण्यमिहेच्छति ।

दुश्शीलो दुर्भगो मूढः कदर्यो दुर्मतिर्द्विजः ॥ (३९)

मूखोपि पुत्रकैर्भृत्यैः यज्जलस्पर्शमात्रतः ।

विशुद्धकरणश्शान्तो हरेः पादमवाप सः ॥ (४०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

पिप्पलादोपाख्यानपूर्वकं कल्याणीतीर्थ–वैभवकथनं नाम अष्टमोऽध्यायः

अथ नवमोऽध्यायः

सत्यकामोपाख्यानम्

दीप्तिमान् –

आश्चर्यमेतच्छ्रोतव्यं पुण्यतीर्थस्य वैभवम् ।

यज्जलस्पर्शमात्रेण मुक्तो मूखोऽपि स द्विजः ॥ (१)

द्विजः को वाथ कुत्रत्यः कस्य पुत्रोऽस्य नाम किम् ।

कीदृशी तस्य भार्या वा कति पुत्राश्च पापिनः ॥ (२)

ब्रूहि तच्चरितं मह्यं स्वायंभुवगुरो मुने ।

सनत्कुमारः –

अग्रहारो महानासीन् नाम्ना कन्यापुरं स्मृतम् ॥ (३)

पुण्ये सारस्वते देशे ब्राह्मणैर्बहुभिर्वृतः ।

तस्मिन् ग्रामे तु धर्मात्मा सत्यव्रत इति श्रुतः ॥ (४)

तस्य भार्या विशालाक्षी गौतमी लोकविश्रुता ।

तया सहाचरत् धर्मान् गृहिणां निगमोदितान् ॥ (५)

खधर्माचरणाद्विप्रः प्राप्तवांश्च धनं बहु ।

सत्यव्रतो महाभागो देवब्राह्मणपूजकः ॥ (६)

तस्यासीत्तनुजो नाम्ना सत्यकाम इति श्रुतः ।

स तु स्वभावादारभ्य दुश्शीलोऽह्यजितेन्द्रियः ॥ (७)

उपकुर्वन् हि योग्यानि कर्माणि सुखवन्ति च ।

तस्यापि ग्राहयामास दुर्विनीतस्य स द्विजः ॥ (८)

विवाहं कारयामास कुलवृद्धीच्छया द्विजः ।

स्नुषा परमकल्याणी पतिव्रतपरायणा ॥ (९)

नाम्ना कुमुद्वती देवी कुलधर्मपरायणा ।

दुश्शीलं शमितुं शक्तो नाभूत् सत्यव्रतो महान् ॥ (१०)

भार्यया सह धर्मात्मा वनमेव जगाम ह ।

सत्यकामस्तु दुष्टात्मा धर्मकामविवर्जितः ॥ (११)

पितरि प्रस्थिते तस्मिन् ग्राम एव स्वभार्यया ।

पुत्रषट्कैर्द्विजश्रेष्ठ भृत्यैर्बहुभिरावृतः ॥ (१२)

वार्तावृत्तिः कदर्यश्च मत्तो ह्याढ्यतमश्श्रिया ।

लुब्धः कामी च दुर्बुद्धिः धर्मश्रवणवर्जितः ॥ (१३)

धर्मज्ञावमतोत्साहः दुराचारोऽतिकोपनः ।

दुश्शीलस्यास्य दुर्बुद्धेः द्रुह्यन्ते पुत्रबान्धवाः ॥ (१४)

दाराः पुत्राश्च भृत्याश्च ब्राह्मणा ह्यन्यलिप्सवः ।

देवाश्च यज्ञभोक्तारो वाङ्मात्रेणाप्यनर्चिताः ॥ (१५)

पतिव्रता पतिं प्राह धर्ममेव कुमुद्वती ।

कुमुद्वती –

भर्तः पिता ते धर्मात्मा सर्वधर्मविदां वरः ॥ (१६)

असंख्येयधनं कीर्तिं प्राप्तवांश्च स्वधर्मतः ।

त्वमपि श्रद्धया भर्तस्सर्वधर्मपरो भव ॥ (१७)

धर्मे नष्टेऽखिलं नष्टं भवत्येव धनादिकम् ।

तस्मात्सर्वात्मना धर्मं चर संपद्विवृद्धये ॥ (१८)

अग्न्यर्कातिथि-गो-विप्र-पितृ-देवार्चनं तथा ।

सनत्कुमारः –

बहुमानं सतां चापि धनकीर्तिविवर्धनम् ॥ (१९)

एवमुक्तोऽथ दुर्बुद्धिस्सत्या पुत्रैश्च कोपनः ।

वाक्छरैस्ताडयामास धनलोभेन पुत्रकान् ॥ (२०)

एवं निर्भर्त्स्य दुष्टात्मा पीडयामास बान्धवान् ।

शून्यावसथ आत्मापि काले कामैरनर्चितः ॥ (२१)

धर्मकामविहीनोऽयमिति मत्वा तु बान्धवाः ।

विषण्णा नाचरन्प्रीतिं किं कुर्म इति चावसन् ॥ (२२)

एकदा नारदोऽभ्यागाद् गृहं तस्य दुरात्मनः ।

कृपालुः कृपणं मत्वा सुखं बोधयितुं च तम् ॥ (२३)

स तु विस्मित उत्थाय मत्वा तं नारदं मुनिम् ।

निष्प्रतिग्रहमद्वन्द्वं निरपेक्षं धनादिषु ॥ (२४)

इति मत्वा ननामाथ किमागमनकारणम् ।

ब्रूहि मे मुनिशार्दूल वन्दनं ते करोम्यहम् ॥ (२५)

नारदः –

शृणु विप्र प्रवक्ष्यामि विप्रैः कर्तव्यमेव हि ।

धनं च धर्मैकफलं यतो ज्ञानमवाप्नुयात् ॥ (२६)

धनवान् धर्ममाप्नोति धर्मान्मुक्तिमवाप्नुयात् ।

सत्यव्रतसुतस्त्वं हि धनवान् बुद्धिमान् भव ॥ (२७)

पित्रा पितामहेनापि लब्धं बहुधनं द्विज ।

धर्मेणैव कुलं श्रेष्ठं तस्माद्धर्मं समाचर ॥ (२८)

देवद्विजगवां पूजा भूतेषु परमा दया ।

यस्माद्धरिर्न तुष्येत्तु तत्सर्वं व्यर्थमेव हि ॥ (२९)

धर्मे नष्टे धनं नष्टं भवत्येव न संशयः ।

इत्युक्तस्स खलः पापस्सत्यकामस्स दुर्मतिः ॥ (३०)

सत्यकामः –

भो भो नारद जानामि धर्मान्विष्णुप्रसादकान् ।

धनक्षयकरो धर्मो न कर्तव्यस्त्वया मुने ॥ (३१)

न कर्तव्यं न कर्तव्यं मम प्राणहरं वचः ।

स्वभावोऽयं ब्राह्मणानां उपदेशो धनक्षयः ॥ (३२)

भवत्येव न सन्देहो गच्छ गच्छ महामुने ।

इत्युक्त्वा गच्छ गच्छेति नारदं प्राह दुर्मतिः ॥ (३३)

यदा विप्रकृतो विप्र देवर्षिः विस्मितोऽब्रवीत् ।

धनकामेष्वसङ्ग्रहः पुंसां यन्मायया कृतः ॥ (३४)

विमोहितधियां दृष्टः तस्मै भगवते नमः ।

सनत्कुमारः –

इत्युक्त्वा प्रययौ देवमुनिः कारुण्यमेत्तवान् ॥ (३५)

धर्मकामविहीनस्य मूढस्य धनकामिनः ।

किञ्चिज्जगृहुश्चोराः किञ्चित् ज्ञातय एव च ॥ (३६)

दग्धं चैवाग्निना किञ्चिद्राज्ञा किञ्चित्तथैव हि ।

एवं नष्टं धनं सर्वं ब्रह्मबन्धोर्दुरात्मनः ॥ (३७)

स एवं द्रविणे नष्टे चिन्तामाप दुरत्ययाम् ।

अहो कष्टं धनं नष्टं किं करोमीति चाब्रवीत् ॥ (३८)

बन्धुभिश्च परित्यक्तो भार्यया चापि पुत्रकैः ।

यदा चोपेक्षितस्सद्भिर्मन्तुं स उपचक्रमे ॥ (३९)

तदा महाकारुणिको महामुनिः

महानुभावो दयया सुविस्मितः ।

हरेरनन्तस्य हि मायया वृतं

संबोधितुं चाविरभूत्तदेव हि ॥ (४०)

सत्यकामस्तु तं दृष्ट्वा संबोधयितुमागतम् ।

सत्यकामः –

कस्त्वं विप्र किमर्थं मां निर्धनं दुःखयस्यलम् ॥ (४१)

किमागमनकार्यं ते बन्धुभिस्त्याजितोस्म्यहम् ।

येषां श्रियो विवृध्यर्थं धनं सञ्चितवानहम् ॥ (४२)

तैरहं त्याजितो मूढः पुण्यलेशविवर्जितः ।

किं करोमि क्व गच्छामि ब्रह्महेव मृतश्श्वसन् ॥ (४३)

पुरापि नारदेनोक्तं नागृहीषमसत्तमः ।

कामं चरन्त्यवनौ ब्राह्मणा भगवत्प्रियाः ॥ (४४)

कृपार्द्रनयनाश्शान्ताः विष्णुपादाश्रयाश्शुभाः ।

बोधाय ग्राम्यबुद्धीनां मादृशां विगतसस्पृहाः ॥ (४५)

ऋभुः कुमारो देवर्षिः अङ्गिरा देवलादयः ।

अन्ये च बहवो भक्ताः चरन्ति ज्ञानहेतवः ॥ (४६)

यदिह्येकस्तेषु मध्ये मम ज्ञानमुदीर्यताम् ।

सनत्कुमारः –

सत्यव्रतस्य पुत्रेण दीक्षितस्य हरेर्मुने ॥ (४७)

पादाश्रये तदीयानामेवमुक्तस्स नारदः ।

बोधयेतमितीवाशु निश्चित्य प्राह विस्मितः ॥ (४८)

नारदः –

नारदोऽहमिह प्राप्तो दुःखान्मोचयितुं द्विज ।

इत्थं त्वां धनलोभेन मग्नं तमसि दुस्तरे ॥ (४९)

अतदर्हमनुस्मृत्य महापुरुषगोचरम् ।

अनुग्रहाय भवतः प्राप्तोऽहं ब्रह्मनन्दनः ॥ (५०)

तदैव त्वं मयोक्तं तु श्रुतवान्नहि मोहितः ।

धनिनामधुना तापो भवतैवानुभूयते ॥ (५१)

एवं रायश्च दाराश्च गृहाश्च सपरिच्छदाः ।

शब्दादयश्च विषयाश्चला राजविभूतयः ॥ (५२)

अयं हि देहिनो द्रव्यज्ञानदेहक्रियात्मनः ।

आत्मनो विविधक्लेशसन्तापकृदुदाहृतः ॥ (५३)

तस्माच्छुद्धेन मनसा विमृश्य मतिमात्मनः ।

देहेऽध्रुवार्थे विस्रंभं त्यजोपशममाविश ॥ (५४)

सत्यकामः –

त्वत्पादपद्मयोरेव करोम्यात्मनिवेदनम् ।

गुरो ब्रूहि मम ज्ञानं वैतृष्ण्यं च दयानिधे ॥ (५५)

विज्ञानं तत्त्वमार्गांश्च चेतनाऽचेतनात्मकान् ।

सनत्कुमारः –

एवं मुनिवरः पृष्टस्तुष्टो हृष्टं द्विजं मुने ॥ (५६)

कृपया प्राह मुनिराट् जीवेश्वरगतिं यथा ।

अचेतनस्वरूपं च वैराग्यं च महामुनिः ॥ (५७)

नारदः –

शृणु वत्स प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ।

स्वरूपं तत्त्वतो वक्ष्ये सावधानमनाश्शृणु ॥ (३८)

पुरा नारायणो देवः पूर्वसृष्टं स्वमायया ।

संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ (३९)

एक एवावशिष्टस्तु सर्वशेषीति कथ्यते ।

अनिर्विण्णो निशान्ते स स्रष्टुं समुपचक्रमे ॥ (४०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

सत्यकामोपाख्यानं नाम नवमोऽध्यायः

अथ दशमोऽध्यायः

जगत्सृष्ट्यादिक्रमः

नारदः –

विष्णुप्रधानपुरुषः सत्यसङ्कल्प ईश्वरः ।

कालेन क्षोभयामास प्रकृतिं त्रिगुणात्मिकाम् ॥ (१)

सत्वं रजस्तम इति प्रकृतेरभवन्गुणाः ।

तेभ्यस्समभवत्सूत्रं महत्तत्वं हिरण्मयम् ॥ (२)

महत्तत्वादहङ्कारः क्रियाशक्तिरजायत ।

वैकारिकतैजसश्च तामसश्चेत्यहं त्रिधा ॥ (३)

वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ।

देवाश्च जज्ञिरे तस्माद्दश वैकारिकाश्च ये ॥ (४)

तैजसाक्षुभिताद् ब्रह्मन्निन्द्रियाणि दशाभवन् ।

तामसादपि शब्दोऽभून्नमस्तस्मादजायत ॥ (५)

अभवत्कालसंक्षोभात् ततस्स्पर्शगुणोऽनिलः ।

अनिलाद्रूपवत्तेजस्ततो रसगुणं जलम् ॥ (६)

तस्माद्गन्धवती चेयं पृथिवी समजायत ।

नानात्वात्पौरुषान् स्रष्टुमनीशा हरिमब्रुवन् ॥ (७)

देवाः –

देव देव जगद्व्यापिन् सर्वशक्तिधराव्यय ।

स्रष्टुं विराजं त्वत्स्थानमनीशा वयमच्युत ॥ (८)

कुर्महे सर्वभूतात्मन्नाज्ञां तव यथा वयम् ।

तथा प्रसीद देवेश नमस्ते पुरुषोत्तम ॥ (९)

नारदः –

एवं संप्रार्थितो विष्णुः कार्यकारणकारणः ।

चतुर्विंशतितत्त्वानां गणं युगपदादिशत् ॥ (१०)

भिन्नं संयोजयामास गुप्तं कर्म प्रबोधयन् ।

ततो विनिमयं प्राप्य हरिणा ते परस्परम् ॥ (११)

अण्डमुत्पादयामासुः यस्मिन् लोकाश्चराचराः ।

तस्मिन् शेते महाविष्णुः शेषभोगसुखासने ॥ (१२)

तस्य नाभेरभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ।

जातो देवमनुष्यारिः पशुपक्षिद्रुमादयः ॥ (१३)

जातास्तस्माद्वेदशास्त्रपुराणानि च सर्वशः ।

एवं प्रवर्तते सर्गः पौवीपर्येण नित्यशः ॥ (१४)

अतो देहादिकं सर्वं प्रकृतेः कार्यमद्भुतम् ।

तस्मात्स्नेहं द्विजश्रेष्ठ देहादौ मोहजं त्यजेत् ॥ (१५)

जन्मान्तरप्रतीक्षा तु कर्तव्या न कदाचन ।

मोक्षाय तत्त्वविद्भिस्तु तस्मादाशु भजाव्ययम् ॥ (१६)

देहिनो जन्मादिदुःखनिरूपणम्

देहप्राप्तिं च वक्ष्यामि दुर्लभां दुःखसङ्कुलाम् ।

पापिष्ठाः खलु गच्छन्ति नरकं दुःखसङ्कुलम् ॥ (१७)

यावन्तो निरयाः क्रूरास्तामिस्राद्यास्सुदारुणाः।

तावन्तस्समनुक्रम्य पुनरत्र व्रजेच्छुचिः ॥ (१८)

दयालुः धर्मराजोपि पापिनः पुण्यवर्जितान् ।

भुञ्जन्तु भुवि तान्किञ्चित् शेषपापान्विसर्जयेत् ॥ (१९)

श्वविड्वराहोष्ट्रखरक्रिमिकीटा भवन्त्विति ।

ते तु भूतलमासाद्य क्रिमिकीटा भवन्ति वै ॥ (२०)

तान्दृष्ट्वा भीतभीतास्तु मनुजाः पापभीरवः ।

सन्तु धर्मरताश्चैव धर्मराजो दयानिधिः ॥ (२१)

एवं व्यवस्य पापिष्ठान् लोकद्वयहितेच्छया ।

निर्गमय्य स्वलोकस्थान् सुखं वसति धर्मराट् ॥ (२२)

भूलोकवासिनस्सर्वे धनकामविमोहिताः ।

श्वविड्वराहान् दृष्ट्वापि न न्यवर्तन्त कश्मलात् ॥ (२३)

पुण्यवान् स्वर्गलोके तु चिरं भुक्त्वा स्वकर्मजम् ।

क्षीणपुण्यः पतत्यर्वाङ्मूढः कालविचालितः ॥ (२४)

पततीन्दुपदाद्भूमिं ततो नीहारसंयुतः ।

तिलमाषादिरूपेण भवत्येव न संशयः ॥ (२५)

ततः पुरुषदेहे तु रेतोरूपो भविष्यति ।

ततः स्त्रियाः कुक्षिगतः पुंसः रेतः कणाश्रयः ॥ (२६)

एकरात्रेण कलिलं पञ्चरात्रेण बुद्बुदम् ।

कर्कशश्च दशाहेन मासेन त्वङ्कुरादयः ॥ (२७)

नखादीनि त्रिभिर्मासैः चतुर्भिः धातवोऽभवन् ।

षड्भिर्जरायुना वीतः सप्तमे रोमभिर्युतः ॥ (२८)

अष्टमे देहसम्पूर्णः कुक्षौ भ्राम्यति दक्षिणे ।

नवमे जन्मकर्माणि गतानि स्मरते ऋषिः ॥ (२९)

गर्ते विण्मूत्रयोश्शेते स जन्तुः जन्तुसोदरः ।

क्रिमिभिर्भक्ष्यते मूढः सौकुमार्यात् सुदुःखितः ॥ (३०)

स एवं दुस्सहं दुःखं सहते पापकर्मकृत् ।

गर्भान्तरकृतं स्वेन सङ्कल्पं हरिसन्निधौ ॥ (३१)

स्मृत्वा च दुःखसन्तप्तो लब्धबोधोऽतिवेषितः ।

अहो कष्टं पुनः प्राप्तं गर्भदुःखं महत्तरम् ॥ (३२)

स्मरामि जन्मकर्माणि पापः पूर्वकृतानि च ।

अकर्माण्येव कृतवान् अकृतं ह्यात्मनो हितम् ॥ (३३)

मया हि नाश्रितो विष्णुः तत्पराश्च कृपालवः ।

इतः परं पदं विष्णोः तत्पराणां समाश्रये ॥ (३४)

कदा निर्गमनं मे स्यात् गर्भान्निरयसन्निभात् ।

इत्येवं चिन्तयन्नास्ते दशमे सूतिवायुना ॥ (३५)

स्पृष्टो नष्टस्मृतिर्जीवो निरस्तो बहिरेव हि ।

ततो बाल्यादिदुःखानि युववार्धिक्ययोरपि ॥ (३६)

प्रलये करणाभावात् सृष्टाविन्द्रियकर्षणात् ।

कुतो भवेन्मतिस्तेषां विष्णोः पादोपसर्पणे ॥ (३७)

अनेनैव तु देहेन विष्णुपादाश्रयो भवेत् ।

सम्यक्संप्रार्थयेत्सङ्गं तत्परेषु मुमुक्षुभिः ॥ (३८)

तत्त्वत्रयनिरूपणम्

अथातश्शृणु वक्ष्यामि ह्यात्मानात्मपरात्मनाम् ।

परमात्माव्ययश्शुद्धः सर्वाधारोऽखिलाश्रयः ॥ (३९)

नारायणोऽव्यक्तगतिः भक्तानुग्रहविग्रहः ।

जीवोऽप्यविद्ययोत्पन्नदेहादिगुणवर्जितः ॥ (४०)

नित्यशुद्धस्सदामुक्तः शुद्धतत्त्वमयः पुमान् ।

भगवन्मायया बद्धः पुत्रपौत्रधनादिमान् ॥ (४१)

जन्ममृत्युजराव्याधिशोकमोहैश्च शोचति ।

यदा पुण्यविशेषेण महत्सङ्गो भवेद्द्विज ॥ (४२)

तदा तु कृपया नामकीर्तने श्रवणे रतिः ।

ततो नवविधा भक्तिर्जायते दुर्लभापि सा ॥ (४३)

यदा ह्येवंविधा भक्तिर्जायते ह्यम्बुजेक्षणे ।

किमन्यद्विष्णुभक्तानां दासानामवशिष्यते ॥ (४४)

अनात्मा तु विकारी च परिणामी जडस्सदा ।

देवादिसकलान् जीवान्विमोहयति सर्वदा ॥ (४५)

एतद्विज्ञाय सद्भक्तो मुच्यते नात्र संशयः।

सद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ॥ (४६)

न ज्ञानं न च मोक्षस्स्यात् तेषां जन्मशतैरपि ।

इदं रहस्यं परमार्थलक्षणं

मयैव साक्षात्कथितं तवानघ ।

सद्भक्तिहीनाय शठाय न त्वया

दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ (४७)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

जगत्सृष्ट्यादिकथनं नाम दशमोऽध्यायः

अथ एकादशोऽध्यायः

सत्यकामस्य नारदकृत–मेधातिथ्युपाख्यानकथनपूर्वक–यदुगिरिगमनोपदेशः

नारदः –

इतो गच्छ महाभाग त्यक्त्वा मोहं धनादिषु ।

सह्याद्रेः पूर्वदिग्भागे कावेर्या उत्तरे तटे ॥ (१)

यादवाद्रिरिति ख्यातः पुण्यर्धिः पुण्यभूधरः ।

पुण्यद्रुमलताजालैः पुण्यामलजलाशयैः ॥ (२)

पुण्यद्विजमृगैश्चापि संवृतः पुण्यतीर्थकैः ।

अस्ति तत्कटके तीर्थं कल्याणं पुण्यवर्धनम् ॥ (३)

षट्षष्टिकोटितीर्थैश्च संवृतं मुक्तिदं द्विज ।

बहुभिर्विष्णुभक्तैश्च शरणागतरक्षकैः ॥ (४)

सुकुमार इति श्रीमान् हरिर्नारायणोऽव्ययः ।

आस्ते दयानिधिर्ब्रह्मन् क्षेत्रे वैकुण्ठवर्धने ॥ (५)

तत्र गत्वा जगन्नाथम् आराधय विशुद्धये ।

ख्यातं नारायणक्षेत्रमिति वैकुण्ठवर्धनम् ॥ (६)

इति चासीद् द्विजश्रेष्ठ विमानं ब्रह्मनामकम् ।

आनन्दमिति चाप्युक्तं तीर्थं कल्याणनामकम् ॥ (७)

कल्याणीति च विख्यातं तत्र गच्छ महामुने ।

तत्तीरवासिनां पुण्यं किं वक्ष्यामि कियानहम् ॥ (८)

वैकुण्ठवर्धनक्षेत्रवासी कश्चिद् द्विजोत्तमः ।

नाम्ना मेधातिथिः धीमान् पुत्रवान्स गृहाश्रमी ॥ (९)

विष्णोनामानि लीलाश्च कीर्तयन्श्रावयन्मुदा ।

नर्तयन्नर्तनं कुर्वन्नुत्सुको ह्युत्सवोन्मुखः ॥ (१०)

एकदा पर्यटन्विप्रो लोकानुग्रहकाम्यया ।

कुटुम्बरक्षणार्थाय नित्यं तण्डुलयाचकः ॥ (११)

देशाद् देशान्तरं गच्छन् ग्रामाद् ग्रामान्तरं गतः ।

कीर्तयन्श्रद्धया विष्णोः नामानि च कथाश्शुमाः ॥ (१२)

विष्णौ सद्भक्तिभरिता बहवो वैष्णवाभवन् ।

सत्सङ्गाद् बहवो मुक्ता मुखबाहूरुपादजाः ॥ (१३)

सौवीरदेशनृपतिः नाम्ना वीरव्रतो महान् ।

स्वदेशवासिभिः सद्भिः श्रुतवान् विप्रमागतम् ॥ (१४)

वीरव्रतः –

हे सन्तः श्रूयतां श्रेष्ठाः कुतः कुत्रत्य एव वा।

आनीयतामतदशीघ्रम् अभिप्रायविदो मम ॥ (१५)

ततो मेधातिथिं शान्तं सन्तं सन्तस्समानयन् ।

नृपस्तूर्णं समुत्थाय प्रणनाम स दण्डवत् ॥ (१६)

रत्नसिंहासने वेश्य सभार्यं च सपुत्रकम् ।

पूजयामास विधिवत्पादौ प्रक्षाल्य पूर्वतः ॥ (१७)

तदपश्शिरसा धृत्वा सकुटुम्बो मुदं ययौ ।

क्षणान्मनस्समाधाय विप्रं प्राह नृपेश्वरः ॥ (१८)

द्विजवर्य महाभाग जाने त्वां हरिमीश्वरम् ।

दर्शनात्तव विप्रेन्द्र विमुक्तोऽहं भवार्णवात् ॥ (१९)

ब्रूहि भागवतान् धर्मान् कृपालुरसि मे द्विज ।

मेधातिथिः –

नृपवर्य निबोधेदं तावकैस्सह सद्गुण ॥ (२०)

दुर्लभं मानुषं जन्म ह्यध्रुवं चार्थदं नृप ।

शीघ्रं यतेत कुशलं सदा मृत्युवशं गतः ॥ (२१)

कुशलेषु च सर्वेषु सापायेषु द्विजोत्तमाः ।

उपायद्वयमेवेह नृणां श्रेयःप्रदं नृप ॥ (२२)

नामसङ्कीर्तनं त्वेकं लीलाश्रवणमेव च ।

एतद्द्वयं गुरोर्भक्त्या लब्ध्वा भक्तो भवेन्नृप ॥ (२३)

अत्र ते वर्णयिष्यामि कथां पुण्यां सुपावनीम् ।

यस्य श्रवणमात्रेण कीर्तनश्रवणे रतिः ॥ (२४)

भवत्येव न सन्देहः सत्यं सत्यं वदाम्यहम् ।

इदं भक्तप्रियं चित्रं शृणुष्व सुसमाहितः ॥ (२५)

नारदेन कृतं पूर्वं मम लोकेऽतिकौतुकम् ।

एकदा नारदमुनिः विष्णुलोकमुपागतः ॥ (२६)

अश्रौषीत्पुण्यनामानि हरेः भक्तिसमन्वितः ।

हरे मुकुन्द गोविन्द नारायण जनार्दन ॥ (२७)

पाहि मां कृष्ण वाराह नारसिंह नमोस्तु ते ।

वासुदेवाच्युतानन्त शङ्ख-चक्र-गदाधर ॥ (२८)

त्रिविक्रम त्रिलोकेश त्राहि मां विश्वरक्षक ।

अनादिमायाविध्वंसिन् संसारार्णवतारण ॥ (२९)

तमोभञ्जन सर्वत्र पाहि पाहि जगद्गुरो ।

एकं नामामृतं पीत्वा सद्भक्तमुखनिस्सृतम् ॥ (३०)

परमानन्दमापेदे नारदो मुनिसत्तमः ।

प्रदक्षिणीकृत्य हरेः प्रणम्य च पदं शुभम् ॥ (३१)

मनसा चिन्तयन् कार्यं ययौ संयमनीपुरम् ।

निरीक्ष्य रौरवान् घोरान् नरकान् चातिभीषणान् ॥ (३२)

नारकाणां कृपां चक्रे मनसा विस्मितो मुनिः ।

दृष्ट्वाद्रिप्रवरं शीघ्रं शतयोजनमुच्छ्रितम् ॥ (३३)

तत्रोन्नतं शृङ्गमेकमारुह्य मुनिसत्तमः ।

भुजमुद्यम्य सन्तुष्टो वाक्यमेतदुवाच ह ॥ (३४)

नारायणाच्युतानन्त वासुदेव जनार्दन ।

त्राहि पाहि जगन्नाथ शरणागतवत्सल ॥ (३५)

एतच्छ्रुत्वा नारकास्ते सद्यो विगतकल्मषाः ।

समस्ता नरकात्सद्यो निर्जग्मुः नृपसत्तम ॥ (३६)

पुण्यलोकाल्लब्धवन्तो दिव्यज्ञानसमन्विताः ।

तैः सर्वे हरिनामानि जल्पन्तो नारदं मुनिम् ॥ (३७)

स्तुत्वा विमानान्यास्थाय जग्मुश्च सहसा दिवम् ।

वैकुण्ठलोकमासाद्य पपुर्नामामृतं नृप ॥ (३८)

गतेषु तेषु सर्वेषु निर्जने पत्तने यमः ।

स्वकीयैश्च भटैस्सार्धं तस्थौ विस्मितमानसः ॥ (३९)

पापिनां नरकस्थानामपि श्रवणमात्रतः ।

लीलायाश्चापि नाम्नां च ह्यञ्जसा मुक्तिसम्भवात् ॥ (४०)

तस्मात्सङ्कीर्तनं विष्णोः कर्तव्यं लब्धजन्मभिः ।

त्वमपि श्रद्धया राजन् मुक्तिहेतोर्भजाव्ययम् ॥ (४१)

नारायणं नृणां बन्धवारणं करुणार्णवम् ।

नारदः –

इत्युक्त्वा प्रययौ विप्रो नारायणपुरं प्रति ॥ (४२)

वीरवरस्तु नृपतिः सङ्गान्मेधातिथेरभूत् ।

महाभागवतश्श्रीमान् स्वजनैः भृत्यपुत्रकैः ॥ (४३)

शिक्षयन्मन्त्रिभिर्विप्रैः स्वदेशस्थाञ्जनान्विभुः।

हरिभक्ताद् द्विजश्रेष्ठ सर्वे युक्ता बभूविरे ॥ (४४)

तत्क्षेत्रवासिनामेवं महिमानं महामते ।

को वा वर्णयितुं शक्तः सहस्रवदनोपि वा ॥ (४५)

सत्यकामाशु गच्छ त्वं क्षेत्रं वैकुण्ठवर्धनम् ।

कल्याणतीर्थे गङ्गायां स्नात्वा देवं समर्चय ॥ (४६)

भविष्यति परं श्रेयो भूयो भूयो वदामि ते ।

सनत्कुमारः –

इत्युक्त्वान्तर्दधे तस्य शृण्वतो नारदो महान् ॥ (४७)

ततस्स सत्यकामोपि त्यक्त्वा मोहं धनादिषु ।

यादवाद्रिं गतो विप्र स्नात्वा कल्याणतीर्थके ॥ (४८)

सुकुमारं च संपूज्य महामोदमवाप्तवान् ।

स्वाध्यायस्तुतिशीलानां तपश्शीलदयावताम् ॥ (४९)

भक्तानां परिपूर्णानाम् आचार्योऽभून्महामतिः।

पुत्रस्स्वल्पेन कालेन भार्या चैव तु तस्य वै ॥ (५०)

चरन्तस्सकलान्देशान् यादवाद्रिमुपागमन् ।

पित्रा च सङ्गताः पुत्राः सङ्गता पतिना सती ॥ (५१)

सत्यकामस्तु सन्तुष्टो भार्यापुत्रैर्मुमोद ह ।

श्रियं सुरवरैः प्रार्थ्यां ज्ञानं वैराग्यमेव च ॥ (५२)

भक्तिं च परमां पुण्यां भक्तसङ्गरुचिं तथा ।

बहूंस्तनुभृतश्श्रीमान् उद्धरन्पुण्यकर्ममिः ॥ (५३)

तत्रैव चिरकालं हि वासं चक्रे महामुनिः ।

देहावसाने काले तु तस्य प्रीतो हरिस्स्वयम् ॥ (५४)

विष्णुः –

एकस्त्वं गच्छ विप्रेन्द्र भार्यया पुण्यशीलया ।

पुत्रास्तिष्ठन्तु लोकेस्मिन् कञ्चित्कालं कृपालवः ॥ (५५)

एतैर्जीवाश्च बहवो भविष्यन्ति विमोहिताः ।

तेषां तदाश्रयाणां च तत्पादाश्रयशालिनाम् ॥ (५६)

मुक्तिं दास्याम्यसन्देहो गच्छ त्वं मत्पदं द्विज ।

सनत्कुमारः –

इत्युक्त्वा द्विजमुख्येन साकं धाम ययौ हरिः ॥ (५७)

उक्तं पुण्यतमं विप्र यत्पृष्टोहमिह त्वया ।

सत्यकामस्य मूर्खस्य चरितं परमाद्भुतम् ॥ (५८)

कल्याणीतीर्थमाहात्म्यं वक्तुं वर्षशतैरपि ।

कश्शक्तश्श्रोतुमपि वा सहस्रवदनोऽपि वा ॥ (५९)

मयाप्युक्तो यथाशक्ति महिमा च तवानघ ।

कल्याणमुनियुक्तायाः कल्याण्या द्विजसत्तम ॥ (६०)

श्रीसूतः –

कल्याणतीर्थमाहात्म्यम् अन्येषामपि वैभवम् ।

चक्रशङ्खादितीर्थानां वर्णितं भृगुनन्दन ।

दीप्तिमांस्तु कुमारेण श्रुत्वा हर्षमवाप सः ॥ (६१)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

सत्यकामस्य नारदकृत मेधातिथ्युपाख्यानपूर्वक–यदुगिरिगमनोपदेशो नाम एकादशोऽध्यायः

अथ द्वादशोऽध्यायः

यदुगिरौ बदरीनारायणसान्निध्यम्

शौनकः –

सूत सूत कुमारेण तीर्थमाहात्म्यमद्भुतम् ।

यथा दीप्तिमते प्रोक्तं तथा ब्रूहि क्रमान्मम ॥ (१)

श्रीसूतः –

साधु पृष्टं त्वया ब्रह्मन् तीर्थमाहात्म्यमादरात् ।

अतोन्येषां प्रवक्ष्यामि कुमारोक्तक्रमादहम् ॥ (२)

दीप्तिमान् –

कथं श्रीबदरीवृक्षा आगताः केन हेतुना ।

बृन्दावनान्महापुण्याः पुण्यभूसुरसेविताः ॥ (३)

सनत्कुमारः –

पुरा कृतयुगे विप्र पुण्ये यादवभूधरे ।

आसीद् द्विजवरश्रेष्ठः शाण्डिल्य इति विश्रुतः ॥ (४)

दर्भतीर्थे तपः कुर्वन् विष्णुव्रतपरायणः ।

आसीद्बहुतिथे काले गते नारायणः स्वयम् ॥ (५)

आविर्बभूव सन्तुष्टः शाण्डिल्याग्रे महापतिः ।

नारायणः –

उत्तिष्ठोत्तिष्ठ भद्रं ते तपस्सिद्धोऽसि मे प्रियः ॥ (६)

शाण्डिल्यः –

द्रष्टुमिच्छामि भो स्वामिन् नरनारायणाश्रयम् ।

तत्रैव बहुकालं वै नेतुमुत्सहते मनः ॥ (७)

नारायणः –

स एवाहं मुनिश्रेष्ठ नरनारायणो हरिः ।

तत्र गन्तुमशक्ताश्च कलौ जीवा हिमार्दिताः ॥ (८)

तस्मादत्रैव वत्स्यामि त्वमप्यत्र वसानघ ।

आराधय महायोगिन् सर्वकामवरप्रदम् ॥ (९)

नयिष्यामि क्षणादेव बृन्दावनलतास्तरून् ।

सनत्कुमारः –

इत्युक्त्वान्तर्दधे विष्णुः बदरीनिलयो हरिः ॥ (१०)

यादवाद्रिस्थ – उत्सवबेरमाहात्म्यम्

ऋषिरत्रैव निवसन् शाण्डिल्यो मुनिसत्तमः ।

दीप्तिमान् –

वर्णयोत्सवबेरस्य माहात्म्यं कृपया मुने ॥ (११)

कैः कैश्चाराधितः पूर्वं कस्मादत्र समागतः ।

सनत्कुमारः –

पुरा नारायणो देवः पूर्वसृष्टं स्वमायया ॥ (१२)

संहृत्य कालकलया कल्पान्त इदमीश्वरः ।

आसीदेकस्तदा विष्णुः नान्यत्किञ्चन वस्तु च ॥ (१३)

ततो निश्वाससम्भूतैः निगमैस्संस्तुतो हरिः ।

स्रष्टुं प्रचक्रमे विप्र ब्रह्माण्डं चेतनाश्रयम् ॥ (१४)

प्रकृत्यादीनि तत्त्वानि सृष्ट्वा तैरसृजत्प्रभुः ।

अण्डं तदन्तरा ब्रह्मन् पौरुषं चासृजत्प्रभुः ॥ (१५)

स्वसृष्टगर्भसलिले ह्यशयिष्ट कृपानिधिः ।

तस्य नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ॥ (१६)

मरीचिस्तस्य पुत्रोभूत्तत्पुत्रोपि च काश्यपः ।

विवस्वांस्तस्य पुत्रोऽभूत्तस्य पुत्रो मनुर्महान् ॥ (१७)

तस्यापि तु महाभागा दशपुत्राः प्रजज्ञिरे ।

इक्ष्वाकुरिति विख्यातो ज्येष्ठश्श्रेष्ठगुणो महान् ॥ (१८)

तपः कुर्वन्महातेजा आसीद् बदरिकाश्रमे ।

आविरासीन्महाभागो ब्रह्मलोकपितामहः ॥ (१९)

ससंभ्रमस्समुत्थाय ननामाङ्गेन दण्डवत् ।

तमुत्थाप्य महातेजा ब्रह्मा भूपतिमब्रवीत् ॥ (२०)

ब्रह्मा –

किमर्थं कृतवान् भूप तपः परमदारुणम् ।

इत्याह तं चतुर्वक्त्रम् इक्ष्वाकुरपि हृष्टधीः ॥ (२१)

याचते स्म चतुर्वक्त्रं वरदानोन्मुखं विभुम् ।

इक्ष्वाकुः –

विष्णोराराधनार्थाय प्रतिमा दीयतां शुभा ॥ (२२)

ब्रह्मा –

बहुकालं तपस्तप्त्वा लब्धवान् परमाद्भुताम् ।

प्रतिमां पद्मनाभाद्धि तपसा तोषिताद्धरेः ॥ (२३)

तां ददामि महायोगिन् मम प्राणात्प्रियङ्कराम् ।

सनत्कुमारः –

इत्युक्त्वा सुकुमाराख्यां प्रतिमां सुन्दराकृतिम् ॥ (२४)

दत्त्वा तु प्रेषयामास सादरं स चतुर्मुखः ।

तपस्तप्तुं पुनर्विप्रगतवान् क्षीरसागरम् ॥ (२५)

तत्र तप्त्वा पुनर्लब्ध्वा विमानं रङ्गसञ्ज्ञितम् ।

सत्यलोकं गतो ब्रह्मा मनुपुत्रः पुरं ययौ ॥ (२६)

तद्वंशैरर्चितो विप्र सुकुमारस्सुपुण्यकैः ।

इक्ष्वाकुवंश्यश्चरमः सुमित्रो नाम विश्रुतः ॥ (२७)

तत्र ब्रह्मा तु तं विप्र सुकुमारं द्विजोत्तमैः ।

आनीय यादवगिरौ स्थापयित्वातिसुन्दरम् ॥ (२८)

उत्सवं कृतवान्ब्रह्मा देवर्षिपितृमानवैः ।

तदारभ्य तु तं देवं सुकुमारं द्विजोत्तमाः ॥ (२९)

आराध्याभिमतान्कामान् लभन्ते च सुरोत्तमाः।

उक्तं तु परमाश्चर्यं श्रुत्वा हर्षाश्रुसंप्लतः ॥ (३०)

सनत्कुमारः –

अथान्यान्यपि तीर्थानि प्रवक्ष्यामि द्विजोत्तम ।

परितो यादवगिरेः सप्ततीर्थानि सन्ति वै ॥ (३१)

कल्याण्यास्तु पुरोभागे चक्रतीर्थमिति श्रुतम् ।

प्लक्षस्तिष्ठति तीरे तु ऋषिर्वेदशिरास्तथा ॥ (३२)

महाबलस्तीर्थपालः केशवो नाम देवता ।

तिलान्न दानं शंसन्ति पितृणामक्षयं हि तत् ॥ (३३)

शङ्खतीर्थमिति ख्यातमाग्नेय्यां दिशि तिष्ठति ।

आम्रो बोध्यो ऋषिस्तत्र बलस्तत्तीर्थपालकः ॥ (३४)

देवो नारायणः प्रोक्तो ह्यन्नदानं प्रशस्यते ।

अस्ति दक्षिणदिग्भागे कापिलं तीर्थमुत्तमम् ॥ (३५)

बिल्वो महीरुहस्तत्र ऋषिः कपिल एव च ।

कुमुदस्तीर्थपालश्च देवता माधवो हरिः ॥ (३६)

भूमिदानं प्रशंसन्ति माधवप्रीतये मुने ।

आस्ते पुलहतीर्थं तु प्रतीचीं दिशमाश्रितम् ॥ (३७)

वटो महीरुहस्तत्र ऋषिः पुलह एव च ।

देवो गोविन्द एवासीत् पालकः कुमुदेक्षणः ॥ (३८)

शय्यादानं प्रशंसन्ति गोविन्दप्रीतये मुने ।

पुण्यं सुदासतीर्थं तु वायव्यां दिशमाश्रितम् ॥ (३९)

शिंशुपो नाम वृक्षस्तु सुदासो नाम वै मुनिः ।

देवो विष्णुरिति ख्यातो वस्त्रदानं प्रशम्यते ॥ (४०)

गोतीर्थं पुण्यसलिलसुदीचीं दिशमाश्रितम् ।

चन्दनो भूरुहस्तत्र गालवो नाम वै मुनिः ॥ (४१)

मधुसूदनदेवोत्र विष्वक्सेनस्तु पालकः ।

गोदानं स्वर्णदानं च प्रशंसन्ति द्विजोत्तम ॥ (४२)

गोतीर्थस्य पुरोमागे मनुतीर्थमनुत्तमम् ।

पलाशवृक्षस्तत्रापि भरद्वाजो महामुनिः ॥ (४३)

गरुडः पालकस्तत्र देवता तु त्रिविक्रमः।

घृतं रजतधान्यादि दानं तत्र प्रशस्यते ॥ (४४)

चक्रं शङ्खं च कपिलं सुदासं बभ्रुतीर्थकम् ।

मनुतीर्थं महापुण्यं पुण्यं पुलहनामकम् ॥ (४५)

वेदयादवगर्भञ्च पालाशं पद्मतीर्थकम् ।

नारायणं च मैत्रेयं चतुर्दशं समीरितम् ॥ (४६)

पुण्यां वैकुण्ठगङ्गां च धनुष्कोटीं तथैव च ।

कल्याणीति च विख्याता सर्वतीर्थसमन्विता ॥ (४७)

एतानि पुण्यतीर्थानि यादवाद्रिस्थितानि च ।

तानि स्मृत्वा नरः पापान्मुच्यते नात्र संशयः ॥ (४८)

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।

पितृभूतनृदेवेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ (४९)

उक्तानि सर्वतीर्थानि पुण्यानि च महामते ।

नृसिंहागमनं वक्ष्ये शृणु त्वं सावधानतः ॥ (५०)

याववाद्रिस्थ–नृसिंहवैभवम्

काश्यपस्य सुतो वीरो हिरण्यकशिपुः पुरा ।

तपस्तप्त्वा वरं लेभे ह्यवध्यत्वं सुरासुरैः ॥ (५१)

तस्य पुत्रास्तु चत्वारस्तेपा ज्येष्ठो महामतिः ।

प्रह्लाद इति विख्यातः सर्वाह्लादकरो महान् ॥ (५२)

सत्सङ्गाभिरुचिर्नित्यं धृतिमान् सद्गुणालयः ।

तस्य भक्तिं दृढां दृष्ट्वा हरौ सर्वेश्वरेश्वरे ॥ (५३)

हिरण्यकशिपुः द्वेषमकरोदात्मजे मुने ।

कदाचित्सुतमाहूय मामनादृत्य दुर्मते ॥ (५४)

अन्यं भजसि शत्रुं स कुत्र तिष्ठति पुत्रक ।

इत्युक्तस्स तु हृष्टात्मा पितरं वाक्यमब्रवीत् ॥ (५५)

प्रह्लादः –

योऽसौ सर्वगतो विष्णुः सर्वेषां बलिनां बली ।

त्वां च मां चाथ सर्वांश्च सदा रक्षति वै हरिः ॥ (५६)

सर्वत्रास्ते सदा तात तं भजाम्यसुरोत्तमम् ।

त्वमपि श्रद्धया राजन्भज क्षेमाय कल्पसे ॥ (५७)

सनत्कुमारः –

इत्युक्त्वोपरतं पुत्रं हन्तुमृद्युक्तवान्पिता ।

हिरण्यकशिपुः –

हे मूढ मन्द दुर्बुद्धे कं हरामि तवात्मज ॥ (५८)

गोपायेत्स हरिस्त्वाद्य यं त्वं शरणमिच्छसि ।

सनत्कुमारः –

इत्युक्त्वा खड्गमुद्यम्य रुषा प्रस्फुरिताधरः ॥ (५९)

विष्णुर्नृहरिरूपेण स्तम्भं निर्भिद्य निर्गतः ।

हिरण्यकशिपुं युद्धे गृहीत्वोत्सङ्गमात्मनः ॥ (६०)

ददार करजैरेनमेरकान्कटकृद्यथा ।

तदा देवर्षिगन्धर्वा ब्रह्मरुद्रपुरस्सराः ॥ (६१)

वाद्यं चक्रुस्तुष्टुवुश्च ववर्षुः कुसुमैस्सुराः ।

गन्धर्वा ननृतुर्हृष्टा अप्सरोभिः समन्ततः ॥ (६२)

तैरयं प्रार्थितो देवो नृहरिः भक्तवत्सलः ।

गोमन्ते पर्वतश्रेष्ठ वसन्नित्यं कृपानिधिः ॥ (६३)

नृहरिस्तैर्गिरिश्रेष्ठमागतो भक्तवत्सलः ।

कुर्वन्ननुग्रहं विष्णुरास्तेऽद्यापि द्विजोत्तम ॥ (६४)

उक्तं नृसिंहागमनं द्विजश्रेष्ठ मयानघ ।

दीप्तिमान् –

धन्योऽस्मि कृतकृत्योऽस्मि श्रुतं त्वन्मुखनिस्सृतम् ॥ (६५)

यादवाद्रेः प्रभावं तु अनुज्ञां दातुमर्हसि ।

गच्छामि यादवाद्रिं ते नमः कुर्यां मुनीश्वर ॥ (६६)

श्रीसूतः –

इत्युक्त्वा दीप्तिमान्विप्रः तं प्रणम्य गतो मुनिः ॥ (६७)

य एतच्यावयेन्नित्यं शृणुयाच्छूद्धयान्वितः ।

नन्दयेद्वन्दनं कुर्यात्सर्वपापैः प्रमुच्यते ॥ (६८)

य एतत्क्षेत्रमाहात्म्यं वैष्णवेष्वमिधास्यति ।

स विष्णुं प्रीणयत्याशु सर्वकामफलप्रदम् ॥ (६९)

वैष्णवानां समाजे वा कीर्तयित्वा सुखी भवेत् ।

नास्तिकाय न वक्तव्यं नाभागवतसन्निधौ ॥ (७०)

नालसाय प्रडंभाय न वक्तव्यमसूयवे ।

न वक्तव्यं न वक्तव्यं न वक्तव्यं द्विजोत्तम ॥ (७१)

शृण्वन् पठन् लिखन् बिभ्रन् क्षेत्रमाहात्म्यमद्भुतम् ।

मुक्त्वा शुभाशुभे याति तद्विष्णोः परमं पदम् ॥ (७२)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

बदरीनारायणसान्निध्यादिकथनं नाम द्वादशोऽध्यायः


इत्थं श्रीमत्स्यपुराणान्तर्गतः प्रथमप्रभृति–द्वादशपर्यन्त

द्वादशाध्यायात्मकः श्रीमद्यादवगिरिमाहात्म्य– परपुराणभागस्समाप्तिमगमत्