॥ यद्वद्रि सम्बन्धिसन्दोहः ॥**
॥ यादवाद्रिदर्शनम् ॥
Part 1
(सुप्रभात-मङ्गलाशासन-प्रपत्ति-स्तव-माहात्म्यादि-अनेकस्तोत्र-पुरस्स्कृतम्)
श्री यदुगिरीश सुप्रभातस्तोत्रदर्शनम्
ॐ अस्मद् गुरुभ्यो नमः। अस्मत् परमगुरुभ्यो नमः।
अस्मत् सर्वगुरुभ्यो नमः। श्रीमते रामानुजाय नमः
श्रीरामसुप्रभातम्
कौसल्या-सुप्रजा-राम! पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ (१) (श्री रामायणे विश्वामित्रस्य)
श्री कृष्ण सुप्रभातम्
उत्तिष्ठोत्तिष्ठ गोविन्द! उत्तिष्ठ गरुडध्वज!
उत्तिष्ठ कमलाकान्त! त्रैलोक्यं मङ्गलं कुरु ॥ (२) (पुराणागेषु)
श्रीरामानुजसुप्रभातम्
श्रीमन्! संयमिसार्वभौम! भगवन्! रामानुजार्य! प्रभो!
याता रात्रिरुपागतं शिवमहस्तेजोनिधे! जाग्रहि ।
श्रीमद्यावशैलनित्यवसते! श्रीभाष्यकार! श्रिया
क्षेमं रङ्ग-वृषाद्रि-हस्ति-यदुशैलाद्येषु संवर्धय ॥ (३) (भक्तपुरीपूर्णसुप्रभाते)
श्रीयदुगिरिनायिका सुप्रभातम्
श्रीनारायणदिव्यपट्टमहिषि! श्री यादवाद्रीश्वरि!
श्रीर्देवि! श्रितलोककल्पलतिके! श्रेयोनिधे! जागृहि!
स्नेहार्द्रैस्तववीक्षणैः यदुगिरेः श्रीर्वर्धतां वर्धतां
दिव्यैरत्र महोत्सवैरनुदिनं देवस्स नः प्रीणयेत् ॥ (४)
श्रीसंपत्कुमारसुप्रभातम्
श्रीनारायण! यादवाचलपते! श्रीभाष्यकारप्रिय!
श्रीतार्क्ष्याहृत-दिव्यरत्नमुकुट-श्रीशालिमौले! हरे!!
श्रीरामप्रिय! यादवान्वयनिधे! श्रीरामकृष्णार्चित!!
स्वामिन्! जागृहि सुप्रभातमधुना संपत्कुमारास्तु ते ॥ (१) (नञ्जीयर् गुरोः)
श्री यदुगिरीश सुप्रभातम्
श्रीमन्! यदुक्षितिभृदीश! हरे! मुरारे!
नारायण! प्रणतसंसृति-तारकाङ्घ्रे! ।
श्रीमन्दिरायित-मनोज्ञविशाल-वक्षः!
श्रीयादवाचलपते! तव सुप्रभातम् ॥ (१)
आदौ कृते कमलजन्मनि सत्यलोके
त्वाभ्यर्च्य दत्तवति भो! स्वकुमारकाय!
तेनावतार्य, वसुधाकृतसन्निधान!
श्रीयादवाचलपते! तव सुप्रभातम् ॥ (२)
इन्द्रानलान्तक-निखत्य-पयोधिराजैः
नित्यं समीरण-धनाधिप-शर्व-मुख्यैः ।
संसेव्यमान-चरणांबुज! दिव्यधामन्!
श्रीयादवाचलपते! तव सुप्रभातम् ॥ (३)
श्री-सैन्यनायक-पराङ्कुश-नाथसूरि-
पद्माक्ष-राम-यमुनार्य-सुपूर्णवर्यैः।
श्रीलक्ष्मणाखिलवरार्यमदार्य मुख्यैः
नित्यार्चिताङ्घ्रिक! विभो! तव सुप्रभातम् ॥ (४)
अष्टाक्षरैरपि सुतीर्थमिषेण वेद -
दर्भाब्ज-यादव-पलाश-पराशराख्याः।
नारायणाच्युतपदीसरिदित्यभिख्ये
संप्राप्य सेवित! यदूत्तम! सुप्रभातम् ॥ (५)
क्षेत्रैः पटाश्म-नरसिंह-महीध्र-संविद्-
अश्वत्थ-तार्क्ष्य-नयनादिवराहमुख्यैः ।
सीताटवीप्रकृतिभिः श्रितरामधामन्!
श्रीयादवाचलपते! तव सुप्रभातम् ॥ (६)
मन्त्रार्थमुद्गिरति ते ममनाथ! वक्षः
पादौ द्वयस्य परमार्थमुदाहरन्तौ ।
श्लोकार्थमीश! विवृणोति तवैष हस्तो-
प्येवं समीरण! यदूत्तम! सुप्रभातम् ॥ (७)
यत्कौतुकं तव गजेन्द्रविषद्विनोदे
या च त्वरा द्रुपदजापरिपालने वा ।
तद्रूपया त्वरितया भवसिन्धुमग्नं
मां तारयेह यदुशैलमणे! प्रभातम् ॥ (८)
प्रातस्सुनिश्चलमतिः यदुशैलबन्धोः
यो वा पठेदनुदिनं यदि सुप्रभातम् ।
तस्मै विहङ्गगमनः कमलासहायो
नारायणः परगतिं सुलभां प्रसूते ॥ (९) (प्रतिवादिभयङ्करार्यस्य)
जय जय सुप्रभातमरविन्दविलोचन! ते
जय जय यादवाद्रिशिखरोज्ज्वलदीप! हरे!
जय जय भाष्यकारकृतमङ्गल! भक्तनिधे!
जय जय देवदेव! विनतानभिनन्दय नः ॥ (१०)
श्रीकल्याणीविलसद्-यदुगिरिनारायणार्थिकल्पतरो!
संपत्पुमार! भवते नित्यश्रीर्नित्यमङ्गलं भूयात् ॥ (११) (नञ्जीयर् गुरोः)
श्री यदुगिरीश दशावतार स्तवः
यतिराजसुतं यदुश्यलपतिं
शठकोपमुनीश्वरवाग्विषयम् ।
कमलादयितं विभुमप्रतिमं
सुखदं सुलभं सुभगं कलये ॥ (१) (द्राविडवेदान्तदेशिकस्य)
उदधावुदधारि च वेदकथा
विबुधारिकथामवधीरयता ।
निदधेsपि च येन विधातृमुखे
विदधातु शमेव स मीनपुमान् ॥ (२)
वरकन्द-रमन्द-रमन्थनतः
कलशोदधि-शोधयिता दयिताम् ।
शयतामर-सान्वयिनीं जयिनीं
अयिता दयितां कमठस्तनुतात् ॥ (३)
नवनीलवनीकलितां ललितां
अवनीमुपनीय शनैर्दशने ।
शशिनीव कलङ्ककलां कलयन्
स वराहतनुर्दुरितादवतात् ॥ (४)
तरसा तरसाशनमुद्दलयन्
उरसा शरसारखरैः नखरैः ।
दुरितानि ददार यदारभटैः
नरसिंहमिमं प्रणमामितमाम् ॥ (५)
बलिमत्र पदत्रितयाय रयात्
उपयाय यदूनपदं तदिदम् ।
पुनरस्य शिरस्युपनीय जयन्
नयवामन एव हि मे शरणम् ॥ (६)
परशुं परशुग्रचनानुगुणं
करशुंभितमाकलयन् दलयन् ।
प्रतिराजकमाजिकथासु तथा
प्रमदं जमदग्निजनुस्तनुताम् ॥ (७)
इनवंशनवांबुधिचन्द्रमसं
शमसङ्गिजनात्मनि संतमसम् -
शमयन्तमिमं तनवानि हृदा
प्रमदाय सदा ननु दाशरथिम् ॥ (८)
हलमुज्ज्वलमुत्कलयन् दलयन्
अरिवारमवारितबाहुबलात् ।
शुभराजिमराजयथा नियतं
बलभद्र! लभस्व मम प्रणतिम् ॥ (९)
मुरलीमुरुलीढसुषिप्रसरत् -
स्वरलीनमनीषिमनश्श्रवणाम् ।
करपङ्करुहे कलयन्तमिमं
मम कृष्णमिहैव नमस्करवै ॥ (१०)
धुरि दुष्करकृत्य-तुरुष्करणा-
जिर-शुष्क-रमाङ्ग-परिष्करणीम् ।
करवाललतां करवारिजयोः
दधतं कलये हृदि कल्किहरिम् ॥ (११)
इदमस्ततमस्ततिशस्ततमं
परमस्तवनं भविनः कवनम् ।
भुवि ये कलयेयुरमेयरमे -
क्षणलक्षणसंपदमेयुरिमे ॥ (१२) (बुक्कपट्टणं वेङ्कटाचार्यस्य)
सुचरित-सुमतिसहित-परचरण-
प्रणयमननुगुणमिव परिगणयन् ।
यदुगिरिपरिवृढ-चरणमशरणश्-
शरणमगममिह परिचरणपरः ॥ (१३)
जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित्
कुटीं कुर्वन्नीष्टे परमपदवाटीवितरणे ।
तदार्यागारान्तावकरमपनेतुः किल समाः
शतं भोगस्थानं भवतु मम नारायणपुरम् ॥ (१४) (श्री शैलार्यस्य)
यदुगिरिनाच्चियार् ध्यानम्
ईषदुन्मिषितापाङ्गायत्त-तत्वत्रयोदयाम् ।
यतिराजस्नुषामीडे यदुशैलेशवल्लभाम् ॥ - तिरुमलैयार्यस्य
प्रत्यक्पाणियुगोल्लसत्सरसिजां सव्येतराभ्यां पुरः पाणिभ्यां वरदाममिष्टमभयं व्याकुर्वतीं सादरम् ।
क्षान्त्यौदार्यदयादिकान् श्रितजने संवर्धयन्तीं हरेः वात्सल्यादिगुणोज्ज्वलां यदुपतेर् वन्दे जगन्मातरम् ॥
श्रीयदुगिरिनायिकाप्रपत्तिः
ईषदुन्मिषितापाङ्गायत्त-तत्त्वत्रयोदयाम्।
यतिराजस्नुषामीडे यदुश्यलेशवल्लभाम् ॥ (१) (श्रीशैलार्यस्य)
प्रत्यक्पाणियुगोल्ल सत्-सरसिजां सव्येतराभ्यां पुरः-
पाणिभ्यां वरदानमिष्टमभयं व्याकुर्वतीं सादरम् ।
क्षान्त्यौदार्य-दयादिकां श्रितजने संवर्धयन्तीं हरेः
वात्सल्यादिगुणोज्वलां भगवतीं वन्दे जगन्मातरम् ॥ (२) (वरदवल्लभाचार्यस्य)
श्री संपत्कुमारप्रपत्तिः
श्रीमन्! यदुक्षितिजृदीश! दयापयोधे!
नारायण! प्रणतवत्सल! सौम्यमूर्ते ।
स्वामिन्! यतीन्द्र वरनन्दन! ह्यात्मबन्धो
संपत्कुमार! चरणौ शरणं प्रपद्ये ॥ (१)
पुण्यान् पर-त्रियुग-वैभव-हार्दभावान्
निर्विद्य मादृश-नमज्जन-रक्षणाय ।
संपत्कुमार-तनुभावमुपेयुषश्श्री-
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (२)
लक्ष्मीकरस्स्फुटसरोज-निभौरसायाः
वक्षोज-पत्ररचना-रसकुञ्चकाभौ ।
नीलाकृतिश्रुतिवधूनवकर्णपूरौ
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (३)
भूम्नः प्रबोधजलधेः परमेश्वरस्य
वात्सल्य-शील-करुणा-वरुणालयस्य ।
देवस्य दक्षिणबदर्यटवीविहर्तुः
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (४)
दिव्यागमप्रवरदीप्र-सहस्रशाखा-
कोटीर-कोमललसत्-तरुणप्रवालौ ।
आमोदवाहि-सुमनोभिरलङ्कृतौ ते
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (५)
रामप्रियस्य यदुशेखरसेवितस्य
रामानुजयत्रयकृताखिलपूजनस्य ।
विज्ञानमण्टपविभावित-वैभवस्य
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (६)
दारेषु गौतममुनेश्च तथोत्तरायाः
पुत्रे च दृष्टविभवे पुरुषार्थहेतू॥
सेतू समस्तजगतां भवसिन्धुपोतौ
नारायणस्य चर शरणं प्रपद्ये ॥ (७)
दौत्ये द्रुतौ शुभवने सुभगप्रचारौ
निष्टन्दमन्दगमनौ नवनीतचोर्ये ।
शृङ्गे यदुक्षितिभृतस्सुखमास्थितौ ते
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (८)
वज्र-ध्वजाङ्कुश-सुरद्रुम-शङ्ख-मीन-
चक्रातपत्र-शतपत्र-पवित्ररेखौ ।
भव्यौ परस्परसमौ प्रणतोपभोग्यौ
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (९)
सत्त्वोत्तरैः जनिपयोनिधिकर्णधारैः
मद्दैवतैः मधुरिपूश्च रमावतारैः ।
श्रीमद्वरैः गुरुवरैः श्रितसेवितौ ते
नारायणस्य चरणौ शरणं प्रपद्ये ॥ (१०)
श्रीश! क्रिया फटकया त्वदुपायभावे
सिद्धे त्वदीयपदयोरपि तत्प्रसिद्ध्यै!
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किंकरो यदुगिरीश! न जातु मह्यम् ॥ (११) (प्रतिवादिभयङ्करार्यस्य)
श्रीसंपत्कुमार-मङ्गलाशासनम्
कमलाकुचकस्तूरी-कर्दमाङ्कितवक्षसे ।
यादवाद्रिनिवासाय संपत्पुत्ताय मङ्गलम् ॥ (१) (श्री वरवरमुनेः)
नारायणाचलोत्तुङ्ग शृङ्गशृङ्गारमूर्तये ।
रामानुजार्यपुत्राय-संपत्पुत्राय मङ्गलम् ॥ (२)
प्रफुल्लनयनांभोज-भ्रमद्भ्रमरसुभ्रुवे ।
करुणासिन्धुलहरी-कटाक्षायास्तु मङ्गलम् ॥ (३)
नासाकल्पलतारम्य-कलिकातिलकश्रिये ।
राकाशशाङ्कवक्त्राय रामाराध्याय मङ्गलम् ॥ (४)
हीरकोटीर-केयूर-हार-नूपुर-धारिणे ।
मङ्गलं सर्वलोकानां मनोनयनहारिणे ॥ (५)
कन्दर्पकोटिरूपाय कनत्पीतांबरश्रिये ।
कल्याणसरसस्तीर-कल्पवृक्षाय मङ्गलम् ॥ (६)
सुदर्शन-गदा-शङ्ख-संभृताश्रितसंपदे ।
भक्ताभयदहस्ताय पद्माकान्ताय मङ्गलम् ॥ (७)
कमलाविमलादर्श-कान्तकौस्तुभवक्षसे।
वैजयन्ति विभूषाय वैकुण्ठायास्तु मङ्गलम् ॥ (८)
उज्जिजीविषयास्माकम् उपदास्यन् परं पदम् ।
वैकुण्ठवर्धनक्षेत्रे वास्तव्यायास्तु मङ्गलम् ॥ (९)
पितृ-भ्रातृ-सुहृत्-पुत्र-दाराद्यखिलबन्धवे ।
नारायणाय संसार-तारणायास्तु मङ्गलम् ॥ (१०)
प्राचामाचार्यवर्याणां परमार्थस्वरूपिणे ।
संपदे सर्वलोकानां संपत्पुत्राय मङ्गलम् ॥ (११)
अस्मच्छ्रितानां संपत्तिं दास्यामि विविधां पराम् ।
इत्येवं यदुशैलाग्र-निलयायास्तु मङ्गलम् ॥ (१२) (प्रतिवादिभयङ्करार्यस्य)
मद्दृष्टिदोषो माभूत् ते सौन्दर्यनिधये हरे! ।
सर्वस्वाय यतीन्द्रस्य तुभ्यं भूयोस्तु मङ्गलम्॥ (१३) (बालधन्विगुरोः)
मङ्गलाशासनपरैः मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्॥ (१४) (श्री वरवरमुनेः)
श्रीयादवाद्रिदर्शनक्रमः
श्रीरङ्गमङ्गलमणिं करुणानिवासं
श्रीवेङ्कटाद्रि-शिखरालयकालमेघम् ।
श्रीहस्तिशैलशिखरोज्ज्वलपारिजातं
श्रीशं नमामि शिरसा यदुशैलदीपम् ॥ (१)
यादवगिरिदर्शनम्
सह्याद्रेस्सगिरिः पूर्वः सह्यजायास्तथोत्तरः ।
दूरादालक्ष्यते शृङ्गैः दुःखसागरसेतुभिः ॥ (२)
नरसिंहगिरिनमस्कारः
नरसिंहगिरिं दृष्ट्वा दूरे नमत भक्तितः ।
यस्य दर्शनमात्रेण दूरं गच्छति दुष्कृतम् ॥ (३) (नारदीयपुराणे)
नरसिंहगोपुरम्
इयमभिवन्द्यतां यदुधराधरमौलिधृता
नृहरिगृहान्तगोपुरसमुन्नतिरुन्मिषिता ।
परिणतभूरिभाग्य-जनलोचनभृङ्गकुलं
ललितवतंस-कैतकशिखेव सुखाकुरुते ॥ (४) (श्रीशैलार्यस्य)
यादवगिरिप्रपत्तिः
कल्याणं तीर्थरत्नं श्रमजलभरितं यत्र वाराहमूर्तेः
यत्रास्ते चाष्टतीर्थैः श्रितदुरितहरं सप्तधा क्षेत्ररत्नम् ।
संपत्पुत्रोऽनिरुद्धाद्भुतमकुटधरो यत्र चक्रं च लक्ष्मीः
आस्ते तं यादवाद्रिं शरणमशरणः कामधेनुं प्रपद्ये ॥ (५) (कैङ्कर्यं स्थलाचार्यपुरुषस्य)
यादवगिरि मन्दिरदर्शनक्रमः
आरुह्यामलयादवाद्रिशिखरं कल्याणतीर्थे ततः
स्नात्त्वा लक्ष्मणयोगिनः पदयुगं नत्त्वाऽथ चक्रेश्वरम् ।
स्तुत्त्वा श्री यदुशैलवीररमणीं नुत्त्वा च संपत्सुतं
पश्येयं यदि किं तपःफलमिदं नारायणं श्रीहरिम् ॥ (६)
सप्तक्षेत्र-दर्शनम्
दत्तात्रेयं रघुपतिमथो वैनतेयं च नत्त्वा
ज्ञानाश्वत्थं मुनिभिरुदितं श्रीवराहं च नुत्त्वा ।
स्तुत्त्वा सीतां नरहरिमथो केशवं संश्रितानां
सप्तक्षेत्री यदुगिरिरसौ विष्णुचित्तं विधत्ते ॥ (७)
दर्शनीय-नवस्थलानि
अस्मिन्नद्रौ नरहरिगुहां पाण्डवानां गुहां च
श्रीनन्दिन्याः प्रपदनगुहां श्रीशठारेर्जलोत्सम् ।
श्रीवैकुण्ठागतसुरनदीं भक्तिसारां गुहां तां
शैलद्रोणीं प्रतिरवशिलां तां धनुष्कोटिमीडे ॥ (८) (पूर्वाचार्यस्य)
कल्याणिस्नानम्
अस्पृष्टभवकपर्दाम् अजह्नुपीतोज्झिताममलाम् ।
सागरभस्मास्पृष्टां कल्याणीं नाम तां भजे गङ्गाम् ॥ (९) (बालधन्विगुरोः)
चतुर्मुखगोपुरदर्शनम्
चतुर्मुख-महासिंह-गण्डभेरुण्डभङ्गिने ।
यदुशैलहरेर्गेह-गोपुराय नमो नमः ॥ (१०)
बदरीवृक्षदर्शनम्
नरनारायणास्थान-दक्षिणाय गरुत्मते ।
दिव्यमन्त्रविदे तस्मै बदरीतरवे नमः ॥ (११)
परिधानशिलादर्शनम्
शिलावेषाय शेषाय महर्षिगुणसेविने ।
वेदशैलतटस्थाय वीतकञ्चुकिने नमः ॥ (१२) (पूर्वाचार्यस्य)
श्रीरामानुजदर्शनम्
जयति सकलविद्यावाहिनीजन्मशैलो
जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी ।
निखिलकुमतिमायाशर्वरीबालसूर्यो
निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ (१३)
कपर्दिमतकर्दमं कपिलकल्पनावागुरां
दुरत्ययमतीत्य तद् द्रुहिणतन्त्रयन्त्रोदरम् ।
कुदृष्टिकुहनामुखे निपततःपरब्रह्मणः
करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ (१४) (वेदान्तदेशिकस्य)
काषायशोभि कमनीयशिखानिवेशं
दण्डत्रयोज्वलकरं विमलोपवीतम् ।
उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं
रूपं तवास्तु यतिराज! दृशोर्ममाग्रे ॥ (१५) (आदिवण् शठकोपमामुनेः)
न चेद् रामानुजेत्येषा चतुरा चतुरक्षरी ।
कामवस्थां प्रपद्येन्ते जन्तवो हन्त! मादृशः ॥ (१६) (कूरेशमिश्रस्य)
पुण्यांभोजविकासाय पापद्ध्वान्तक्षयाय च ।
श्रीमानाविरभूद् भूमौ रामानुजदिवाकरः ॥ (१७) (दाशरथिमिश्रस्य)
तृणीकृतविरिञ्चादि-निरङ्कुशविभूतयः ।
रामानुजपदांभोज-समाश्रयणशालिनः॥ (१८) (गोविन्दमिश्रस्य)
मनोजवरयोगीन्द्र-मानसांभोजभानवे ।
यदुशैलनिवासाय यतिराजाय मङ्गलम् ॥ (१९) (महाचार्यस्य)
श्रीचक्रराजदर्शनम्
नमस्सकलकल्याणदायिने चक्रपाणये ।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ (२०) (ईश्वरसंहितायाम्)
शङ्ख-चक्र-गदा-पद्म-धनुर्बाणासि-खेटकैः ।
उदाराष्टभुजं वन्दे सुन्दरं तं सुदर्शनम् ॥ (२१)
श्री यदुगिरिनायिकादर्शनम्
शठरिपुगुरुमेयां शार्ङ्गणो धर्मजायां
शमितनिखिलदैन्यां निर्मितोदारधान्याम्।
सुचरितसुतरक्षां सर्वकल्याणदक्षां
यदुगिरिपुरधात्रीं नौमि तां विश्वधात्रीम् ॥ (२२) (कस्यचित्)
ऐश्वरमक्षरगतिं परमं पदं वा
कस्मैचिदञ्जलिभरं वहते वितीर्य ।
अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब!
त्वं लज्जसे कथय, कोऽ यमुदारभावः ॥ (२३) (श्रीपराशरभट्टाचार्यस्य)
श्री संपत्कुमारदर्शनम्
विधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् ।
यत्र संपत्कुमारोऽपि युवराजपदास्पदम् ॥ (२४)
सिंहासने कमलया क्षमया समेतं
हस्ताब्जभूषितगदाऽभय-चक्र-शङ्खम् ।
अब्जासनाहितपदं यतिराजचित्ते
संपत्कुमारमिह वज्रकिरीटमीडे ॥ (२५)
श्रीनारायणदर्शनम्
उद्यन्मौलिमुदारफालमुचितश्वेतोर्ध्वपुण्ड्रं शुभो -
दञ्चद्-भूलतमायतायतदृगंभोजं सुजातस्मितम्।
कंबुग्रीवमुदग्रबाहुविटपं लक्ष्मीलसद्-वक्षसं
वन्दे सुन्दरमध्य-मोरुचरणं श्रीयादवाद्रीश्वरम् ॥ (२६) (श्रीशैलार्यस्य)
अज्ञानजन्मगृहमात्मगुणैर्विमुक्तम्
आज्ञातिलङ्घनपरं यदुशैलनाथ ।
मिथ्याप्रपन्नमपि मामवलोकय त्वं
लक्ष्मीं क्षमामपि गुरूनवलोक्य पूर्वान् ॥ (२७) (षष्ठजितन्तास्तोत्रे)
नवनवबहुभोगां नाथ नारायण! त्वं
विरचय दुरितौघ्यस्तामनाघ्रातगन्धाम् ।
सहजसुलभदास्यैः सद्भिरभ्यर्थनीयां
यतिपरिबृढहृद्यां यादवाद्रेस्समृद्धिम् ॥ (२८) (वेदान्तदेशिकस्य)
श्रीयोगानन्दनृसिंहदर्शनम्
श्रीमद्यादवशैलाग्रशेखरं सद्गुणाकरम् ।
योगानन्दनृसिंहाख्यं दैवतं पर्युपास्महे ॥ (२९) (अलशिङ्गभट्टस्य)
माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं
जानुन्यस्तकरांबुजं त्रिनयनं रत्नोल्लसद्भूषणम् ।
बाहुभ्यां धृतशङ्खचक्रमभयं दंष्ट्रोग्रवक्त्रोल्लसद् -
ज्वालाजिह्वमुदग्रकेशमकुटं वन्दे नृसिंहं विभुम् ॥ (३०) (आथर्वणनृसिंहस्तंभोद्भवकल्पे)
श्रीमते रामानुजाय नमः
यादवगिरिविषयः
कुटीं कृत्वा तस्मिन् यदुगिरितटे नित्यवसतिः ।
षडर्थाः श्रीशस्य प्रपदनविधौ साधकतमाः ॥ (१) भगवद्रामानुजस्य
लक्ष्मीकौस्तुभलक्ष्मणेन वपुषा वाचं विनैव स्वयं
श्वेतद्वीपनिवासिनामिव दिशन् सन्तोषमन्तर्मुखम् ।
विद्यावीचिसहस्रसंभ्रममिलद्दुग्धार्णवाडंबरे
स्थानं संयमि सार्वभौमविजयस्थाने विधत्ते विभुः ॥ (२) (वेदान्तदेशिकस्य सङ्कल्पसूरोदये ६-५०)
गच्छन् परंपदमुवाच वचांसि यानि
रामानुजार्य इह तेषु (चतुर्थ) निगम्य सिद्धाम् ।
श्रीयादवाद्रिवसतिं सततं भजन्तः
सन्तो भवन्ति मम सन्ततिमूलनाथाः ॥ (३) (वरवरमुनेः यतीन्द्रप्रवणप्रभावे)
धुरितमवनतानां दुर्निरूधं निरुन्धन्
सितमतिभिरतन्द्र्यैः सेव्यमानो मुनीन्द्रैः ।
यदुगिरियमिन्दे यत्र नारायणात्मा
निवसति किल हर्षं नीलमेघः प्रवर्षन् ॥ (४) (वेङ्कटाध्वरिणः विश्वगुणादर्श १७०)
शुचिरुचिरं मनोज्ञचरितं नलिनाक्षदया -
मृतसरसीरसार्द्रमनुरञ्जितमञ्जुरवम् ।
इदमिह पक्षपातमनिमित्तकमाद्रियते
यदुगिरिहेमसानुरसिकं मयि हंसकुलम् ॥ (५)
स्वाङ्गीकारोपहारीकृतनतदुरिताः स्वाङ्घ्रिरेणुप्रभाव -
प्रेक्षासाक्षीकृतास्मत्सहपठितचतुर्वेदिसर्वापराधाः ।
श्रीमन्नारायणाङ्घ्रिद्वयपरिचरणैश्वर्यगर्वादुदस्त -
श्रीवैकुण्ठोपकण्ठा यदुगिरिकटकस्वामिनो मे स्पदन्ताम् ॥ (६) (श्री शैलार्यस्य यदुगिरिनारायणस्तवे ३१)
श्री यदुगिरिनायकीसुप्रभातम्
श्रीयादवक्षिति भृदीश-विशालवक्षः
सौधान्तरोज्ज्वल मनोहर दिव्यमूर्ते ।
क्षीराम्बुधि प्रियसुतॆ प्रणतेष्टदात्रि
यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (१)
कल्याणतीर्थ मवगाह्य सुतीर्थ
पूण्य सौवर्णभद्रकलशान् शिरसा वहन्तः ।
तिष्ठन्ति वैदिकशिखामणयोऽत्र हृष्टा
यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (२)
एतेऽपि नारदमुखाः सुरवैणिकाश्च
त्वत्पाद-पङ्कज-विलीन-निजान्तरङ्गाः ।
गायन्ति गुणगणान्निगमान्तगम्या-
न्यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (३)
इन्द्रानलान्तकमुखाश्च दिशामधीशाः
संप्रापितोन्नतपदास्त्वदपाङ्ग-लेशैः ।
त्वां संस्तुवन्ति विहिताञ्जलयः प्रकामं
यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (४)
देवि त्वया सुचरितस्य सुते प्रसादात्
यादृग्विधाः प्रकटिताः करुणातरङ्गाः ।
तादृग्विधा निहतरङ्गय मय्यपाङ्गान्
यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (५)
यैरुन्नतिं समगमन्न च शङ्कराद्याः ।
यानीहते हरिरपि त्रिजगद्विधाने ।
मातस्त्वमद्य समुदञ्च यतानपाङ्गान्
यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (६)
सद्यः प्रफुल्ल-करपद्मगलन्मरन्द
पानोन्मुखा मधुकरास्तव सुप्रभातम् ।
शंसन्ति झङ्कृतिमिषेण किलाद्य देवि
यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (७)
कर्णावतंसित-सरोजयुगे प्रफुल्ले
सद्यः समुन्मिषदपांग-परंपरास्ते ।
निष्यन्द-पुष्परस-पानरतालि-माला
लीलां वहन्ति कमले तव सुप्रभातम् ॥ (८)
दारिद्र्य-दाव-दहनान्तर-तप्यमाने
खेदापनोदन-धुरीण-कटाक्षपूरे ।
उत्फुल्ल-पङ्कजदलायत लोचनान्ते
यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (९)
जयतु जयतु देवी देवसङ्घाति पूज्या
जयतु जयतु पद्मा पद्मसद्माऽभिवन्द्या ।
जयतु जयतु नित्या निर्मल-ज्ञान-वेद्या
जयतु जयतु सत्या सर्व-भूतान्तरस्था ॥ (१०)
सुप्रभातमिदं प्रमत्तधीरैः प्रभातसमये पठेन्नरः ।
क्षिप्रमेति सकलानभीप्सितान् दीर्घमायुरथ शाश्वतं पदम् ॥ (११)
स्वामी सुशीलस्सुलभः सर्वज्ञः सर्वशक्तिधृत् ।
वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम् ॥