यादवाद्रिदर्शनम् Part 1

यद्वद्रि सम्बन्धिसन्दोहः **

यादवाद्रिदर्शनम्

Part 1

(सुप्रभात-मङ्गलाशासन-प्रपत्ति-स्तव-माहात्म्यादि-अनेकस्तोत्र-पुरस्स्कृतम्)


श्री यदुगिरीश सुप्रभातस्तोत्रदर्शनम्

ॐ अस्मद् गुरुभ्यो नमः। अस्मत् परमगुरुभ्यो नमः।

अस्मत् सर्वगुरुभ्यो नमः। श्रीमते रामानुजाय नमः

श्रीरामसुप्रभातम्

कौसल्या-सुप्रजा-राम! पूर्वा सन्ध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ (१) (श्री रामायणे विश्वामित्रस्य)

श्री कृष्ण सुप्रभातम्

उत्तिष्ठोत्तिष्ठ गोविन्द! उत्तिष्ठ गरुडध्वज!

उत्तिष्ठ कमलाकान्त! त्रैलोक्यं मङ्गलं कुरु ॥ (२) (पुराणागेषु)

श्रीरामानुजसुप्रभातम्

श्रीमन्! संयमिसार्वभौम! भगवन्! रामानुजार्य! प्रभो!

याता रात्रिरुपागतं शिवमहस्तेजोनिधे! जाग्रहि ।

श्रीमद्यावशैलनित्यवसते! श्रीभाष्यकार! श्रिया

क्षेमं रङ्ग-वृषाद्रि-हस्ति-यदुशैलाद्येषु संवर्धय ॥ (३) (भक्तपुरीपूर्णसुप्रभाते)

श्रीयदुगिरिनायिका सुप्रभातम्

श्रीनारायणदिव्यपट्टमहिषि! श्री यादवाद्रीश्वरि!

श्रीर्देवि! श्रितलोककल्पलतिके! श्रेयोनिधे! जागृहि!

स्नेहार्द्रैस्तववीक्षणैः यदुगिरेः श्रीर्वर्धतां वर्धतां

दिव्यैरत्र महोत्सवैरनुदिनं देवस्स नः प्रीणयेत् ॥ (४)

श्रीसंपत्कुमारसुप्रभातम्

श्रीनारायण! यादवाचलपते! श्रीभाष्यकारप्रिय!

श्रीतार्क्ष्याहृत-दिव्यरत्नमुकुट-श्रीशालिमौले! हरे!!

श्रीरामप्रिय! यादवान्वयनिधे! श्रीरामकृष्णार्चित!!

स्वामिन्! जागृहि सुप्रभातमधुना संपत्कुमारास्तु ते ॥ (१) (नञ्जीयर् गुरोः)

श्री यदुगिरीश सुप्रभातम्

श्रीमन्! यदुक्षितिभृदीश! हरे! मुरारे!

नारायण! प्रणतसंसृति-तारकाङ्घ्रे! ।

श्रीमन्दिरायित-मनोज्ञविशाल-वक्षः!

श्रीयादवाचलपते! तव सुप्रभातम् ॥ (१)

आदौ कृते कमलजन्मनि सत्यलोके

त्वाभ्यर्च्य दत्तवति भो! स्वकुमारकाय!

तेनावतार्य, वसुधाकृतसन्निधान!

श्रीयादवाचलपते! तव सुप्रभातम् ॥ (२)

इन्द्रानलान्तक-निखत्य-पयोधिराजैः

नित्यं समीरण-धनाधिप-शर्व-मुख्यैः ।

संसेव्यमान-चरणांबुज! दिव्यधामन्!

श्रीयादवाचलपते! तव सुप्रभातम् ॥ (३)

श्री-सैन्यनायक-पराङ्कुश-नाथसूरि-

पद्माक्ष-राम-यमुनार्य-सुपूर्णवर्यैः।

श्रीलक्ष्मणाखिलवरार्यमदार्य मुख्यैः

नित्यार्चिताङ्घ्रिक! विभो! तव सुप्रभातम् ॥ (४)

अष्टाक्षरैरपि सुतीर्थमिषेण वेद -

दर्भाब्ज-यादव-पलाश-पराशराख्याः।

नारायणाच्युतपदीसरिदित्यभिख्ये

संप्राप्य सेवित! यदूत्तम! सुप्रभातम् ॥ (५)

क्षेत्रैः पटाश्म-नरसिंह-महीध्र-संविद्-

अश्वत्थ-तार्क्ष्य-नयनादिवराहमुख्यैः ।

सीताटवीप्रकृतिभिः श्रितरामधामन्!

श्रीयादवाचलपते! तव सुप्रभातम् ॥ (६)

मन्त्रार्थमुद्गिरति ते ममनाथ! वक्षः

पादौ द्वयस्य परमार्थमुदाहरन्तौ ।

श्लोकार्थमीश! विवृणोति तवैष हस्तो-

प्येवं समीरण! यदूत्तम! सुप्रभातम् ॥ (७)

यत्कौतुकं तव गजेन्द्रविषद्विनोदे

या च त्वरा द्रुपदजापरिपालने वा ।

तद्रूपया त्वरितया भवसिन्धुमग्नं

मां तारयेह यदुशैलमणे! प्रभातम् ॥ (८)

प्रातस्सुनिश्चलमतिः यदुशैलबन्धोः

यो वा पठेदनुदिनं यदि सुप्रभातम् ।

तस्मै विहङ्गगमनः कमलासहायो

नारायणः परगतिं सुलभां प्रसूते ॥ (९) (प्रतिवादिभयङ्करार्यस्य)

जय जय सुप्रभातमरविन्दविलोचन! ते

जय जय यादवाद्रिशिखरोज्ज्वलदीप! हरे!

जय जय भाष्यकारकृतमङ्गल! भक्तनिधे!

जय जय देवदेव! विनतानभिनन्दय नः ॥ (१०)

श्रीकल्याणीविलसद्-यदुगिरिनारायणार्थिकल्पतरो!

संपत्पुमार! भवते नित्यश्रीर्नित्यमङ्गलं भूयात् ॥ (११) (नञ्जीयर् गुरोः)


श्री यदुगिरीश दशावतार स्तवः

यतिराजसुतं यदुश्यलपतिं

शठकोपमुनीश्वरवाग्विषयम् ।

कमलादयितं विभुमप्रतिमं

सुखदं सुलभं सुभगं कलये ॥ (१) (द्राविडवेदान्तदेशिकस्य)

उदधावुदधारि च वेदकथा

विबुधारिकथामवधीरयता ।

निदधेsपि च येन विधातृमुखे

विदधातु शमेव स मीनपुमान् ॥ (२)

वरकन्द-रमन्द-रमन्थनतः

कलशोदधि-शोधयिता दयिताम् ।

शयतामर-सान्वयिनीं जयिनीं

अयिता दयितां कमठस्तनुतात् ॥ (३)

नवनीलवनीकलितां ललितां

अवनीमुपनीय शनैर्दशने ।

शशिनीव कलङ्ककलां कलयन्

स वराहतनुर्दुरितादवतात् ॥ (४)

तरसा तरसाशनमुद्दलयन्

उरसा शरसारखरैः नखरैः ।

दुरितानि ददार यदारभटैः

नरसिंहमिमं प्रणमामितमाम् ॥ (५)

बलिमत्र पदत्रितयाय रयात्

उपयाय यदूनपदं तदिदम् ।

पुनरस्य शिरस्युपनीय जयन्

नयवामन एव हि मे शरणम् ॥ (६)

परशुं परशुग्रचनानुगुणं

करशुंभितमाकलयन् दलयन् ।

प्रतिराजकमाजिकथासु तथा

प्रमदं जमदग्निजनुस्तनुताम् ॥ (७)

इनवंशनवांबुधिचन्द्रमसं

शमसङ्गिजनात्मनि संतमसम् -

शमयन्तमिमं तनवानि हृदा

प्रमदाय सदा ननु दाशरथिम् ॥ (८)

हलमुज्ज्वलमुत्कलयन् दलयन्

अरिवारमवारितबाहुबलात् ।

शुभराजिमराजयथा नियतं

बलभद्र! लभस्व मम प्रणतिम् ॥ (९)

मुरलीमुरुलीढसुषिप्रसरत् -

स्वरलीनमनीषिमनश्श्रवणाम् ।

करपङ्करुहे कलयन्तमिमं

मम कृष्णमिहैव नमस्करवै ॥ (१०)

धुरि दुष्करकृत्य-तुरुष्करणा-

जिर-शुष्क-रमाङ्ग-परिष्करणीम् ।

करवाललतां करवारिजयोः

दधतं कलये हृदि कल्किहरिम् ॥ (११)

इदमस्ततमस्ततिशस्ततमं

परमस्तवनं भविनः कवनम् ।

भुवि ये कलयेयुरमेयरमे -

क्षणलक्षणसंपदमेयुरिमे ॥ (१२) (बुक्कपट्टणं वेङ्कटाचार्यस्य)

सुचरित-सुमतिसहित-परचरण-

प्रणयमननुगुणमिव परिगणयन् ।

यदुगिरिपरिवृढ-चरणमशरणश्-

शरणमगममिह परिचरणपरः ॥ (१३)

जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित्

कुटीं कुर्वन्नीष्टे परमपदवाटीवितरणे ।

तदार्यागारान्तावकरमपनेतुः किल समाः

शतं भोगस्थानं भवतु मम नारायणपुरम् ॥ (१४) (श्री शैलार्यस्य)

यदुगिरिनाच्चियार् ध्यानम्

ईषदुन्मिषितापाङ्गायत्त-तत्वत्रयोदयाम् ।
यतिराजस्नुषामीडे यदुशैलेशवल्लभाम् ॥ - तिरुमलैयार्यस्य
प्रत्यक्पाणियुगोल्लसत्सरसिजां सव्येतराभ्यां पुरः पाणिभ्यां वरदाममिष्टमभयं व्याकुर्वतीं सादरम् ।
क्षान्त्यौदार्यदयादिकान् श्रितजने संवर्धयन्तीं हरेः वात्सल्यादिगुणोज्ज्वलां यदुपतेर् वन्दे जगन्मातरम् ॥

श्रीयदुगिरिनायिकाप्रपत्तिः

ईषदुन्मिषितापाङ्गायत्त-तत्त्वत्रयोदयाम्।

यतिराजस्नुषामीडे यदुश्यलेशवल्लभाम् ॥ (१) (श्रीशैलार्यस्य)

प्रत्यक्पाणियुगोल्ल सत्-सरसिजां सव्येतराभ्यां पुरः-

पाणिभ्यां वरदानमिष्टमभयं व्याकुर्वतीं सादरम् ।

क्षान्त्यौदार्य-दयादिकां श्रितजने संवर्धयन्तीं हरेः

वात्सल्यादिगुणोज्वलां भगवतीं वन्दे जगन्मातरम् ॥ (२) (वरदवल्लभाचार्यस्य)

श्री संपत्कुमारप्रपत्तिः

श्रीमन्! यदुक्षितिजृदीश! दयापयोधे!

नारायण! प्रणतवत्सल! सौम्यमूर्ते ।

स्वामिन्! यतीन्द्र वरनन्दन! ह्यात्मबन्धो

संपत्कुमार! चरणौ शरणं प्रपद्ये ॥ (१)

पुण्यान् पर-त्रियुग-वैभव-हार्दभावान्

निर्विद्य मादृश-नमज्जन-रक्षणाय ।

संपत्कुमार-तनुभावमुपेयुषश्श्री-

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (२)

लक्ष्मीकरस्स्फुटसरोज-निभौरसायाः

वक्षोज-पत्ररचना-रसकुञ्चकाभौ ।

नीलाकृतिश्रुतिवधूनवकर्णपूरौ

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (३)

भूम्नः प्रबोधजलधेः परमेश्वरस्य

वात्सल्य-शील-करुणा-वरुणालयस्य ।

देवस्य दक्षिणबदर्यटवीविहर्तुः

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (४)

दिव्यागमप्रवरदीप्र-सहस्रशाखा-

कोटीर-कोमललसत्-तरुणप्रवालौ ।

आमोदवाहि-सुमनोभिरलङ्कृतौ ते

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (५)

रामप्रियस्य यदुशेखरसेवितस्य

रामानुजयत्रयकृताखिलपूजनस्य ।

विज्ञानमण्टपविभावित-वैभवस्य

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (६)

दारेषु गौतममुनेश्च तथोत्तरायाः

पुत्रे च दृष्टविभवे पुरुषार्थहेतू॥

सेतू समस्तजगतां भवसिन्धुपोतौ

नारायणस्य चर शरणं प्रपद्ये ॥ (७)

दौत्ये द्रुतौ शुभवने सुभगप्रचारौ

निष्टन्दमन्दगमनौ नवनीतचोर्ये ।

शृङ्गे यदुक्षितिभृतस्सुखमास्थितौ ते

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (८)

वज्र-ध्वजाङ्कुश-सुरद्रुम-शङ्ख-मीन-

चक्रातपत्र-शतपत्र-पवित्ररेखौ ।

भव्यौ परस्परसमौ प्रणतोपभोग्यौ

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (९)

सत्त्वोत्तरैः जनिपयोनिधिकर्णधारैः

मद्दैवतैः मधुरिपूश्च रमावतारैः ।

श्रीमद्वरैः गुरुवरैः श्रितसेवितौ ते

नारायणस्य चरणौ शरणं प्रपद्ये ॥ (१०)

श्रीश! क्रिया फटकया त्वदुपायभावे

सिद्धे त्वदीयपदयोरपि तत्प्रसिद्ध्यै!

नित्याश्रिताय निरवद्यगुणाय तुभ्यं

स्यां किंकरो यदुगिरीश! न जातु मह्यम् ॥ (११) (प्रतिवादिभयङ्करार्यस्य)

श्रीसंपत्कुमार-मङ्गलाशासनम्

कमलाकुचकस्तूरी-कर्दमाङ्कितवक्षसे ।

यादवाद्रिनिवासाय संपत्पुत्ताय मङ्गलम् ॥ (१) (श्री वरवरमुनेः)

नारायणाचलोत्तुङ्ग शृङ्गशृङ्गारमूर्तये ।

रामानुजार्यपुत्राय-संपत्पुत्राय मङ्गलम् ॥ (२)

प्रफुल्लनयनांभोज-भ्रमद्भ्रमरसुभ्रुवे ।

करुणासिन्धुलहरी-कटाक्षायास्तु मङ्गलम् ॥ (३)

नासाकल्पलतारम्य-कलिकातिलकश्रिये ।

राकाशशाङ्कवक्त्राय रामाराध्याय मङ्गलम् ॥ (४)

हीरकोटीर-केयूर-हार-नूपुर-धारिणे ।

मङ्गलं सर्वलोकानां मनोनयनहारिणे ॥ (५)

कन्दर्पकोटिरूपाय कनत्पीतांबरश्रिये ।

कल्याणसरसस्तीर-कल्पवृक्षाय मङ्गलम् ॥ (६)

सुदर्शन-गदा-शङ्ख-संभृताश्रितसंपदे ।

भक्ताभयदहस्ताय पद्माकान्ताय मङ्गलम् ॥ (७)

कमलाविमलादर्श-कान्तकौस्तुभवक्षसे।

वैजयन्ति विभूषाय वैकुण्ठायास्तु मङ्गलम् ॥ (८)

उज्जिजीविषयास्माकम् उपदास्यन् परं पदम् ।

वैकुण्ठवर्धनक्षेत्रे वास्तव्यायास्तु मङ्गलम् ॥ (९)

पितृ-भ्रातृ-सुहृत्-पुत्र-दाराद्यखिलबन्धवे ।

नारायणाय संसार-तारणायास्तु मङ्गलम् ॥ (१०)

प्राचामाचार्यवर्याणां परमार्थस्वरूपिणे ।

संपदे सर्वलोकानां संपत्पुत्राय मङ्गलम् ॥ (११)

अस्मच्छ्रितानां संपत्तिं दास्यामि विविधां पराम् ।

इत्येवं यदुशैलाग्र-निलयायास्तु मङ्गलम् ॥ (१२) (प्रतिवादिभयङ्करार्यस्य)

मद्दृष्टिदोषो माभूत् ते सौन्दर्यनिधये हरे! ।

सर्वस्वाय यतीन्द्रस्य तुभ्यं भूयोस्तु मङ्गलम्॥ (१३) (बालधन्विगुरोः)

मङ्गलाशासनपरैः मदाचार्यपुरोगमैः ।

सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्॥ (१४) (श्री वरवरमुनेः)

श्रीयादवाद्रिदर्शनक्रमः

श्रीरङ्गमङ्गलमणिं करुणानिवासं

श्रीवेङ्कटाद्रि-शिखरालयकालमेघम् ।

श्रीहस्तिशैलशिखरोज्ज्वलपारिजातं

श्रीशं नमामि शिरसा यदुशैलदीपम् ॥ (१)

यादवगिरिदर्शनम्

सह्याद्रेस्सगिरिः पूर्वः सह्यजायास्तथोत्तरः ।

दूरादालक्ष्यते शृङ्गैः दुःखसागरसेतुभिः ॥ (२)

नरसिंहगिरिनमस्कारः

नरसिंहगिरिं दृष्ट्वा दूरे नमत भक्तितः ।

यस्य दर्शनमात्रेण दूरं गच्छति दुष्कृतम् ॥ (३) (नारदीयपुराणे)

नरसिंहगोपुरम्

इयमभिवन्द्यतां यदुधराधरमौलिधृता

नृहरिगृहान्तगोपुरसमुन्नतिरुन्मिषिता ।

परिणतभूरिभाग्य-जनलोचनभृङ्गकुलं

ललितवतंस-कैतकशिखेव सुखाकुरुते ॥ (४) (श्रीशैलार्यस्य)

यादवगिरिप्रपत्तिः

कल्याणं तीर्थरत्नं श्रमजलभरितं यत्र वाराहमूर्तेः

यत्रास्ते चाष्टतीर्थैः श्रितदुरितहरं सप्तधा क्षेत्ररत्नम् ।

संपत्पुत्रोऽनिरुद्धाद्भुतमकुटधरो यत्र चक्रं च लक्ष्मीः

आस्ते तं यादवाद्रिं शरणमशरणः कामधेनुं प्रपद्ये ॥ (५) (कैङ्कर्यं स्थलाचार्यपुरुषस्य)

यादवगिरि मन्दिरदर्शनक्रमः

आरुह्यामलयादवाद्रिशिखरं कल्याणतीर्थे ततः

स्नात्त्वा लक्ष्मणयोगिनः पदयुगं नत्त्वाऽथ चक्रेश्वरम् ।

स्तुत्त्वा श्री यदुशैलवीररमणीं नुत्त्वा च संपत्सुतं

पश्येयं यदि किं तपःफलमिदं नारायणं श्रीहरिम् ॥ (६)

सप्तक्षेत्र-दर्शनम्

दत्तात्रेयं रघुपतिमथो वैनतेयं च नत्त्वा

ज्ञानाश्वत्थं मुनिभिरुदितं श्रीवराहं च नुत्त्वा ।

स्तुत्त्वा सीतां नरहरिमथो केशवं संश्रितानां

सप्तक्षेत्री यदुगिरिरसौ विष्णुचित्तं विधत्ते ॥ (७)

दर्शनीय-नवस्थलानि

अस्मिन्नद्रौ नरहरिगुहां पाण्डवानां गुहां च

श्रीनन्दिन्याः प्रपदनगुहां श्रीशठारेर्जलोत्सम् ।

श्रीवैकुण्ठागतसुरनदीं भक्तिसारां गुहां तां

शैलद्रोणीं प्रतिरवशिलां तां धनुष्कोटिमीडे ॥ (८) (पूर्वाचार्यस्य)

कल्याणिस्नानम्

अस्पृष्टभवकपर्दाम् अजह्नुपीतोज्झिताममलाम् ।

सागरभस्मास्पृष्टां कल्याणीं नाम तां भजे गङ्गाम् ॥ (९) (बालधन्विगुरोः)

चतुर्मुखगोपुरदर्शनम्

चतुर्मुख-महासिंह-गण्डभेरुण्डभङ्गिने ।

यदुशैलहरेर्गेह-गोपुराय नमो नमः ॥ (१०)

बदरीवृक्षदर्शनम्

नरनारायणास्थान-दक्षिणाय गरुत्मते ।

दिव्यमन्त्रविदे तस्मै बदरीतरवे नमः ॥ (११)

परिधानशिलादर्शनम्

शिलावेषाय शेषाय महर्षिगुणसेविने ।

वेदशैलतटस्थाय वीतकञ्चुकिने नमः ॥ (१२) (पूर्वाचार्यस्य)

श्रीरामानुजदर्शनम्

जयति सकलविद्यावाहिनीजन्मशैलो

जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी ।

निखिलकुमतिमायाशर्वरीबालसूर्यो

निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ (१३)

कपर्दिमतकर्दमं कपिलकल्पनावागुरां

दुरत्ययमतीत्य तद् द्रुहिणतन्त्रयन्त्रोदरम् ।

कुदृष्टिकुहनामुखे निपततःपरब्रह्मणः

करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ (१४) (वेदान्तदेशिकस्य)

काषायशोभि कमनीयशिखानिवेशं

दण्डत्रयोज्वलकरं विमलोपवीतम् ।

उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं

रूपं तवास्तु यतिराज! दृशोर्ममाग्रे ॥ (१५) (आदिवण् शठकोपमामुनेः)

न चेद् रामानुजेत्येषा चतुरा चतुरक्षरी ।

कामवस्थां प्रपद्येन्ते जन्तवो हन्त! मादृशः ॥ (१६) (कूरेशमिश्रस्य)

पुण्यांभोजविकासाय पापद्ध्वान्तक्षयाय च ।

श्रीमानाविरभूद् भूमौ रामानुजदिवाकरः ॥ (१७) (दाशरथिमिश्रस्य)

तृणीकृतविरिञ्चादि-निरङ्कुशविभूतयः ।

रामानुजपदांभोज-समाश्रयणशालिनः॥ (१८) (गोविन्दमिश्रस्य)

मनोजवरयोगीन्द्र-मानसांभोजभानवे ।

यदुशैलनिवासाय यतिराजाय मङ्गलम् ॥ (१९) (महाचार्यस्य)

श्रीचक्रराजदर्शनम्

नमस्सकलकल्याणदायिने चक्रपाणये ।

विषयार्णवमग्नानां समुद्धरणहेतवे ॥ (२०) (ईश्वरसंहितायाम्)

शङ्ख-चक्र-गदा-पद्म-धनुर्बाणासि-खेटकैः ।

उदाराष्टभुजं वन्दे सुन्दरं तं सुदर्शनम् ॥ (२१)

श्री यदुगिरिनायिकादर्शनम्

शठरिपुगुरुमेयां शार्ङ्गणो धर्मजायां

शमितनिखिलदैन्यां निर्मितोदारधान्याम्।

सुचरितसुतरक्षां सर्वकल्याणदक्षां

यदुगिरिपुरधात्रीं नौमि तां विश्वधात्रीम् ॥ (२२) (कस्यचित्)

ऐश्वरमक्षरगतिं परमं पदं वा

कस्मैचिदञ्जलिभरं वहते वितीर्य ।

अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब!

त्वं लज्जसे कथय, कोऽ यमुदारभावः ॥ (२३) (श्रीपराशरभट्टाचार्यस्य)

श्री संपत्कुमारदर्शनम्

विधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् ।

यत्र संपत्कुमारोऽपि युवराजपदास्पदम् ॥ (२४)

सिंहासने कमलया क्षमया समेतं

हस्ताब्जभूषितगदाऽभय-चक्र-शङ्खम् ।

अब्जासनाहितपदं यतिराजचित्ते

संपत्कुमारमिह वज्रकिरीटमीडे ॥ (२५)

श्रीनारायणदर्शनम्

उद्यन्मौलिमुदारफालमुचितश्वेतोर्ध्वपुण्ड्रं शुभो -

दञ्चद्-भूलतमायतायतदृगंभोजं सुजातस्मितम्।

कंबुग्रीवमुदग्रबाहुविटपं लक्ष्मीलसद्-वक्षसं

वन्दे सुन्दरमध्य-मोरुचरणं श्रीयादवाद्रीश्वरम् ॥ (२६) (श्रीशैलार्यस्य)

अज्ञानजन्मगृहमात्मगुणैर्विमुक्तम्

आज्ञातिलङ्घनपरं यदुशैलनाथ ।

मिथ्याप्रपन्नमपि मामवलोकय त्वं

लक्ष्मीं क्षमामपि गुरूनवलोक्य पूर्वान् ॥ (२७) (षष्ठजितन्तास्तोत्रे)

नवनवबहुभोगां नाथ नारायण! त्वं

विरचय दुरितौघ्यस्तामनाघ्रातगन्धाम् ।

सहजसुलभदास्यैः सद्भिरभ्यर्थनीयां

यतिपरिबृढहृद्यां यादवाद्रेस्समृद्धिम् ॥ (२८) (वेदान्तदेशिकस्य)

श्रीयोगानन्दनृसिंहदर्शनम्

श्रीमद्यादवशैलाग्रशेखरं सद्गुणाकरम् ।

योगानन्दनृसिंहाख्यं दैवतं पर्युपास्महे ॥ (२९) (अलशिङ्गभट्टस्य)

माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं

जानुन्यस्तकरांबुजं त्रिनयनं रत्नोल्लसद्भूषणम् ।

बाहुभ्यां धृतशङ्खचक्रमभयं दंष्ट्रोग्रवक्त्रोल्लसद् -

ज्वालाजिह्वमुदग्रकेशमकुटं वन्दे नृसिंहं विभुम् ॥ (३०) (आथर्वणनृसिंहस्तंभोद्भवकल्पे)


श्रीमते रामानुजाय नमः

यादवगिरिविषयः

कुटीं कृत्वा तस्मिन् यदुगिरितटे नित्यवसतिः ।

षडर्थाः श्रीशस्य प्रपदनविधौ साधकतमाः ॥ (१) भगवद्रामानुजस्य

लक्ष्मीकौस्तुभलक्ष्मणेन वपुषा वाचं विनैव स्वयं

श्वेतद्वीपनिवासिनामिव दिशन् सन्तोषमन्तर्मुखम् ।

विद्यावीचिसहस्रसंभ्रममिलद्दुग्धार्णवाडंबरे

स्थानं संयमि सार्वभौमविजयस्थाने विधत्ते विभुः ॥ (२) (वेदान्तदेशिकस्य सङ्कल्पसूरोदये ६-५०)

गच्छन् परंपदमुवाच वचांसि यानि

रामानुजार्य इह तेषु (चतुर्थ) निगम्य सिद्धाम् ।

श्रीयादवाद्रिवसतिं सततं भजन्तः

सन्तो भवन्ति मम सन्ततिमूलनाथाः ॥ (३) (वरवरमुनेः यतीन्द्रप्रवणप्रभावे)

धुरितमवनतानां दुर्निरूधं निरुन्धन्

सितमतिभिरतन्द्र्यैः सेव्यमानो मुनीन्द्रैः ।

यदुगिरियमिन्दे यत्र नारायणात्मा

निवसति किल हर्षं नीलमेघः प्रवर्षन् ॥ (४) (वेङ्कटाध्वरिणः विश्वगुणादर्श १७०)

शुचिरुचिरं मनोज्ञचरितं नलिनाक्षदया -

मृतसरसीरसार्द्रमनुरञ्जितमञ्जुरवम् ।

इदमिह पक्षपातमनिमित्तकमाद्रियते

यदुगिरिहेमसानुरसिकं मयि हंसकुलम् ॥ (५)

स्वाङ्गीकारोपहारीकृतनतदुरिताः स्वाङ्घ्रिरेणुप्रभाव -

प्रेक्षासाक्षीकृतास्मत्सहपठितचतुर्वेदिसर्वापराधाः ।

श्रीमन्नारायणाङ्घ्रिद्वयपरिचरणैश्वर्यगर्वादुदस्त -

श्रीवैकुण्ठोपकण्ठा यदुगिरिकटकस्वामिनो मे स्पदन्ताम् ॥ (६) (श्री शैलार्यस्य यदुगिरिनारायणस्तवे ३१)

श्री यदुगिरिनायकीसुप्रभातम्

श्रीयादवक्षिति भृदीश-विशालवक्षः

सौधान्तरोज्ज्वल मनोहर दिव्यमूर्ते ।

क्षीराम्बुधि प्रियसुतॆ प्रणतेष्टदात्रि

यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (१)

कल्याणतीर्थ मवगाह्य सुतीर्थ

पूण्य सौवर्णभद्रकलशान् शिरसा वहन्तः ।

तिष्ठन्ति वैदिकशिखामणयोऽत्र हृष्टा

यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (२)

एतेऽपि नारदमुखाः सुरवैणिकाश्च

त्वत्पाद-पङ्कज-विलीन-निजान्तरङ्गाः ।

गायन्ति गुणगणान्निगमान्तगम्या-

न्यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (३)

इन्द्रानलान्तकमुखाश्च दिशामधीशाः

संप्रापितोन्नतपदास्त्वदपाङ्ग-लेशैः ।

त्वां संस्तुवन्ति विहिताञ्जलयः प्रकामं

यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (४)

देवि त्वया सुचरितस्य सुते प्रसादात्

यादृग्विधाः प्रकटिताः करुणातरङ्गाः ।

तादृग्विधा निहतरङ्गय मय्यपाङ्गान्

यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (५)

यैरुन्नतिं समगमन्न च शङ्कराद्याः ।

यानीहते हरिरपि त्रिजगद्विधाने ।

मातस्त्वमद्य समुदञ्च यतानपाङ्गान्

यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (६)

सद्यः प्रफुल्ल-करपद्मगलन्मरन्द

पानोन्मुखा मधुकरास्तव सुप्रभातम् ।

शंसन्ति झङ्कृतिमिषेण किलाद्य देवि

यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (७)

कर्णावतंसित-सरोजयुगे प्रफुल्ले

सद्यः समुन्मिषदपांग-परंपरास्ते ।

निष्यन्द-पुष्परस-पानरतालि-माला

लीलां वहन्ति कमले तव सुप्रभातम् ॥ (८)

दारिद्र्य-दाव-दहनान्तर-तप्यमाने

खेदापनोदन-धुरीण-कटाक्षपूरे ।

उत्फुल्ल-पङ्कजदलायत लोचनान्ते

यद्वद्रिनाथदयिते तव सुप्रभातम् ॥ (९)

जयतु जयतु देवी देवसङ्घाति पूज्या

जयतु जयतु पद्मा पद्मसद्माऽभिवन्द्या ।

जयतु जयतु नित्या निर्मल-ज्ञान-वेद्या

जयतु जयतु सत्या सर्व-भूतान्तरस्था ॥ (१०)

सुप्रभातमिदं प्रमत्तधीरैः प्रभातसमये पठेन्नरः ।

क्षिप्रमेति सकलानभीप्सितान् दीर्घमायुरथ शाश्वतं पदम् ॥ (११)

स्वामी सुशीलस्सुलभः सर्वज्ञः सर्वशक्तिधृत्

वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम्