व्यास उवाच-
विश्वास-प्रस्तुतिः
भूय एव द्विजश्रेष्ठ महाविष्णोः परात्मनः
ब्रवीमि शृणु माहात्म्यं सर्वदुःखविनाशनम् ॥ १ ॥
मूलम्
भूय एव द्विजश्रेष्ठ महाविष्णोः परात्मनः
ब्रवीमि शृणु माहात्म्यं सर्वदुःखविनाशनम् ॥ १ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्येन्त्यजास्तथा
हरिभक्तिं प्रपन्ना ये ते कृतार्था न संशयः ॥ २ ॥
मूलम्
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्येन्त्यजास्तथा
हरिभक्तिं प्रपन्ना ये ते कृतार्था न संशयः ॥ २ ॥
विश्वास-प्रस्तुतिः
हरेरभक्तो विप्रोऽपि विज्ञेयः श्वपचाधिकः
हरिभक्तः श्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः ॥ ३ ॥
मूलम्
हरेरभक्तो विप्रोऽपि विज्ञेयः श्वपचाधिकः
हरिभक्तः श्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः ॥ ३ ॥
विश्वास-प्रस्तुतिः
स कथं ब्राह्मणो यस्तु हरिभक्तिविवर्जितः
स कथं श्वपचो यस्तु भगवद्भक्तिमानसः ॥ ४ ॥
मूलम्
स कथं ब्राह्मणो यस्तु हरिभक्तिविवर्जितः
स कथं श्वपचो यस्तु भगवद्भक्तिमानसः ॥ ४ ॥
विश्वास-प्रस्तुतिः
अव्याजेन यदा विष्णुः श्वपाकेनापि पूज्यते
तदा पश्येत्तमप्येवं चतुर्वेदद्विजाधिकम् ॥ ५ ॥
मूलम्
अव्याजेन यदा विष्णुः श्वपाकेनापि पूज्यते
तदा पश्येत्तमप्येवं चतुर्वेदद्विजाधिकम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
पुरासीच्चक्रिको नाम शबरो लोककर्षकृत्
सुजातिवृत्तिहीनश्च युगे द्वापरसञ्ज्ञके ॥ ६ ॥
मूलम्
पुरासीच्चक्रिको नाम शबरो लोककर्षकृत्
सुजातिवृत्तिहीनश्च युगे द्वापरसञ्ज्ञके ॥ ६ ॥
विश्वास-प्रस्तुतिः
विप्रवादी जितक्रोधः परहिंसाविवर्जितः
दयालुर्द्दम्भहीनश्च पितृमातृपरायणः ॥ ७ ॥
मूलम्
विप्रवादी जितक्रोधः परहिंसाविवर्जितः
दयालुर्द्दम्भहीनश्च पितृमातृपरायणः ॥ ७ ॥
विश्वास-प्रस्तुतिः
न कृतो वैष्णवोलापो मोक्षशास्त्रं न च श्रुतम्
तथापि जाता तच्चित्ते हरिभक्तिरचञ्चला ॥ ८ ॥
मूलम्
न कृतो वैष्णवोलापो मोक्षशास्त्रं न च श्रुतम्
तथापि जाता तच्चित्ते हरिभक्तिरचञ्चला ॥ ८ ॥
विश्वास-प्रस्तुतिः
हरे केशव गोविन्द वासुदेव जनार्दन
इत्यादीनि स्मरन्नित्यं स च नामानिचक्रिणः ॥ ९ ॥
मूलम्
हरे केशव गोविन्द वासुदेव जनार्दन
इत्यादीनि स्मरन्नित्यं स च नामानिचक्रिणः ॥ ९ ॥
विश्वास-प्रस्तुतिः
वन्यं फलं च यत्किञ्चित्प्राप्नोति द्विजसत्तम
आदौ ददाति तद्वक्त्रे निजे शबरवंशजः ॥ १० ॥
मूलम्
वन्यं फलं च यत्किञ्चित्प्राप्नोति द्विजसत्तम
आदौ ददाति तद्वक्त्रे निजे शबरवंशजः ॥ १० ॥
विश्वास-प्रस्तुतिः
तन्माधुर्यं ततो ज्ञात्वा वक्त्रान्निष्कास्य तत्पुनः
ददाति हरये भक्त्या सुप्रीतः प्रतिवासरम् ॥ ११ ॥
मूलम्
तन्माधुर्यं ततो ज्ञात्वा वक्त्रान्निष्कास्य तत्पुनः
ददाति हरये भक्त्या सुप्रीतः प्रतिवासरम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
उच्छिष्टं वाप्यनुच्छिष्टं द्वयमेव न वेत्ति सः
निजजातिस्वभावो हि सततं मूर्घ्नि वर्तते ॥ १२ ॥
मूलम्
उच्छिष्टं वाप्यनुच्छिष्टं द्वयमेव न वेत्ति सः
निजजातिस्वभावो हि सततं मूर्घ्नि वर्तते ॥ १२ ॥
विश्वास-प्रस्तुतिः
कदाचित्स द्विजश्रेष्ठ काननाभ्यन्तरे भ्रमन्
फलमेकं प्राप्य पक्वं प्रियालस्येति शाखिनः ॥ १३ ॥
मूलम्
कदाचित्स द्विजश्रेष्ठ काननाभ्यन्तरे भ्रमन्
फलमेकं प्राप्य पक्वं प्रियालस्येति शाखिनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अथासौ हर्षितस्तस्य फलमप्राप्य चक्रिकः
स संरम्भेण ज्ञात्वा वै निजवक्त्रान्तरे ददौ ॥ १४ ॥
मूलम्
अथासौ हर्षितस्तस्य फलमप्राप्य चक्रिकः
स संरम्भेण ज्ञात्वा वै निजवक्त्रान्तरे ददौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
स ददौ तत्फलं यावन्निजवक्त्रान्तरे द्विज
प्रविवेश गलं तावत्तत्फलं शृणु जैमिने ॥ १५ ॥
मूलम्
स ददौ तत्फलं यावन्निजवक्त्रान्तरे द्विज
प्रविवेश गलं तावत्तत्फलं शृणु जैमिने ॥ १५ ॥
विश्वास-प्रस्तुतिः
तावत्सव्येन हस्तेन गलरन्ध्रं बबन्ध सः
यत्नाद्विधृत्य सव्येन पाणिना सकलं द्विज ॥ १६ ॥
मूलम्
तावत्सव्येन हस्तेन गलरन्ध्रं बबन्ध सः
यत्नाद्विधृत्य सव्येन पाणिना सकलं द्विज ॥ १६ ॥
विश्वास-प्रस्तुतिः
चक्रिकश्चिन्तयामास हरिभक्तिपरायणः
फलमेतद्यदा तस्मै न ददामि मुरारये ॥ १७ ॥
मूलम्
चक्रिकश्चिन्तयामास हरिभक्तिपरायणः
फलमेतद्यदा तस्मै न ददामि मुरारये ॥ १७ ॥
विश्वास-प्रस्तुतिः
न जातः कोऽपि संसारे तदाहमिव पातकी
हरिं सञ्चिन्त्य बहुधा स चकार मतिं ततः ॥ १८ ॥
मूलम्
न जातः कोऽपि संसारे तदाहमिव पातकी
हरिं सञ्चिन्त्य बहुधा स चकार मतिं ततः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तथापि तत्फलं तस्य न निष्क्रान्तं गलाद्द्विज
हरेरेकान्तभक्तोऽसौ छित्त्वा परशुना गलम् ॥ १९ ॥
मूलम्
तथापि तत्फलं तस्य न निष्क्रान्तं गलाद्द्विज
हरेरेकान्तभक्तोऽसौ छित्त्वा परशुना गलम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
आनीय तत्फलं पक्वं ददौ देवाय विष्णवे
तत्सन्निधिं समायातस्तमेव हृदि चिन्तयन् ॥ २० ॥
मूलम्
आनीय तत्फलं पक्वं ददौ देवाय विष्णवे
तत्सन्निधिं समायातस्तमेव हृदि चिन्तयन् ॥ २० ॥
विश्वास-प्रस्तुतिः
रुधिरोक्षितसर्वाङ्गः पतितः क्षितिमण्डले
तं दृष्ट्वा भगवान्विष्णुर्गतासुं व्यथितोऽभवत् ॥ २१ ॥
मूलम्
रुधिरोक्षितसर्वाङ्गः पतितः क्षितिमण्डले
तं दृष्ट्वा भगवान्विष्णुर्गतासुं व्यथितोऽभवत् ॥ २१ ॥
विश्वास-प्रस्तुतिः
एतस्य सदृशो भक्तो मम कोऽपि न विद्यते
यतो निजगलं छित्त्वा मम सन्तोषणं कृतम् ॥ २२ ॥
मूलम्
एतस्य सदृशो भक्तो मम कोऽपि न विद्यते
यतो निजगलं छित्त्वा मम सन्तोषणं कृतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
यथा भक्तिमताऽनेन सात्विकं कर्म वै कृतम्
यद्दत्वानृण्यमाप्नोति तथा वस्तुकिमस्ति मे ॥ २३ ॥
मूलम्
यथा भक्तिमताऽनेन सात्विकं कर्म वै कृतम्
यद्दत्वानृण्यमाप्नोति तथा वस्तुकिमस्ति मे ॥ २३ ॥
विश्वास-प्रस्तुतिः
धन्योऽयमतिधन्योऽयं धन्योऽयं नात्र संशयः
प्राणानपि परित्यज्य ममसन्तोषणं कृतम् ॥ २४ ॥
मूलम्
धन्योऽयमतिधन्योऽयं धन्योऽयं नात्र संशयः
प्राणानपि परित्यज्य ममसन्तोषणं कृतम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मत्वं वा शिवत्वं वा चक्रित्वं वापि दीयते
तदाप्यानृण्यमेतस्य भक्तस्य न हि गम्यते ॥ २५ ॥
मूलम्
ब्रह्मत्वं वा शिवत्वं वा चक्रित्वं वापि दीयते
तदाप्यानृण्यमेतस्य भक्तस्य न हि गम्यते ॥ २५ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वात्यन्त सन्तुष्टो भगवान्गरुडध्वजः
स्वहस्तकमलेनास्य ततो मस्तकमस्पृशत् ॥ २६ ॥
मूलम्
इत्युक्त्वात्यन्त सन्तुष्टो भगवान्गरुडध्वजः
स्वहस्तकमलेनास्य ततो मस्तकमस्पृशत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
तद्धस्तकमलस्पर्शाच्छबरोऽसौ गतव्यथः
समुत्तस्थौ महासत्वो नारायणपरायणः ॥ २७ ॥
मूलम्
तद्धस्तकमलस्पर्शाच्छबरोऽसौ गतव्यथः
समुत्तस्थौ महासत्वो नारायणपरायणः ॥ २७ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
ततोऽस्य भक्तश्रेष्ठस्य निजवस्त्रेण केशवः
पुत्रस्येव पिता गात्ररजः प्रोक्षितवान्द्विज ॥ २८ ॥
मूलम्
व्यास उवाच-
ततोऽस्य भक्तश्रेष्ठस्य निजवस्त्रेण केशवः
पुत्रस्येव पिता गात्ररजः प्रोक्षितवान्द्विज ॥ २८ ॥
विश्वास-प्रस्तुतिः
चक्रिकस्तं समालोक्य मूर्तिमन्तं जनार्दनम्
वाचा मधुरयाऽस्तौषीत्प्रह्वमस्तः कृताञ्जलिः ॥ २९ ॥
मूलम्
चक्रिकस्तं समालोक्य मूर्तिमन्तं जनार्दनम्
वाचा मधुरयाऽस्तौषीत्प्रह्वमस्तः कृताञ्जलिः ॥ २९ ॥
विश्वास-प्रस्तुतिः
चक्रिक उवाच-
गोविन्द केशव हरे जगदीश विष्णो जानामि यद्यपि न ते स्तुतियोगवाक्यम्
स्तोतुं तथापि रसना मम वाञ्छति त्वां स्वामिन्प्रसीद हर दोषमिमं प्रवृद्धम् ॥ ३० ॥
मूलम्
चक्रिक उवाच-
गोविन्द केशव हरे जगदीश विष्णो जानामि यद्यपि न ते स्तुतियोगवाक्यम्
स्तोतुं तथापि रसना मम वाञ्छति त्वां स्वामिन्प्रसीद हर दोषमिमं प्रवृद्धम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा भवन्तमखिलेश्वरचक्रपाणे अन्यं यजन्ति मनुजा जगतीह ये वै
मूढास्त एव दुरितप्रकरैकधाम सानुग्रहस्त्वमसि मय्यपि देव यस्मात् ॥ ३१ ॥
मूलम्
त्यक्त्वा भवन्तमखिलेश्वरचक्रपाणे अन्यं यजन्ति मनुजा जगतीह ये वै
मूढास्त एव दुरितप्रकरैकधाम सानुग्रहस्त्वमसि मय्यपि देव यस्मात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
जानाति देव भवतो भवनैकनाथ भक्त्यैव यद्यपि नृणाम्भवबन्धहर्त्रीम्
एकान्तपापशबरान्वयलब्धजन्मा विष्णोस्तथापि भगवान्मयि सुप्रसन्नः ॥ ३२ ॥
मूलम्
जानाति देव भवतो भवनैकनाथ भक्त्यैव यद्यपि नृणाम्भवबन्धहर्त्रीम्
एकान्तपापशबरान्वयलब्धजन्मा विष्णोस्तथापि भगवान्मयि सुप्रसन्नः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यस्य प्रभो तव मनोज्ञ करारविन्दं स्पर्शं चतुर्मुखमुखा अपि देववृन्दाः
न प्राप्नुवन्ति विदितस्य मयाद्य लब्धं त्वत्तो न कोऽपि सदयो निजसेवकेषु ॥ ३३ ॥
मूलम्
यस्य प्रभो तव मनोज्ञ करारविन्दं स्पर्शं चतुर्मुखमुखा अपि देववृन्दाः
न प्राप्नुवन्ति विदितस्य मयाद्य लब्धं त्वत्तो न कोऽपि सदयो निजसेवकेषु ॥ ३३ ॥
विश्वास-प्रस्तुतिः
येन त्वया भगवता त्रिदशाद्यवैरी कंसासुरो निमिसुतः कृतसर्वपापः
सेन्द्रामरप्रकरमर्त्यहिताय पूर्वं तस्मै नमः परममङ्गलदाय तुभ्यम् ॥ ३४ ॥
मूलम्
येन त्वया भगवता त्रिदशाद्यवैरी कंसासुरो निमिसुतः कृतसर्वपापः
सेन्द्रामरप्रकरमर्त्यहिताय पूर्वं तस्मै नमः परममङ्गलदाय तुभ्यम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
येन त्वयातिबलिना यमलार्जुनौ तौ देवोत्तमेन निहतौ वसुदेवजेन
दुष्टश्च कालयवनो युधि धेनुकश्च तस्मै नमोऽस्तु नवमेघनिभाय तुभ्यम् ॥ ३५ ॥
मूलम्
येन त्वयातिबलिना यमलार्जुनौ तौ देवोत्तमेन निहतौ वसुदेवजेन
दुष्टश्च कालयवनो युधि धेनुकश्च तस्मै नमोऽस्तु नवमेघनिभाय तुभ्यम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्णदामोदरभो ह्यनन्त येन त्वयामरपतेरचला विभूतिः
पूर्वं कृता भगवता परमेश्वरेण तस्मै नमोऽस्तु यदुवंशपराय तुभ्यम् ॥ ३६ ॥
मूलम्
श्रीकृष्णदामोदरभो ह्यनन्त येन त्वयामरपतेरचला विभूतिः
पूर्वं कृता भगवता परमेश्वरेण तस्मै नमोऽस्तु यदुवंशपराय तुभ्यम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
पारिजातो हृतो येन विजितोऽखण्डलस्त्वया
लीलाजित महेशाय तस्मै तुभ्यं नमोनमः ॥ ३७ ॥
मूलम्
पारिजातो हृतो येन विजितोऽखण्डलस्त्वया
लीलाजित महेशाय तस्मै तुभ्यं नमोनमः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
कृत्वा वृकोदरं हेतुं जरासन्धो निपातितः
बाणासुरस्य निहता बाहवो ये त्वया हताः ॥ ३८ ॥
मूलम्
कृत्वा वृकोदरं हेतुं जरासन्धो निपातितः
बाणासुरस्य निहता बाहवो ये त्वया हताः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
शिशुपालो हतो येन तस्मै नित्यं नमोनमः
भूमेरपहृतो भारस्त्वया येन महात्मना ॥ ३९ ॥
मूलम्
शिशुपालो हतो येन तस्मै नित्यं नमोनमः
भूमेरपहृतो भारस्त्वया येन महात्मना ॥ ३९ ॥
विश्वास-प्रस्तुतिः
क्षत्त्रियान्मायया हत्वा तस्मै नित्यं नमोनमः
व्यास उवाच-
इति तेन स्तुतो विष्णुश्चक्रिकेन महात्मना ॥ ४० ॥
मूलम्
क्षत्त्रियान्मायया हत्वा तस्मै नित्यं नमोनमः
व्यास उवाच-
इति तेन स्तुतो विष्णुश्चक्रिकेन महात्मना ॥ ४० ॥
विश्वास-प्रस्तुतिः
उवाच परमप्रीतो वरं वृण्विति जैमिने
चक्रिक उवाच-
परं ब्रह्म परं धाम परमात्मन्कृपामय ॥ ४१ ॥
मूलम्
उवाच परमप्रीतो वरं वृण्विति जैमिने
चक्रिक उवाच-
परं ब्रह्म परं धाम परमात्मन्कृपामय ॥ ४१ ॥
विश्वास-प्रस्तुतिः
पश्यामि त्वामहं साक्षाद्वरैः किमपरैर्द्विज
न ध्याता भवतो मूर्तिः पूजा च न कृता तव ॥ ४२ ॥
मूलम्
पश्यामि त्वामहं साक्षाद्वरैः किमपरैर्द्विज
न ध्याता भवतो मूर्तिः पूजा च न कृता तव ॥ ४२ ॥
विश्वास-प्रस्तुतिः
नैवेद्यैर्दिव्यपुष्पैश्च दिव्यधूपैः प्रदीपकैः
न ते स्मृतानि नामानि कदाचिद्भवतो मया ॥ ४३ ॥
मूलम्
नैवेद्यैर्दिव्यपुष्पैश्च दिव्यधूपैः प्रदीपकैः
न ते स्मृतानि नामानि कदाचिद्भवतो मया ॥ ४३ ॥
विश्वास-प्रस्तुतिः
त्वत्पादसलिलं स्वामिन्विधृतं न हि मूर्द्धनि
न भुक्तं तव नैवेद्यं त्वद्व्रतं न मया कृतम् ॥ ४४ ॥
मूलम्
त्वत्पादसलिलं स्वामिन्विधृतं न हि मूर्द्धनि
न भुक्तं तव नैवेद्यं त्वद्व्रतं न मया कृतम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तथाप्यहमपश्यं त्वां किं करोम्यपरैर्वरैः
शबरान्वयजन्मास्मि सर्वधर्मबहिष्कृतः ॥ ४५ ॥
मूलम्
तथाप्यहमपश्यं त्वां किं करोम्यपरैर्वरैः
शबरान्वयजन्मास्मि सर्वधर्मबहिष्कृतः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तथापि पादपद्मं ते दैवतैरपि दुर्ल्लभम्
तदेवाद्य मया प्राप्तं वरैः किमपरैर्मम ॥ ४६ ॥
मूलम्
तथापि पादपद्मं ते दैवतैरपि दुर्ल्लभम्
तदेवाद्य मया प्राप्तं वरैः किमपरैर्मम ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तथापि कमलाकान्त वरदित्सुर्यदा भवान्
त्वयि तिष्ठतु मे चित्तं न मज्जेत्त्वदनुग्रहात् ॥ ४७ ॥
मूलम्
तथापि कमलाकान्त वरदित्सुर्यदा भवान्
त्वयि तिष्ठतु मे चित्तं न मज्जेत्त्वदनुग्रहात् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
वचनाऽमृतवर्षेण त्वदीयेन महाशय
सम्प्राप्य महतीं तुष्टिं मया सेवकपापिना ॥ ४८ ॥
मूलम्
श्रीभगवानुवाच-
वचनाऽमृतवर्षेण त्वदीयेन महाशय
सम्प्राप्य महतीं तुष्टिं मया सेवकपापिना ॥ ४८ ॥
विश्वास-प्रस्तुतिः
यदिदं वत्स मे दत्तं त्वया कमलमुत्तमम्
अनेनात्यन्ततुष्टोऽस्मि भक्तिं गृह्णामि हर्षितः ॥ ४९ ॥
मूलम्
यदिदं वत्स मे दत्तं त्वया कमलमुत्तमम्
अनेनात्यन्ततुष्टोऽस्मि भक्तिं गृह्णामि हर्षितः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
इत्युक्त्वा भगवान्विष्णुर्भक्तिग्राही दयामयः
तमालिङ्गितवान्भक्तं चतुर्भिर्दीर्घबाहुभिः ५० 7.16.50
श्रीभगवानुवाच-
तुष्टोऽस्मि भवतो भक्त्या वत्स चक्रिकसत्तम
यदिदं वत्स मे दत्तं क्षिप्रं भवति निश्चितम् ॥ ५१ ॥
मूलम्
व्यास उवाच-
इत्युक्त्वा भगवान्विष्णुर्भक्तिग्राही दयामयः
तमालिङ्गितवान्भक्तं चतुर्भिर्दीर्घबाहुभिः ५० 7.16.50
श्रीभगवानुवाच-
तुष्टोऽस्मि भवतो भक्त्या वत्स चक्रिकसत्तम
यदिदं वत्स मे दत्तं क्षिप्रं भवति निश्चितम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
भूयोऽपि तं महाभक्तमालिङ्ग्य परमेश्वरः
तत्रैवान्तर्द्दधे विप्र विश्वात्मा विश्वपालकः ॥ ५२ ॥
मूलम्
भूयोऽपि तं महाभक्तमालिङ्ग्य परमेश्वरः
तत्रैवान्तर्द्दधे विप्र विश्वात्मा विश्वपालकः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
स चक्रिकोऽतिसन्तुष्टो हरिभक्तिपरायणः
पुत्रदारादिकं त्यक्त्वा जगाम द्वारकां पुरीम् ॥ ५३ ॥
मूलम्
स चक्रिकोऽतिसन्तुष्टो हरिभक्तिपरायणः
पुत्रदारादिकं त्यक्त्वा जगाम द्वारकां पुरीम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तत्र चैवं समासाद्य कृपया कमलापतेः
आयुषोऽन्ते ययौ मोक्षं देवानामपि दुर्ल्लभम् ॥ ५४ ॥
मूलम्
तत्र चैवं समासाद्य कृपया कमलापतेः
आयुषोऽन्ते ययौ मोक्षं देवानामपि दुर्ल्लभम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तस्माद्भक्तवशो देवो भक्तिमात्रेण तुष्यति
न च स्तोत्रैर्न वित्तैश्च न तपोभिर्जपेन च ॥ ५५ ॥
मूलम्
तस्माद्भक्तवशो देवो भक्तिमात्रेण तुष्यति
न च स्तोत्रैर्न वित्तैश्च न तपोभिर्जपेन च ॥ ५५ ॥
विश्वास-प्रस्तुतिः
फलं यद्यपि चोच्छिष्टं दत्तं तेन द्विजोत्तम
तथापि तुष्टवान्विष्णुर्ज्ञात्वा भक्तिमचञ्चलाम् ॥ ५६ ॥
मूलम्
फलं यद्यपि चोच्छिष्टं दत्तं तेन द्विजोत्तम
तथापि तुष्टवान्विष्णुर्ज्ञात्वा भक्तिमचञ्चलाम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तस्मान्नारायणो देवः संसारेऽस्मिन्मुमुक्षुभिः ॥ ५७ ॥
मूलम्
तस्मान्नारायणो देवः संसारेऽस्मिन्मुमुक्षुभिः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
ये यजन्ति दृढया किल भक्त्या वासुदेवचरणाम्बुजयुग्मम्
वासवादिविबुधप्रवरेज्यं ते व्रजन्ति मनुजाः किल मोक्षम् ॥ ५८ ॥
मूलम्
ये यजन्ति दृढया किल भक्त्या वासुदेवचरणाम्बुजयुग्मम्
वासवादिविबुधप्रवरेज्यं ते व्रजन्ति मनुजाः किल मोक्षम् ॥ ५८ ॥
इति श्रीपद्मपुराणे क्रियायोगसारे षोडशोऽध्यायः १६