जैमिनिरुवाच-
विश्वास-प्रस्तुतिः
क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते
क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः ॥ १ ॥
मूलम्
क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते
क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः ॥ १ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
शरीरं मानुषं विप्र दुर्लभं चात्र भूतले
धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् ॥ २ ॥
मूलम्
व्यास उवाच-
शरीरं मानुषं विप्र दुर्लभं चात्र भूतले
धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् ॥ २ ॥
विश्वास-प्रस्तुतिः
क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ
तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ॥ ३ ॥
मूलम्
क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ
तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ॥ ३ ॥
विश्वास-प्रस्तुतिः
गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम
ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ॥ ४ ॥
मूलम्
गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम
ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ॥ ४ ॥
विश्वास-प्रस्तुतिः
धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम्
क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ॥ ५ ॥
मूलम्
धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम्
क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ॥ ५ ॥
विश्वास-प्रस्तुतिः
क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति
क्रियायोगरतो याति तद्विष्णोः परमं पदम् ॥ ६ ॥
मूलम्
क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति
क्रियायोगरतो याति तद्विष्णोः परमं पदम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
जैमिनिरुवाच-
क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो
तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ॥ ७ ॥
मूलम्
जैमिनिरुवाच-
क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो
तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ॥ ७ ॥
विश्वास-प्रस्तुतिः
गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम्
श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ॥ ८ ॥
मूलम्
गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम्
श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी
तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ॥ ९ ॥
मूलम्
एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी
तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः
त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये ॥ १० ॥
मूलम्
एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः
त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये ॥ १० ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम्
यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ॥ ११ ॥
मूलम्
व्यास उवाच-
साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम्
यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते
तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा ॥ १२ ॥
मूलम्
भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते
तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा ॥ १२ ॥
विश्वास-प्रस्तुतिः
गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम्
मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् ॥ १३ ॥
मूलम्
गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम्
मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ १४ ॥
मूलम्
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ १४ ॥
विश्वास-प्रस्तुतिः
सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम्
समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने ॥ १५ ॥
मूलम्
सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम्
समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने ॥ १५ ॥
विश्वास-प्रस्तुतिः
दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम्
मनुष्य पशु कीटाद्या लभन्ते परमं पदम् ॥ १६ ॥
मूलम्
दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम्
मनुष्य पशु कीटाद्या लभन्ते परमं पदम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु
सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १७ ॥
मूलम्
अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु
सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १७ ॥
विश्वास-प्रस्तुतिः
मनोभद्रो नाम राजा सोमवंश समुद्भवः
पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्मवित् ॥ १८ ॥
मूलम्
मनोभद्रो नाम राजा सोमवंश समुद्भवः
पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्मवित् ॥ १८ ॥
विश्वास-प्रस्तुतिः
तस्य हेमप्रभा नाम महिषी प्रियवादिनी
पतिव्रता महाभागा सर्वलक्षणसंयुता ॥ १९ ॥
मूलम्
तस्य हेमप्रभा नाम महिषी प्रियवादिनी
पतिव्रता महाभागा सर्वलक्षणसंयुता ॥ १९ ॥
विश्वास-प्रस्तुतिः
स राजा समरे हत्वा सकलानेव शात्रवान्
शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः ॥ २० ॥
मूलम्
स राजा समरे हत्वा सकलानेव शात्रवान्
शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः ॥ २० ॥
विश्वास-प्रस्तुतिः
स एकदा महीपालः समाहूय स्वमन्त्रिणः
उवाचेदं वचः प्रीत्या सभामध्ये महायशाः ॥ २१ ॥
मूलम्
स एकदा महीपालः समाहूय स्वमन्त्रिणः
उवाचेदं वचः प्रीत्या सभामध्ये महायशाः ॥ २१ ॥
विश्वास-प्रस्तुतिः
मनोभद्र उवाच-
अमात्याः पृथिवी सर्वा मयेयं परिपालिता
निहता रिपवः सर्वे सपुत्रबलवाहनाः ॥ २२ ॥
मूलम्
मनोभद्र उवाच-
अमात्याः पृथिवी सर्वा मयेयं परिपालिता
निहता रिपवः सर्वे सपुत्रबलवाहनाः ॥ २२ ॥
विश्वास-प्रस्तुतिः
पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः
शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः ॥ २३ ॥
मूलम्
पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः
शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः
एतद्धि जरया सर्वं महत्या मे बलं हृतम् ॥ २४ ॥
मूलम्
पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः
एतद्धि जरया सर्वं महत्या मे बलं हृतम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः
सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते ॥ २५ ॥
मूलम्
कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः
सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते ॥ २५ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी
तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले ॥ २६ ॥
मूलम्
सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी
तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले ॥ २६ ॥
विश्वास-प्रस्तुतिः
यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा
समस्तगुणसम्पन्नामपि तद्गतमानसम् ॥ २७ ॥
मूलम्
यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा
समस्तगुणसम्पन्नामपि तद्गतमानसम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा
भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः ॥ २८ ॥
मूलम्
पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा
भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः ॥ २८ ॥
विश्वास-प्रस्तुतिः
निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी
सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने ॥ २९ ॥
मूलम्
निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी
सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने ॥ २९ ॥
विश्वास-प्रस्तुतिः
मूर्खमात्रवचो ग्राही स नृपः शत्रुनन्दनः
ततोऽहं सकलं राज्यं विभज्य वरमन्त्रिणः ॥ ३० ॥
मूलम्
मूर्खमात्रवचो ग्राही स नृपः शत्रुनन्दनः
ततोऽहं सकलं राज्यं विभज्य वरमन्त्रिणः ॥ ३० ॥
विश्वास-प्रस्तुतिः
दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते
मन्त्रिण ऊचुः -
यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ॥ ३१ ॥
मूलम्
दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते
मन्त्रिण ऊचुः -
यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तदेव मतमस्माकं सन्देहो नात्र विद्यते
अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ॥ ३२ ॥
मूलम्
तदेव मतमस्माकं सन्देहो नात्र विद्यते
अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वीरभद्र यशोभद्र नामानौ तनयावुभौ
तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ॥ ३३ ॥
मूलम्
वीरभद्र यशोभद्र नामानौ तनयावुभौ
तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पितृभक्तौ सदा शान्तौ बलिनौ धर्मतत्परौ
ततः स भूपः सहसा राजनीति विदांवरः ॥ ३४ ॥
मूलम्
पितृभक्तौ सदा शान्तौ बलिनौ धर्मतत्परौ
ततः स भूपः सहसा राजनीति विदांवरः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात्
अत्रान्तरे गृध्र एकः स्वकीयस्त्री समन्वितः ॥ ३५ ॥
मूलम्
विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात्
अत्रान्तरे गृध्र एकः स्वकीयस्त्री समन्वितः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः
तावागतौ समालोक्य पक्षिणावतिहर्षितौ ॥ ३६ ॥
मूलम्
आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः
तावागतौ समालोक्य पक्षिणावतिहर्षितौ ॥ ३६ ॥
विश्वास-प्रस्तुतिः
राजाह युवयोः कस्माच्छुभागमनमुच्यताम्
गृध्र उवाच-
गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परन्तपः ॥ ३७ ॥
मूलम्
राजाह युवयोः कस्माच्छुभागमनमुच्यताम्
गृध्र उवाच-
गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परन्तपः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
आगतोऽस्मि मुदा द्रष्टुं सम्पदं पुत्रयोस्तव
एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ॥ ३८ ॥
मूलम्
आगतोऽस्मि मुदा द्रष्टुं सम्पदं पुत्रयोस्तव
एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इह जन्मनि सम्पत्तिं द्रष्टुमावां समागतौ
तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम्
राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ॥ ३९ ॥
मूलम्
इह जन्मनि सम्पत्तिं द्रष्टुमावां समागतौ
तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम्
राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया
एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ॥ ४० ॥
मूलम्
राजोवाच-
अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया
एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
यदि जानासि तत्वेन पूर्ववृत्तान्तमेतयोः
ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ॥ ४१ ॥
मूलम्
यदि जानासि तत्वेन पूर्ववृत्तान्तमेतयोः
ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
गृध्र उवाच-
नृपते वृषलावेतौ युगे द्वापरसञ्ज्ञके
गरसङ्गरनामानौ सत्यघोषसुतौ स्थितौ ॥ ४२ ॥
मूलम्
गृध्र उवाच-
नृपते वृषलावेतौ युगे द्वापरसञ्ज्ञके
गरसङ्गरनामानौ सत्यघोषसुतौ स्थितौ ॥ ४२ ॥
विश्वास-प्रस्तुतिः
एककाले च भूपाल मृतौ निज गृहान्तरे
ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिङ्कराः ॥ ४३ ॥
मूलम्
एककाले च भूपाल मृतौ निज गृहान्तरे
ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिङ्कराः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
पाशहस्ताः समायाताः कोटिकोटिसहस्रशः
बबन्धुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ॥ ४४ ॥
मूलम्
पाशहस्ताः समायाताः कोटिकोटिसहस्रशः
बबन्धुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ॥ ४४ ॥
विश्वास-प्रस्तुतिः
निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना
इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ॥ ४५ ॥
मूलम्
निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना
इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ॥ ४५ ॥
विश्वास-प्रस्तुतिः
एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम्
तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ॥ ४६ ॥
मूलम्
एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम्
तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
मूलाद्विचारयामास तत इत्याह चान्तकम्
चित्रगुप्त उवाच-
सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ॥ ४७ ॥
मूलम्
मूलाद्विचारयामास तत इत्याह चान्तकम्
चित्रगुप्त उवाच-
सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ॥ ४७ ॥
विश्वास-प्रस्तुतिः
अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम्
स्वयन्दानं समुत्सृज्य न हि दत्तं द्विजातये ॥ ४८ ॥
मूलम्
अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम्
स्वयन्दानं समुत्सृज्य न हि दत्तं द्विजातये ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तेनैव कर्मणा राजन्निमौ नरकगामिनौ
दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ॥ ४९ ॥
मूलम्
तेनैव कर्मणा राजन्निमौ नरकगामिनौ
दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ॥ ४९ ॥
विश्वास-प्रस्तुतिः
स याति नरकं घोरं सर्वभूतभयावहम्
दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ
तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ॥ ५१ ॥
मूलम्
स याति नरकं घोरं सर्वभूतभयावहम्
दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ
तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ॥ ५१ ॥
विश्वास-प्रस्तुतिः
नयन्तु किङ्कराः शीघ्रं नरकं प्रतिदारुणम् ॥ ५२ ॥
मूलम्
नयन्तु किङ्कराः शीघ्रं नरकं प्रतिदारुणम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
यमाज्ञया ततो दूताः सन्दष्टौष्ठपुटाः क्रुधा
चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ॥ ५३ ॥
मूलम्
यमाज्ञया ततो दूताः सन्दष्टौष्ठपुटाः क्रुधा
चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नेव दिने राजन्ननया भार्यया सह
यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ॥ ५४ ॥
मूलम्
तस्मिन्नेव दिने राजन्ननया भार्यया सह
यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
मयापि तत्कृतं कर्म तदाकर्णय भूपते
मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ॥ ५५ ॥
मूलम्
मयापि तत्कृतं कर्म तदाकर्णय भूपते
मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५६ ॥
मूलम्
पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
इयं मञ्जूकषा नाम मम पत्नी यशस्विनी
पतिव्रता महाभागा पवित्रकुलसम्भवा ॥ ५७ ॥
मूलम्
इयं मञ्जूकषा नाम मम पत्नी यशस्विनी
पतिव्रता महाभागा पवित्रकुलसम्भवा ॥ ५७ ॥
विश्वास-प्रस्तुतिः
प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः
अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ॥ ५८ ॥
मूलम्
प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः
अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ॥ ५८ ॥
विश्वास-प्रस्तुतिः
अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत्
धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ॥ ५९ ॥
मूलम्
अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत्
धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
ममैव पुंसः पितरौ तौ च पापपरायणौ
मुखरौ दययाहीनौ पाखण्डिसङ्ग लोलुपौ ॥ ६० ॥
मूलम्
ममैव पुंसः पितरौ तौ च पापपरायणौ
मुखरौ दययाहीनौ पाखण्डिसङ्ग लोलुपौ ॥ ६० ॥
विश्वास-प्रस्तुतिः
पौरुषं जीवनं चैव धनं चैव कुलं तथा
विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ॥ ६१ ॥
मूलम्
पौरुषं जीवनं चैव धनं चैव कुलं तथा
विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः
अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ॥ ६२ ॥
मूलम्
एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः
अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ॥ ६२ ॥
विश्वास-प्रस्तुतिः
अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया
विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ॥ ६३ ॥
मूलम्
अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया
विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ॥ ६३ ॥
विश्वास-प्रस्तुतिः
एताभ्यां सह पापाभ्यां सदारेण मया नृप
स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ॥ ६४ ॥
मूलम्
एताभ्यां सह पापाभ्यां सदारेण मया नृप
स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
युगकोटिसहस्राणि युगकोटिशतानि च
अनुभूतं महादुःखं नरकस्य नृपोत्तम ॥ ६५ ॥
मूलम्
युगकोटिसहस्राणि युगकोटिशतानि च
अनुभूतं महादुःखं नरकस्य नृपोत्तम ॥ ६५ ॥
विश्वास-प्रस्तुतिः
नरकान्ते ततः सोऽहं कान्तया सह भूपते
गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ॥ ६६ ॥
मूलम्
नरकान्ते ततः सोऽहं कान्तया सह भूपते
गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ॥ ६६ ॥
विश्वास-प्रस्तुतिः
एतावपि च तौ राजन्नरकान्त गतैषिणौ
जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ॥ ६७ ॥
मूलम्
एतावपि च तौ राजन्नरकान्त गतैषिणौ
जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
यदेताभ्यां कृतं कर्म राजञ्छलभजन्मनि
तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ॥ ६८ ॥
मूलम्
यदेताभ्यां कृतं कर्म राजञ्छलभजन्मनि
तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
एकदा सुमहान्वायुः समायातो महीपते
उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ॥ ६९ ॥
मूलम्
एकदा सुमहान्वायुः समायातो महीपते
उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ॥ ६९ ॥
विश्वास-प्रस्तुतिः
निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा
जग्मतुः पञ्चतां सद्यः समस्तकलुषापहम् ॥ ७० ॥
मूलम्
निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा
जग्मतुः पञ्चतां सद्यः समस्तकलुषापहम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः
आयातानि विमानानि सर्वभोगान्वितानि च ॥ ७१ ॥
मूलम्
ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः
आयातानि विमानानि सर्वभोगान्वितानि च ॥ ७१ ॥
विश्वास-प्रस्तुतिः
विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ
दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ॥ ७२ ॥
मूलम्
विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ
दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः
ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ॥ ७३ ॥
मूलम्
तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः
ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ॥ ७३ ॥
विश्वास-प्रस्तुतिः
भुक्तवन्तौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि
तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुन्धराम् ॥ ७४ ॥
मूलम्
भुक्तवन्तौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि
तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुन्धराम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
पवित्रे भवतो वंशे जातावेतौ महायशौ
गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ॥ ७५ ॥
मूलम्
पवित्रे भवतो वंशे जातावेतौ महायशौ
गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ॥ ७५ ॥
विश्वास-प्रस्तुतिः
तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ
चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ॥ ७६ ॥
मूलम्
तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ
चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ॥ ७६ ॥
विश्वास-प्रस्तुतिः
गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम्
नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ॥ ७७ ॥
मूलम्
गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम्
नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
एतत्सर्वं मया प्रोक्तं पूर्व वृत्तान्तमेतयोः
जातिस्मरप्रभावेन नृपवर्गशिरोमणी ॥ ७८ ॥
मूलम्
एतत्सर्वं मया प्रोक्तं पूर्व वृत्तान्तमेतयोः
जातिस्मरप्रभावेन नृपवर्गशिरोमणी ॥ ७८ ॥
विश्वास-प्रस्तुतिः
गङ्गामरणमासाद्य गतावेतौ दशामिमाम्
आवयोः कः परित्राणं करिष्यति दुरात्मनोः ॥ ७९ ॥
मूलम्
गङ्गामरणमासाद्य गतावेतौ दशामिमाम्
आवयोः कः परित्राणं करिष्यति दुरात्मनोः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी
ममैव पृथिवीपाल दृष्टा केवलमेवतत् ॥ ८० ॥
मूलम्
मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी
ममैव पृथिवीपाल दृष्टा केवलमेवतत् ॥ ८० ॥
विश्वास-प्रस्तुतिः
पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा
इह सम्पद्विनाशाय परत्र नरकाय च ॥ ८१ ॥
मूलम्
पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा
इह सम्पद्विनाशाय परत्र नरकाय च ॥ ८१ ॥
विश्वास-प्रस्तुतिः
वरं मन्ये महीपाल ब्रह्महत्यादि पातकम्
कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ॥ ८२ ॥
मूलम्
वरं मन्ये महीपाल ब्रह्महत्यादि पातकम्
कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ॥ ८२ ॥
विश्वास-प्रस्तुतिः
दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम्
पित्रवज्ञाकुठारेण च्छिन्दन्ति भुवि मानवाः ॥ ८३ ॥
मूलम्
दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम्
पित्रवज्ञाकुठारेण च्छिन्दन्ति भुवि मानवाः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परन्तप
तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ॥ ८४ ॥
मूलम्
यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परन्तप
तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ॥ ८४ ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षदेवौ पितरौ सेवन्ते येत्वहर्निशम्
सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ॥ ८५ ॥
मूलम्
प्रत्यक्षदेवौ पितरौ सेवन्ते येत्वहर्निशम्
सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
पितृभक्तिविहीना ये दिनं तिष्ठन्ति मानवाः
तावत्कल्पसहस्रं तु तिष्ठन्ति नरके जनाः ॥ ८६ ॥
मूलम्
पितृभक्तिविहीना ये दिनं तिष्ठन्ति मानवाः
तावत्कल्पसहस्रं तु तिष्ठन्ति नरके जनाः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
तस्मादिदं महादुःखं बभूव मम साम्प्रतम्
मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ॥ ८७ ॥
मूलम्
तस्मादिदं महादुःखं बभूव मम साम्प्रतम्
मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
व्यासउवाच-
एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम
बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ॥ ८८ ॥
मूलम्
व्यासउवाच-
एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम
बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव
मम चैषां च हृदये प्रतीतिर्न हि जायते ॥ ८९ ॥
मूलम्
राजोवाच-
आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव
मम चैषां च हृदये प्रतीतिर्न हि जायते ॥ ८९ ॥
विश्वास-प्रस्तुतिः
अथान्तरिक्षे वागुच्चैरिति जाता नृपोत्तम
सत्यं सत्यं सत्यमिदं सन्देहोनात्र विद्यते ॥ ९० ॥
मूलम्
अथान्तरिक्षे वागुच्चैरिति जाता नृपोत्तम
सत्यं सत्यं सत्यमिदं सन्देहोनात्र विद्यते ॥ ९० ॥
विश्वास-प्रस्तुतिः
ततः स पक्षी विप्रर्षे सहसा भार्यया सह
गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ॥ ९१ ॥
मूलम्
ततः स पक्षी विप्रर्षे सहसा भार्यया सह
गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
दिवि दुन्दुभयो नेदुर्जगुर्गन्धर्वसत्तमाः
ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ॥ ९२ ॥
मूलम्
दिवि दुन्दुभयो नेदुर्जगुर्गन्धर्वसत्तमाः
ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
विमानमागतं दिव्यं सर्वभोगसमन्वितम्
समायाता दूतगणाः प्रेषिताः कैटभद्विषा ॥ ९३ ॥
मूलम्
विमानमागतं दिव्यं सर्वभोगसमन्वितम्
समायाता दूतगणाः प्रेषिताः कैटभद्विषा ॥ ९३ ॥
विश्वास-प्रस्तुतिः
अथासौ सर्वगो विप्र प्रियया सह भार्यया
सद्यो विमानमारुह्य जगाम भवनं हरेः ॥ ९४ ॥
मूलम्
अथासौ सर्वगो विप्र प्रियया सह भार्यया
सद्यो विमानमारुह्य जगाम भवनं हरेः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम
सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ॥ ९५ ॥
मूलम्
एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम
सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये
यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ॥ ९६ ॥
मूलम्
भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये
यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम
समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ॥ ९७ ॥
मूलम्
गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम
समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ॥ ९७ ॥
विश्वास-प्रस्तुतिः
अध्यायमेतत्परमादरेण पठन्ति ये देवगृहे मनुष्याः
शृण्वन्ति ये च द्विजवर्गभक्ता नश्यन्ति तेषां दुरितानि सद्यः ॥ ९८ ॥
मूलम्
अध्यायमेतत्परमादरेण पठन्ति ये देवगृहे मनुष्याः
शृण्वन्ति ये च द्विजवर्गभक्ता नश्यन्ति तेषां दुरितानि सद्यः ॥ ९८ ॥
इति श्रीपद्मपुराणे क्रियायोगसारे तृतीयोऽध्यायः ३