००३

जैमिनिरुवाच-

विश्वास-प्रस्तुतिः

क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते
क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः ॥ १ ॥

मूलम्

क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते
क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः ॥ १ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
शरीरं मानुषं विप्र दुर्लभं चात्र भूतले
धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् ॥ २ ॥

मूलम्

व्यास उवाच-
शरीरं मानुषं विप्र दुर्लभं चात्र भूतले
धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् ॥ २ ॥

विश्वास-प्रस्तुतिः

क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ
तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ॥ ३ ॥

मूलम्

क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ
तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ॥ ३ ॥

विश्वास-प्रस्तुतिः

गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम
ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ॥ ४ ॥

मूलम्

गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम
ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ॥ ४ ॥

विश्वास-प्रस्तुतिः

धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम्
क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ॥ ५ ॥

मूलम्

धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम्
क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ॥ ५ ॥

विश्वास-प्रस्तुतिः

क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति
क्रियायोगरतो याति तद्विष्णोः परमं पदम् ॥ ६ ॥

मूलम्

क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति
क्रियायोगरतो याति तद्विष्णोः परमं पदम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

जैमिनिरुवाच-
क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो
तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ॥ ७ ॥

मूलम्

जैमिनिरुवाच-
क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो
तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ॥ ७ ॥

विश्वास-प्रस्तुतिः

गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम्
श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ॥ ८ ॥

मूलम्

गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम्
श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी
तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ॥ ९ ॥

मूलम्

एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी
तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः
त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये ॥ १० ॥

मूलम्

एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः
त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये ॥ १० ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम्
यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ॥ ११ ॥

मूलम्

व्यास उवाच-
साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम्
यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते
तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा ॥ १२ ॥

मूलम्

भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते
तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा ॥ १२ ॥

विश्वास-प्रस्तुतिः

गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम्
मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् ॥ १३ ॥

मूलम्

गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम्
मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ १४ ॥

मूलम्

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ १४ ॥

विश्वास-प्रस्तुतिः

सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम्
समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने ॥ १५ ॥

मूलम्

सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम्
समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने ॥ १५ ॥

विश्वास-प्रस्तुतिः

दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम्
मनुष्य पशु कीटाद्या लभन्ते परमं पदम् ॥ १६ ॥

मूलम्

दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम्
मनुष्य पशु कीटाद्या लभन्ते परमं पदम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु
सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १७ ॥

मूलम्

अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु
सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १७ ॥

विश्वास-प्रस्तुतिः

मनोभद्रो नाम राजा सोमवंश समुद्भवः
पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्मवित् ॥ १८ ॥

मूलम्

मनोभद्रो नाम राजा सोमवंश समुद्भवः
पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्मवित् ॥ १८ ॥

विश्वास-प्रस्तुतिः

तस्य हेमप्रभा नाम महिषी प्रियवादिनी
पतिव्रता महाभागा सर्वलक्षणसंयुता ॥ १९ ॥

मूलम्

तस्य हेमप्रभा नाम महिषी प्रियवादिनी
पतिव्रता महाभागा सर्वलक्षणसंयुता ॥ १९ ॥

विश्वास-प्रस्तुतिः

स राजा समरे हत्वा सकलानेव शात्रवान्
शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः ॥ २० ॥

मूलम्

स राजा समरे हत्वा सकलानेव शात्रवान्
शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः ॥ २० ॥

विश्वास-प्रस्तुतिः

स एकदा महीपालः समाहूय स्वमन्त्रिणः
उवाचेदं वचः प्रीत्या सभामध्ये महायशाः ॥ २१ ॥

मूलम्

स एकदा महीपालः समाहूय स्वमन्त्रिणः
उवाचेदं वचः प्रीत्या सभामध्ये महायशाः ॥ २१ ॥

विश्वास-प्रस्तुतिः

मनोभद्र उवाच-
अमात्याः पृथिवी सर्वा मयेयं परिपालिता
निहता रिपवः सर्वे सपुत्रबलवाहनाः ॥ २२ ॥

मूलम्

मनोभद्र उवाच-
अमात्याः पृथिवी सर्वा मयेयं परिपालिता
निहता रिपवः सर्वे सपुत्रबलवाहनाः ॥ २२ ॥

विश्वास-प्रस्तुतिः

पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः
शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः ॥ २३ ॥

मूलम्

पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः
शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः ॥ २३ ॥

विश्वास-प्रस्तुतिः

पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः
एतद्धि जरया सर्वं महत्या मे बलं हृतम् ॥ २४ ॥

मूलम्

पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः
एतद्धि जरया सर्वं महत्या मे बलं हृतम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः
सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते ॥ २५ ॥

मूलम्

कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः
सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते ॥ २५ ॥

विश्वास-प्रस्तुतिः

सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी
तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले ॥ २६ ॥

मूलम्

सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी
तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले ॥ २६ ॥

विश्वास-प्रस्तुतिः

यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा
समस्तगुणसम्पन्नामपि तद्गतमानसम् ॥ २७ ॥

मूलम्

यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा
समस्तगुणसम्पन्नामपि तद्गतमानसम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा
भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः ॥ २८ ॥

मूलम्

पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा
भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः ॥ २८ ॥

विश्वास-प्रस्तुतिः

निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी
सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने ॥ २९ ॥

मूलम्

निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी
सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने ॥ २९ ॥

विश्वास-प्रस्तुतिः

मूर्खमात्रवचो ग्राही स नृपः शत्रुनन्दनः
ततोऽहं सकलं राज्यं विभज्य वरमन्त्रिणः ॥ ३० ॥

मूलम्

मूर्खमात्रवचो ग्राही स नृपः शत्रुनन्दनः
ततोऽहं सकलं राज्यं विभज्य वरमन्त्रिणः ॥ ३० ॥

विश्वास-प्रस्तुतिः

दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते
मन्त्रिण ऊचुः -
यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ॥ ३१ ॥

मूलम्

दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते
मन्त्रिण ऊचुः -
यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तदेव मतमस्माकं सन्देहो नात्र विद्यते
अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ॥ ३२ ॥

मूलम्

तदेव मतमस्माकं सन्देहो नात्र विद्यते
अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ॥ ३२ ॥

विश्वास-प्रस्तुतिः

वीरभद्र यशोभद्र नामानौ तनयावुभौ
तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ॥ ३३ ॥

मूलम्

वीरभद्र यशोभद्र नामानौ तनयावुभौ
तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पितृभक्तौ सदा शान्तौ बलिनौ धर्मतत्परौ
ततः स भूपः सहसा राजनीति विदांवरः ॥ ३४ ॥

मूलम्

पितृभक्तौ सदा शान्तौ बलिनौ धर्मतत्परौ
ततः स भूपः सहसा राजनीति विदांवरः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात्
अत्रान्तरे गृध्र एकः स्वकीयस्त्री समन्वितः ॥ ३५ ॥

मूलम्

विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात्
अत्रान्तरे गृध्र एकः स्वकीयस्त्री समन्वितः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः
तावागतौ समालोक्य पक्षिणावतिहर्षितौ ॥ ३६ ॥

मूलम्

आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः
तावागतौ समालोक्य पक्षिणावतिहर्षितौ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

राजाह युवयोः कस्माच्छुभागमनमुच्यताम्
गृध्र उवाच-
गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परन्तपः ॥ ३७ ॥

मूलम्

राजाह युवयोः कस्माच्छुभागमनमुच्यताम्
गृध्र उवाच-
गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परन्तपः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आगतोऽस्मि मुदा द्रष्टुं सम्पदं पुत्रयोस्तव
एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ॥ ३८ ॥

मूलम्

आगतोऽस्मि मुदा द्रष्टुं सम्पदं पुत्रयोस्तव
एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ॥ ३८ ॥

विश्वास-प्रस्तुतिः

इह जन्मनि सम्पत्तिं द्रष्टुमावां समागतौ
तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम्
राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ॥ ३९ ॥

मूलम्

इह जन्मनि सम्पत्तिं द्रष्टुमावां समागतौ
तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम्
राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया
एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ॥ ४० ॥

मूलम्

राजोवाच-
अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया
एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

यदि जानासि तत्वेन पूर्ववृत्तान्तमेतयोः
ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ॥ ४१ ॥

मूलम्

यदि जानासि तत्वेन पूर्ववृत्तान्तमेतयोः
ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

गृध्र उवाच-
नृपते वृषलावेतौ युगे द्वापरसञ्ज्ञके
गरसङ्गरनामानौ सत्यघोषसुतौ स्थितौ ॥ ४२ ॥

मूलम्

गृध्र उवाच-
नृपते वृषलावेतौ युगे द्वापरसञ्ज्ञके
गरसङ्गरनामानौ सत्यघोषसुतौ स्थितौ ॥ ४२ ॥

विश्वास-प्रस्तुतिः

एककाले च भूपाल मृतौ निज गृहान्तरे
ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिङ्कराः ॥ ४३ ॥

मूलम्

एककाले च भूपाल मृतौ निज गृहान्तरे
ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिङ्कराः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पाशहस्ताः समायाताः कोटिकोटिसहस्रशः
बबन्धुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ॥ ४४ ॥

मूलम्

पाशहस्ताः समायाताः कोटिकोटिसहस्रशः
बबन्धुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ॥ ४४ ॥

विश्वास-प्रस्तुतिः

निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना
इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ॥ ४५ ॥

मूलम्

निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना
इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ॥ ४५ ॥

विश्वास-प्रस्तुतिः

एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम्
तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ॥ ४६ ॥

मूलम्

एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम्
तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

मूलाद्विचारयामास तत इत्याह चान्तकम्
चित्रगुप्त उवाच-
सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ॥ ४७ ॥

मूलम्

मूलाद्विचारयामास तत इत्याह चान्तकम्
चित्रगुप्त उवाच-
सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम्
स्वयन्दानं समुत्सृज्य न हि दत्तं द्विजातये ॥ ४८ ॥

मूलम्

अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम्
स्वयन्दानं समुत्सृज्य न हि दत्तं द्विजातये ॥ ४८ ॥

विश्वास-प्रस्तुतिः

तेनैव कर्मणा राजन्निमौ नरकगामिनौ
दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ॥ ४९ ॥

मूलम्

तेनैव कर्मणा राजन्निमौ नरकगामिनौ
दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ॥ ४९ ॥

विश्वास-प्रस्तुतिः

स याति नरकं घोरं सर्वभूतभयावहम्
दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ
तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ॥ ५१ ॥

मूलम्

स याति नरकं घोरं सर्वभूतभयावहम्
दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ
तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ॥ ५१ ॥

विश्वास-प्रस्तुतिः

नयन्तु किङ्कराः शीघ्रं नरकं प्रतिदारुणम् ॥ ५२ ॥

मूलम्

नयन्तु किङ्कराः शीघ्रं नरकं प्रतिदारुणम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

यमाज्ञया ततो दूताः सन्दष्टौष्ठपुटाः क्रुधा
चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ॥ ५३ ॥

मूलम्

यमाज्ञया ततो दूताः सन्दष्टौष्ठपुटाः क्रुधा
चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेव दिने राजन्ननया भार्यया सह
यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ॥ ५४ ॥

मूलम्

तस्मिन्नेव दिने राजन्ननया भार्यया सह
यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

मयापि तत्कृतं कर्म तदाकर्णय भूपते
मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ॥ ५५ ॥

मूलम्

मयापि तत्कृतं कर्म तदाकर्णय भूपते
मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५६ ॥

मूलम्

पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

इयं मञ्जूकषा नाम मम पत्नी यशस्विनी
पतिव्रता महाभागा पवित्रकुलसम्भवा ॥ ५७ ॥

मूलम्

इयं मञ्जूकषा नाम मम पत्नी यशस्विनी
पतिव्रता महाभागा पवित्रकुलसम्भवा ॥ ५७ ॥

विश्वास-प्रस्तुतिः

प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः
अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ॥ ५८ ॥

मूलम्

प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः
अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ॥ ५८ ॥

विश्वास-प्रस्तुतिः

अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत्
धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ॥ ५९ ॥

मूलम्

अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत्
धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

ममैव पुंसः पितरौ तौ च पापपरायणौ
मुखरौ दययाहीनौ पाखण्डिसङ्ग लोलुपौ ॥ ६० ॥

मूलम्

ममैव पुंसः पितरौ तौ च पापपरायणौ
मुखरौ दययाहीनौ पाखण्डिसङ्ग लोलुपौ ॥ ६० ॥

विश्वास-प्रस्तुतिः

पौरुषं जीवनं चैव धनं चैव कुलं तथा
विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ॥ ६१ ॥

मूलम्

पौरुषं जीवनं चैव धनं चैव कुलं तथा
विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः
अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ॥ ६२ ॥

मूलम्

एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः
अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ॥ ६२ ॥

विश्वास-प्रस्तुतिः

अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया
विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ॥ ६३ ॥

मूलम्

अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया
विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ॥ ६३ ॥

विश्वास-प्रस्तुतिः

एताभ्यां सह पापाभ्यां सदारेण मया नृप
स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ॥ ६४ ॥

मूलम्

एताभ्यां सह पापाभ्यां सदारेण मया नृप
स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

युगकोटिसहस्राणि युगकोटिशतानि च
अनुभूतं महादुःखं नरकस्य नृपोत्तम ॥ ६५ ॥

मूलम्

युगकोटिसहस्राणि युगकोटिशतानि च
अनुभूतं महादुःखं नरकस्य नृपोत्तम ॥ ६५ ॥

विश्वास-प्रस्तुतिः

नरकान्ते ततः सोऽहं कान्तया सह भूपते
गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ॥ ६६ ॥

मूलम्

नरकान्ते ततः सोऽहं कान्तया सह भूपते
गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ॥ ६६ ॥

विश्वास-प्रस्तुतिः

एतावपि च तौ राजन्नरकान्त गतैषिणौ
जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ॥ ६७ ॥

मूलम्

एतावपि च तौ राजन्नरकान्त गतैषिणौ
जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

यदेताभ्यां कृतं कर्म राजञ्छलभजन्मनि
तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ॥ ६८ ॥

मूलम्

यदेताभ्यां कृतं कर्म राजञ्छलभजन्मनि
तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

एकदा सुमहान्वायुः समायातो महीपते
उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ॥ ६९ ॥

मूलम्

एकदा सुमहान्वायुः समायातो महीपते
उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ॥ ६९ ॥

विश्वास-प्रस्तुतिः

निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा
जग्मतुः पञ्चतां सद्यः समस्तकलुषापहम् ॥ ७० ॥

मूलम्

निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा
जग्मतुः पञ्चतां सद्यः समस्तकलुषापहम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः
आयातानि विमानानि सर्वभोगान्वितानि च ॥ ७१ ॥

मूलम्

ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः
आयातानि विमानानि सर्वभोगान्वितानि च ॥ ७१ ॥

विश्वास-प्रस्तुतिः

विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ
दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ॥ ७२ ॥

मूलम्

विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ
दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः
ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ॥ ७३ ॥

मूलम्

तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः
ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ॥ ७३ ॥

विश्वास-प्रस्तुतिः

भुक्तवन्तौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि
तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुन्धराम् ॥ ७४ ॥

मूलम्

भुक्तवन्तौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि
तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुन्धराम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

पवित्रे भवतो वंशे जातावेतौ महायशौ
गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ॥ ७५ ॥

मूलम्

पवित्रे भवतो वंशे जातावेतौ महायशौ
गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ
चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ॥ ७६ ॥

मूलम्

तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ
चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ॥ ७६ ॥

विश्वास-प्रस्तुतिः

गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम्
नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ॥ ७७ ॥

मूलम्

गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम्
नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

एतत्सर्वं मया प्रोक्तं पूर्व वृत्तान्तमेतयोः
जातिस्मरप्रभावेन नृपवर्गशिरोमणी ॥ ७८ ॥

मूलम्

एतत्सर्वं मया प्रोक्तं पूर्व वृत्तान्तमेतयोः
जातिस्मरप्रभावेन नृपवर्गशिरोमणी ॥ ७८ ॥

विश्वास-प्रस्तुतिः

गङ्गामरणमासाद्य गतावेतौ दशामिमाम्
आवयोः कः परित्राणं करिष्यति दुरात्मनोः ॥ ७९ ॥

मूलम्

गङ्गामरणमासाद्य गतावेतौ दशामिमाम्
आवयोः कः परित्राणं करिष्यति दुरात्मनोः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी
ममैव पृथिवीपाल दृष्टा केवलमेवतत् ॥ ८० ॥

मूलम्

मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी
ममैव पृथिवीपाल दृष्टा केवलमेवतत् ॥ ८० ॥

विश्वास-प्रस्तुतिः

पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा
इह सम्पद्विनाशाय परत्र नरकाय च ॥ ८१ ॥

मूलम्

पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा
इह सम्पद्विनाशाय परत्र नरकाय च ॥ ८१ ॥

विश्वास-प्रस्तुतिः

वरं मन्ये महीपाल ब्रह्महत्यादि पातकम्
कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ॥ ८२ ॥

मूलम्

वरं मन्ये महीपाल ब्रह्महत्यादि पातकम्
कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ॥ ८२ ॥

विश्वास-प्रस्तुतिः

दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम्
पित्रवज्ञाकुठारेण च्छिन्दन्ति भुवि मानवाः ॥ ८३ ॥

मूलम्

दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम्
पित्रवज्ञाकुठारेण च्छिन्दन्ति भुवि मानवाः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परन्तप
तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ॥ ८४ ॥

मूलम्

यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परन्तप
तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

प्रत्यक्षदेवौ पितरौ सेवन्ते येत्वहर्निशम्
सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ॥ ८५ ॥

मूलम्

प्रत्यक्षदेवौ पितरौ सेवन्ते येत्वहर्निशम्
सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

पितृभक्तिविहीना ये दिनं तिष्ठन्ति मानवाः
तावत्कल्पसहस्रं तु तिष्ठन्ति नरके जनाः ॥ ८६ ॥

मूलम्

पितृभक्तिविहीना ये दिनं तिष्ठन्ति मानवाः
तावत्कल्पसहस्रं तु तिष्ठन्ति नरके जनाः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

तस्मादिदं महादुःखं बभूव मम साम्प्रतम्
मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ॥ ८७ ॥

मूलम्

तस्मादिदं महादुःखं बभूव मम साम्प्रतम्
मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

व्यासउवाच-
एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम
बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ॥ ८८ ॥

मूलम्

व्यासउवाच-
एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम
बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव
मम चैषां च हृदये प्रतीतिर्न हि जायते ॥ ८९ ॥

मूलम्

राजोवाच-
आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव
मम चैषां च हृदये प्रतीतिर्न हि जायते ॥ ८९ ॥

विश्वास-प्रस्तुतिः

अथान्तरिक्षे वागुच्चैरिति जाता नृपोत्तम
सत्यं सत्यं सत्यमिदं सन्देहोनात्र विद्यते ॥ ९० ॥

मूलम्

अथान्तरिक्षे वागुच्चैरिति जाता नृपोत्तम
सत्यं सत्यं सत्यमिदं सन्देहोनात्र विद्यते ॥ ९० ॥

विश्वास-प्रस्तुतिः

ततः स पक्षी विप्रर्षे सहसा भार्यया सह
गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ॥ ९१ ॥

मूलम्

ततः स पक्षी विप्रर्षे सहसा भार्यया सह
गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

दिवि दुन्दुभयो नेदुर्जगुर्गन्धर्वसत्तमाः
ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ॥ ९२ ॥

मूलम्

दिवि दुन्दुभयो नेदुर्जगुर्गन्धर्वसत्तमाः
ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

विमानमागतं दिव्यं सर्वभोगसमन्वितम्
समायाता दूतगणाः प्रेषिताः कैटभद्विषा ॥ ९३ ॥

मूलम्

विमानमागतं दिव्यं सर्वभोगसमन्वितम्
समायाता दूतगणाः प्रेषिताः कैटभद्विषा ॥ ९३ ॥

विश्वास-प्रस्तुतिः

अथासौ सर्वगो विप्र प्रियया सह भार्यया
सद्यो विमानमारुह्य जगाम भवनं हरेः ॥ ९४ ॥

मूलम्

अथासौ सर्वगो विप्र प्रियया सह भार्यया
सद्यो विमानमारुह्य जगाम भवनं हरेः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम
सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ॥ ९५ ॥

मूलम्

एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम
सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये
यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ॥ ९६ ॥

मूलम्

भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये
यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम
समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ॥ ९७ ॥

मूलम्

गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम
समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अध्यायमेतत्परमादरेण पठन्ति ये देवगृहे मनुष्याः
शृण्वन्ति ये च द्विजवर्गभक्ता नश्यन्ति तेषां दुरितानि सद्यः ॥ ९८ ॥

मूलम्

अध्यायमेतत्परमादरेण पठन्ति ये देवगृहे मनुष्याः
शृण्वन्ति ये च द्विजवर्गभक्ता नश्यन्ति तेषां दुरितानि सद्यः ॥ ९८ ॥

इति श्रीपद्मपुराणे क्रियायोगसारे तृतीयोऽध्यायः ३