श्रीमहेश्वर उवाच-
विश्वास-प्रस्तुतिः
अथोपनयनं नाम चकारानकदुन्दुभिः
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः ॥ १ ॥
मूलम्
अथोपनयनं नाम चकारानकदुन्दुभिः
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः ॥ १ ॥
विश्वास-प्रस्तुतिः
आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ
पण्डितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः ॥ २ ॥
मूलम्
आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ
पण्डितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः ॥ २ ॥
विश्वास-प्रस्तुतिः
कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ
सान्दीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ॥ ३ ॥
मूलम्
कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ
सान्दीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुङ्गवात्
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ॥ ४ ॥
मूलम्
अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुङ्गवात्
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुङ्गवौ ॥ ५ ॥
मूलम्
आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुङ्गवौ ॥ ५ ॥
विश्वास-प्रस्तुतिः
अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम्
श्वशुरस्तस्य नृपतेर्जरासन्धो महाबलः ॥ ६ ॥
मूलम्
अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम्
श्वशुरस्तस्य नृपतेर्जरासन्धो महाबलः ॥ ६ ॥
विश्वास-प्रस्तुतिः
अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः
कृष्णं हन्तुं समागत्य रुरोध मथुरां पुरीम् ॥ ७ ॥
मूलम्
अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः
कृष्णं हन्तुं समागत्य रुरोध मथुरां पुरीम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात्
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ॥ ८ ॥
मूलम्
रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात्
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम्
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ॥ ९ ॥
मूलम्
सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम्
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ॥ ९ ॥
विश्वास-प्रस्तुतिः
सुग्रीवपुष्पकं नाम समानीय महारथम्
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् ॥ १० ॥
मूलम्
सुग्रीवपुष्पकं नाम समानीय महारथम्
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् ॥ १० ॥
विश्वास-प्रस्तुतिः
दिव्यायुधैरुपेतं तं शङ्खचक्रगदादिभिः
वैनतेयपताकेन शोभितं देवदुर्जयम् ॥ ११ ॥
मूलम्
दिव्यायुधैरुपेतं तं शङ्खचक्रगदादिभिः
वैनतेयपताकेन शोभितं देवदुर्जयम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
अवनीं प्राप्य गोविन्दं प्रणम्य हरिसारथिः
प्रददौ स्यन्दनं शुभ्रं सायुधाश्वसमन्वितम् ॥ १२ ॥
मूलम्
अवनीं प्राप्य गोविन्दं प्रणम्य हरिसारथिः
प्रददौ स्यन्दनं शुभ्रं सायुधाश्वसमन्वितम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम्
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः ॥ १३ ॥
मूलम्
दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम्
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः ॥ १३ ॥
विश्वास-प्रस्तुतिः
चतुर्भुजं वपुर्भूत्वा शङ्खचक्रगदासिभृत्
किरीटी कुण्डली स्रग्वी सङ्ग्रामाभिमुखं ययौ ॥ १४ ॥
मूलम्
चतुर्भुजं वपुर्भूत्वा शङ्खचक्रगदासिभृत्
किरीटी कुण्डली स्रग्वी सङ्ग्रामाभिमुखं ययौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
बलदेवोऽपि मुशलं लाङ्गलं गृह्य वीर्यवान्
तत्सैन्यं हन्तुमारेभे महेश्वर इवापरः ॥ १५ ॥
मूलम्
बलदेवोऽपि मुशलं लाङ्गलं गृह्य वीर्यवान्
तत्सैन्यं हन्तुमारेभे महेश्वर इवापरः ॥ १५ ॥
विश्वास-प्रस्तुतिः
दारुकश्च रथं शीघ्रं नोदयामास तद्रणे
तृणगुल्मलताक्रान्ते काननेऽग्निमिवानिलः ॥ १६ ॥
मूलम्
दारुकश्च रथं शीघ्रं नोदयामास तद्रणे
तृणगुल्मलताक्रान्ते काननेऽग्निमिवानिलः ॥ १६ ॥
विश्वास-प्रस्तुतिः
ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा
तद्रथं छादयामासुर्जरासन्धस्य सैनिकाः ॥ १७ ॥
मूलम्
ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा
तद्रथं छादयामासुर्जरासन्धस्य सैनिकाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा ॥ १८ ॥
मूलम्
चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा ॥ १८ ॥
विश्वास-प्रस्तुतिः
ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः
चिच्छेद तानि सैन्यानि न प्राज्ञायत किञ्चन ॥ १९ ॥
मूलम्
ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः
चिच्छेद तानि सैन्यानि न प्राज्ञायत किञ्चन ॥ १९ ॥
विश्वास-प्रस्तुतिः
चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे ॥ २० ॥
मूलम्
चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे ॥ २० ॥
विश्वास-प्रस्तुतिः
केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः
लाङ्गलाग्रहतग्रीवा मुशलाहतमस्तकाः ॥ २१ ॥
मूलम्
केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः
लाङ्गलाग्रहतग्रीवा मुशलाहतमस्तकाः ॥ २१ ॥
विश्वास-प्रस्तुतिः
क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः
शङ्खं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् ॥ २२ ॥
मूलम्
क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः
शङ्खं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
शङ्खरावविनिर्भिन्नहृदयास्ते महाबलाः
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः ॥ २३ ॥
मूलम्
शङ्खरावविनिर्भिन्नहृदयास्ते महाबलाः
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अक्षौहिणीसहस्रं तु साश्वं सरथकुञ्जरम्
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् ॥ २४ ॥
मूलम्
अक्षौहिणीसहस्रं तु साश्वं सरथकुञ्जरम्
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः ॥ २५ ॥
मूलम्
निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः ॥ २५ ॥
विश्वास-प्रस्तुतिः
ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन्
सर्वमप्यवनीभारं विमुच्य धरणीधरः ॥ २६ ॥
मूलम्
ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन्
सर्वमप्यवनीभारं विमुच्य धरणीधरः ॥ २६ ॥
विश्वास-प्रस्तुतिः
संस्तूयमानस्त्रिदशैर्बभौ सङ्ग्राममूर्द्धनि
निहतं स्वबलं दृष्ट्वा जरासन्धोऽतिवीर्यवान् ॥ २७ ॥
मूलम्
संस्तूयमानस्त्रिदशैर्बभौ सङ्ग्राममूर्द्धनि
निहतं स्वबलं दृष्ट्वा जरासन्धोऽतिवीर्यवान् ॥ २७ ॥
विश्वास-प्रस्तुतिः
योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः
तयोर्युद्धमभूद्धोरं सङ्ग्रामेष्वनिवर्तिनोः ॥ २८ ॥
मूलम्
योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः
तयोर्युद्धमभूद्धोरं सङ्ग्रामेष्वनिवर्तिनोः ॥ २८ ॥
विश्वास-प्रस्तुतिः
रामो लाङ्गलमादाय रथं तस्य ससारथिम्
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् ॥ २९ ॥
मूलम्
रामो लाङ्गलमादाय रथं तस्य ससारथिम्
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
उद्यम्य मुशलं तूर्णं तं हन्तुमुपचक्रमे
प्राणसंशयमापन्नं जरासन्धं नृपोत्तमम् ॥ ३० ॥
मूलम्
उद्यम्य मुशलं तूर्णं तं हन्तुमुपचक्रमे
प्राणसंशयमापन्नं जरासन्धं नृपोत्तमम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
कृतं रामेण बलिना सिंहेनेव महागजम्
दृष्ट्वा कृष्णोग्रजं प्राह न हन्तव्य इति प्रभुः ॥ ३१ ॥
मूलम्
कृतं रामेण बलिना सिंहेनेव महागजम्
दृष्ट्वा कृष्णोग्रजं प्राह न हन्तव्य इति प्रभुः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
मोचयामास धर्मात्मा जरासन्धं महामतिः
विमुच्य कृष्णवाक्येन शत्रुं सङ्कर्षणोऽव्ययः ॥ ३२ ॥
मूलम्
मोचयामास धर्मात्मा जरासन्धं महामतिः
विमुच्य कृष्णवाक्येन शत्रुं सङ्कर्षणोऽव्ययः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सानुजो रथमारुह्य मथुरां प्रविवेश ह
स कालयवनं प्राप्य महावीर्यं बलान्वितम् ॥ ३३ ॥
मूलम्
सानुजो रथमारुह्य मथुरां प्रविवेश ह
स कालयवनं प्राप्य महावीर्यं बलान्वितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम्
दानवानां वधं चैव कंसस्य निधनं तथा ॥ ३४ ॥
मूलम्
पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम्
दानवानां वधं चैव कंसस्य निधनं तथा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अक्षौहिणीनां च वधं तथा स्वस्य पराजयम्
सर्वं निवेदयामास कृष्णस्य चरितं महत् ॥ ३५ ॥
मूलम्
अक्षौहिणीनां च वधं तथा स्वस्य पराजयम्
सर्वं निवेदयामास कृष्णस्य चरितं महत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ॥ ३६ ॥
मूलम्
तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
मगधाधिपतेस्तस्य सहायार्थं महाबलः
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ॥ ३७ ॥
मूलम्
मगधाधिपतेस्तस्य सहायार्थं महाबलः
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम्
सन्निवेश्य महासैन्यं रुरोध मथुरां पुरीम् ॥ ३८ ॥
मूलम्
बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम्
सन्निवेश्य महासैन्यं रुरोध मथुरां पुरीम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कृष्णोऽपि चिन्तयित्वाऽथ पौराणां कुशलं तदा
ययाचे सागरं भूमिं निवासार्थं जनस्य च ॥ ३९ ॥
मूलम्
कृष्णोऽपि चिन्तयित्वाऽथ पौराणां कुशलं तदा
ययाचे सागरं भूमिं निवासार्थं जनस्य च ॥ ३९ ॥
विश्वास-प्रस्तुतिः
त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ॥ ४० ॥
मूलम्
त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम्
नानामणिमयैर्दिव्यैर्गृहपङ्क्तिभिरावृताम् ॥ ४१ ॥
मूलम्
बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम्
नानामणिमयैर्दिव्यैर्गृहपङ्क्तिभिरावृताम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम्
असृजत्पुण्डरीकाक्षो यथेन्द्रस्यामरावतीम् ॥ ४२ ॥
मूलम्
उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम्
असृजत्पुण्डरीकाक्षो यथेन्द्रस्यामरावतीम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ॥ ४३ ॥
मूलम्
सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ॥ ४४ ॥
मूलम्
प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ॥ ४५ ॥
मूलम्
बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तस्मिन्प्रहृष्टाः सन्तस्थुर्दिवि देवगणा इव
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ ॥ ४६ ॥
मूलम्
तस्मिन्प्रहृष्टाः सन्तस्थुर्दिवि देवगणा इव
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ ॥ ४६ ॥
विश्वास-प्रस्तुतिः
विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा
रामो लाङ्गलमादाय मुशलं च महारथः ॥ ४७ ॥
मूलम्
विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा
रामो लाङ्गलमादाय मुशलं च महारथः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
जघान समरे क्रुद्धो यवनानां महद्बलम्
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ॥ ४८ ॥
मूलम्
जघान समरे क्रुद्धो यवनानां महद्बलम्
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः
निहतं स्वबलं दृष्ट्वा स कालयवनो बली ॥ ४९ ॥
मूलम्
निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः
निहतं स्वबलं दृष्ट्वा स कालयवनो बली ॥ ४९ ॥
विश्वास-प्रस्तुतिः
युयुधे वासुदेवेन गदया यवनेश्वरः
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५० 6.246.50
विमुखः प्राद्रवत्तस्मात्सङ्ग्रामात्कमलेक्षणः
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ॥ ५१ ॥
मूलम्
युयुधे वासुदेवेन गदया यवनेश्वरः
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५० 6.246.50
विमुखः प्राद्रवत्तस्मात्सङ्ग्रामात्कमलेक्षणः
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः
तत्र प्रसुप्तो राजाऽसौ मुचुकुन्दो महामुनिः ॥ ५२ ॥
मूलम्
वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः
तत्र प्रसुप्तो राजाऽसौ मुचुकुन्दो महामुनिः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः
यवनोऽपि महावीरो गदामुद्यम्य पाणिना ॥ ५३ ॥
मूलम्
अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः
यवनोऽपि महावीरो गदामुद्यम्य पाणिना ॥ ५३ ॥
विश्वास-प्रस्तुतिः
कृष्णं हन्तु समारब्धो गुहां तां प्रविवेश ह
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ॥ ५४ ॥
मूलम्
कृष्णं हन्तु समारब्धो गुहां तां प्रविवेश ह
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
पादेन ताडयामास मुचुकुन्दं महामुनिम्
ततः प्रबुद्धो भगवान्मुचुकुन्दो महामुनिः ॥ ५५ ॥
मूलम्
पादेन ताडयामास मुचुकुन्दं महामुनिम्
ततः प्रबुद्धो भगवान्मुचुकुन्दो महामुनिः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
क्रोधात्संरक्तनयनो हुङ्कारं कृतवानसौ
तस्य हुङ्कारशब्देन तथा क्रोधनिरीक्षणात् ॥ ५६ ॥
मूलम्
क्रोधात्संरक्तनयनो हुङ्कारं कृतवानसौ
तस्य हुङ्कारशब्देन तथा क्रोधनिरीक्षणात् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ॥ ५७ ॥
मूलम्
निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
नीलोत्पलदलश्यामः पुण्डरीकनिभेक्षणः
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ॥ ५८ ॥
मूलम्
नीलोत्पलदलश्यामः पुण्डरीकनिभेक्षणः
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम्
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ॥ ५९ ॥
मूलम्
दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम्
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
पुलकाङ्कितसर्वाङ्गः सानन्दाश्रुजलाकुलः
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ॥ ६० ॥
मूलम्
पुलकाङ्कितसर्वाङ्गः सानन्दाश्रुजलाकुलः
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ॥ ६० ॥
विश्वास-प्रस्तुतिः
मुचुकुन्द उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर
अद्य मे सफलं जन्म जीवितं सफलं मम ॥ ६१ ॥
मूलम्
मुचुकुन्द उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर
अद्य मे सफलं जन्म जीवितं सफलं मम ॥ ६१ ॥
विश्वास-प्रस्तुतिः
नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे
दामोदराय देवाय तेजसां निधये नमः ॥ ६२ ॥
मूलम्
नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे
दामोदराय देवाय तेजसां निधये नमः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
अधोक्षजाय हरये नृसिंहवपुषे नमः
राघवाय नमस्तुभ्यं पुण्डरीकेक्षणाय च ॥ ६३ ॥
मूलम्
अधोक्षजाय हरये नृसिंहवपुषे नमः
राघवाय नमस्तुभ्यं पुण्डरीकेक्षणाय च ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अच्युतायाविकाराय तथानन्ताय ते नमः
गोविन्दाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ॥ ६४ ॥
मूलम्
अच्युतायाविकाराय तथानन्ताय ते नमः
गोविन्दाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
नारायणाय श्रीशाय कृष्णाय परमात्मने
मुकुन्दाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥ ६५ ॥
मूलम्
नारायणाय श्रीशाय कृष्णाय परमात्मने
मुकुन्दाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
नमः परमकल्याण नमस्ते परमात्मने
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ६६ ॥
मूलम्
नमः परमकल्याण नमस्ते परमात्मने
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
महेश्वर उवाच-
एवं स्तुत्वा तु गोविन्दं प्रणनाम पुनः पुनः
सन्तुष्टो भगवान्प्राह मुचुकुन्दं महामुनिम् ॥ ६७ ॥
मूलम्
महेश्वर उवाच-
एवं स्तुत्वा तु गोविन्दं प्रणनाम पुनः पुनः
सन्तुष्टो भगवान्प्राह मुचुकुन्दं महामुनिम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ॥ ६८ ॥
मूलम्
श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्
राजा तु मानुषं रूपं विहायाथ महामतिः ॥ ६९ ॥
मूलम्
तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्
राजा तु मानुषं रूपं विहायाथ महामतिः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
समानं रूपमास्थाय देवस्य परमात्मनः
वैनतेयं समारुह्य शाश्वतं पदमाविशत् ॥ ७० ॥
मूलम्
समानं रूपमास्थाय देवस्य परमात्मनः
वैनतेयं समारुह्य शाश्वतं पदमाविशत् ॥ ७० ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमाहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुन्दमोक्षोनाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः २४६