श्रीरुद्र उवाच-
विश्वास-प्रस्तुतिः
हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ
दितिपुत्रौ महावीर्य्यौ सर्वदैत्यपती उभौ ॥ १ ॥
मूलम्
हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ
दितिपुत्रौ महावीर्य्यौ सर्वदैत्यपती उभौ ॥ १ ॥
विश्वास-प्रस्तुतिः
नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ
तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ ॥ २ ॥
मूलम्
नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ
तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ ॥ २ ॥
विश्वास-प्रस्तुतिः
वारयामासतुर्देवि हरिसन्दर्शनोत्सुकान्
तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ ॥ ३ ॥
मूलम्
वारयामासतुर्देवि हरिसन्दर्शनोत्सुकान्
तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ ॥ ३ ॥
विश्वास-प्रस्तुतिः
सनकादय ऊचुः-
उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किङ्करौ
रुद्र उवाच-
इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः ॥ ४ ॥
मूलम्
सनकादय ऊचुः-
उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किङ्करौ
रुद्र उवाच-
इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः ॥ ४ ॥
विश्वास-प्रस्तुतिः
देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि ॥ ५ ॥
मूलम्
देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि ॥ ५ ॥
विश्वास-प्रस्तुतिः
तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः
भगवानुवाच-
कृतवन्तौ महावीर्य्यावपराधं महात्मनाम् ॥ ६ ॥
मूलम्
तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः
भगवानुवाच-
कृतवन्तौ महावीर्य्यावपराधं महात्मनाम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ
दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ ॥ ७ ॥
मूलम्
नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ
दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ ॥ ७ ॥
विश्वास-प्रस्तुतिः
अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा
रुद्र उवाच-
इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम् ॥ ८ ॥
मूलम्
अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा
रुद्र उवाच-
इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
जयविजयावूचतुः
चिरकालं महीं गन्तुं न समर्थौ स्व मानद
तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे ॥ ९ ॥
मूलम्
जयविजयावूचतुः
चिरकालं महीं गन्तुं न समर्थौ स्व मानद
तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे ॥ ९ ॥
विश्वास-प्रस्तुतिः
देवत्व यैव निहतो प्राप्स्यावो भवदन्तिकम्
रुद्र उवाच-
इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ ॥ १० ॥
मूलम्
देवत्व यैव निहतो प्राप्स्यावो भवदन्तिकम्
रुद्र उवाच-
इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ ॥ १० ॥
विश्वास-प्रस्तुतिः
कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः ॥ ११ ॥
मूलम्
कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः ॥ ११ ॥
विश्वास-प्रस्तुतिः
उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ
अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः ॥ १२ ॥
मूलम्
उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ
अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम्
ससागरां द्वीपयुतां सर्वप्राणिसमन्विताम् ॥ १३ ॥
मूलम्
उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम्
ससागरां द्वीपयुतां सर्वप्राणिसमन्विताम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम्
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः ॥ १४ ॥
मूलम्
उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम्
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः ॥ १४ ॥
विश्वास-प्रस्तुतिः
शरणं प्रययुर्देवं नारायणमनामयम्
ततस्तदद्भुतं ज्ञात्वा शङ्खचक्रगदाधरः ॥ १५ ॥
मूलम्
शरणं प्रययुर्देवं नारायणमनामयम्
ततस्तदद्भुतं ज्ञात्वा शङ्खचक्रगदाधरः ॥ १५ ॥
विश्वास-प्रस्तुतिः
वाराहरूपमास्थाय विश्वरूपं जनार्दनः
अनादिमध्यान्तवपुः सर्वदेवमयो विभुः ॥ १६ ॥
मूलम्
वाराहरूपमास्थाय विश्वरूपं जनार्दनः
अनादिमध्यान्तवपुः सर्वदेवमयो विभुः ॥ १६ ॥
विश्वास-प्रस्तुतिः
विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः
दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः ॥ १७ ॥
मूलम्
विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः
दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः ॥ १७ ॥
विश्वास-प्रस्तुतिः
सञ्चूर्णितमहागात्रो ममार दितिजाधमः
पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् ॥ १८ ॥
मूलम्
सञ्चूर्णितमहागात्रो ममार दितिजाधमः
पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
संस्थाप्य धारयामास शेषे कूर्मवपुस्तदा
तं दृष्ट्वा देवताः सर्वे क्रोडरूपं महाहरिम्
तुष्टुवुर्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः ॥ १९ ॥
मूलम्
संस्थाप्य धारयामास शेषे कूर्मवपुस्तदा
तं दृष्ट्वा देवताः सर्वे क्रोडरूपं महाहरिम्
तुष्टुवुर्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः ॥ १९ ॥
विश्वास-प्रस्तुतिः
देवा ऊचुः-
नमो यज्ञवराहाय नमस्ते शतबाहवे
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे ॥ २० ॥
मूलम्
देवा ऊचुः-
नमो यज्ञवराहाय नमस्ते शतबाहवे
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे ॥ २० ॥
विश्वास-प्रस्तुतिः
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे ॥ २१ ॥
मूलम्
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे ॥ २१ ॥
विश्वास-प्रस्तुतिः
भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः ॥ २२ ॥
मूलम्
भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः ॥ २२ ॥
विश्वास-प्रस्तुतिः
ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च ॥ २३ ॥
मूलम्
ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च ॥ २३ ॥
विश्वास-प्रस्तुतिः
नमस्ते वेदवेदाङ्ग साङ्गोपाङ्गाय ते नमः
गोविन्दाय नमस्तुभ्यमनादिनिधनाय च ॥ २४ ॥
मूलम्
नमस्ते वेदवेदाङ्ग साङ्गोपाङ्गाय ते नमः
गोविन्दाय नमस्तुभ्यमनादिनिधनाय च ॥ २४ ॥
विश्वास-प्रस्तुतिः
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे
श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः ॥ २५ ॥
मूलम्
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे
श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः ॥ २५ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम्
अर्च्चयामासुरात्मेशं गन्धपुष्पादिभिर्हरिम् ॥ २६ ॥
मूलम्
रुद्र उवाच-
इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम्
अर्च्चयामासुरात्मेशं गन्धपुष्पादिभिर्हरिम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ
गन्धर्वैरप्सरोभिश्च गायमानो मुदा हरिः ॥ २७ ॥
मूलम्
समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ
गन्धर्वैरप्सरोभिश्च गायमानो मुदा हरिः ॥ २७ ॥
विश्वास-प्रस्तुतिः
महर्षिभिः स्तूयमानस्तत्रैवान्तरधीयत
एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान् ॥ २८ ॥
मूलम्
महर्षिभिः स्तूयमानस्तत्रैवान्तरधीयत
एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान् ॥ २८ ॥
विश्वास-प्रस्तुतिः
ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम्
एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः
नारसिंहं तथा वक्ष्ये शृणु देवि वरानने ॥ २९ ॥
मूलम्
ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम्
एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः
नारसिंहं तथा वक्ष्ये शृणु देवि वरानने ॥ २९ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
वराहावतारकथनन्नाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः २३७