मोहशास्त्राणि
पार्वत्युवाच-
विश्वास-प्रस्तुतिः
तामसानि च शास्त्राणि
समाचक्ष्व ममानघ
सम्प्रोक्तानि च तैर् विप्रैर्
भगवद्-भक्ति-वर्जितैः
तेषां नामानि क्रमशः
समाचक्ष्व सुरेश्वर ॥ १ ॥
मूलम्
तामसानि च शास्त्राणि समाचक्ष्व ममानघ
सम्प्रोक्तानिच तैर्विप्रैर्भगवद्भक्तिवर्जितैः
तेषां नामानि क्रमशः समाचक्ष्व सुरेश्वर ॥ १ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि
तामसानि यथाक्रमम् ॥ २ ॥
मूलम्
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तेषां स्मरणमात्रेण
मोहः स्याज् ज्ञानिनामपि
प्रथमं हि मयैवोक्तं
शैवं पाशुपतादिकम् ॥ ३ ॥
मूलम्
तेषां स्मरणमात्रेण मोहः स्याज्ज्ञानिनामपि
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
मच्-छक्त्य्-आवेशितैर् विप्रैः
प्रोक्तानि च ततः शृणु
कणादेन तु सम्प्रोक्तं
शास्त्रं वैशेषिकं महत् ॥ ४ ॥
मूलम्
मच्छक्त्यावेशितैर्विप्रैः प्रोक्तानि च ततः शृणु
कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
गौतमेन तथा न्यायं
साङ्ख्यं तु कपिलेन वै
धिषणेन तथा प्रोक्तं
चार्वाकम् अतिगर्हितम् ॥ ५ ॥
मूलम्
गौतमेन तथा न्यायं साङ्ख्यं तु कपिलेन वै
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
दैत्यानां नाशनार्थाय
विष्णुना बुद्ध-रूपिणा
बौद्धशास्त्रम् असत् प्रोक्तं
नग्न-नीलपटादिकम् ॥ ६ ॥
मूलम्
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा
बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् ॥ ६ ॥
मायावादः
विश्वास-प्रस्तुतिः
मायावादम् असच्छास्त्रं
प्रच्छन्नं बौद्धम् उच्यते
मयैव कथितं देवि
कलौ ब्राह्मण-रूपिणा ॥ ७ ॥
मूलम्
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धम् उच्यते
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ॥ ७ ॥
विश्वास-प्रस्तुतिः
अपार्थं श्रुति-वाक्यानां
दर्शयन् लोक-गर्हितम्
स्व-कर्म-रूपं त्याज्यत्वम्
अत्रैव प्रतिपाद्यते ॥ ८ ॥
मूलम्
अपार्थं श्रुतिवाक्यानां दर्शयन्लोकगर्हितम्
स्वकर्मरूपं त्याज्यत्वमत्रैव प्रतिपाद्यते ॥ ८ ॥
विश्वास-प्रस्तुतिः
सर्वकर्म-परिभ्रष्टैर्
वैधर्मत्वं तद् उच्यते
परेश-जीव-पारैक्यं
मया तु प्रतिपाद्यते ॥ ९ ॥
मूलम्
सर्वकर्मपरिभ्रष्टैर्वैधर्मत्वं तदुच्यते
परेशजीवपारैक्यं मया तु प्रतिपाद्यते ॥ ९ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणोस्य स्वयं रूपं
निर्गुणं वक्ष्यते मया
सर्वस्य जगतोऽप्य् अत्र
मोहनार्थं कलौ युगे ॥ १० ॥
मूलम्
ब्रह्मणोस्य स्वयं रूपं निर्गुणं वक्ष्यते मया
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे ॥ १० ॥
विश्वास-प्रस्तुतिः
वेदार्थवन् महाशास्त्रं
मायया यद् अवैदिकम्
मयैव कल्पितं देवि
जगतां नाशकारणात् ॥ ११ ॥
मूलम्
वेदार्थवन्महाशास्त्रं मायया यदवैदिकम्
मयैव कल्पितं देवि जगतां नाशकारणात् ॥ ११ ॥
विश्वास-प्रस्तुतिः
मद्-आज्ञया जैमिनिना
पूर्वं वेदम् अपार्थकम्
निरीश्वरेण वादेन
कृतं शास्त्रं महत्तरम् ॥ १२ ॥
मूलम्
मदाज्ञया जैमिनिना पूर्वं वेदमपार्थकम्
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ १२ ॥
तामस-पुराणानि
विश्वास-प्रस्तुतिः
शास्त्राणि चैव गिरिजे
तामसानि निबोध मे
पुराणानि च वक्ष्यामि
तामसानि यथाक्रमात् ॥ १३ ॥
मूलम्
शास्त्राणि चैव गिरिजे तामसानि निबोध मे
पुराणानि च वक्ष्यामि तामसानि यथाक्रमात् ॥ १३ ॥
विश्वास-प्रस्तुतिः
ब्राह्मं पाद्मं वैष्णवं च
शैवं भागवतं तथा
तथैव नारदीयं तु
मार्कण्डेयन्तु सप्तमम् ॥ १४ ॥
मूलम्
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा
तथैव नारदीयं तु मार्कण्डेयन्तु सप्तमम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतम् ॥ १५ ॥
मूलम्
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
द्वादशं च वराहं च
वामनं च त्रयोदशम्
कौर्मं चतुर्दशं प्रोक्तं
मात्स्यं पञ्चदशं स्मृतम् ॥ १६ ॥
मूलम्
द्वादशं च वराहं च वामनं च त्रयोदशम्
कौर्मं चतुर्दशं प्रोक्तं मात्स्यं पञ्चदशं स्मृतम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
षोडशं गारुडं प्रोक्तं
स्कन्दं सप्तदशं स्मृतम्
अष्टादशं तु ब्रह्माण्डं
पुराणानि यथाक्रमम् ॥ १७ ॥
मूलम्
षोडशं गारुडं प्रोक्तं स्कन्दं सप्तदशं स्मृतम्
अष्टादशं तु ब्रह्माण्डं पुराणानि यथाक्रमम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
मात्स्यं कौर्मं तथा लैङ्गं
शैवं स्कान्दं तथैव च
आग्नेयं च षड् एतानि
तामसानि निबोध मे ॥ १८ ॥
मूलम्
मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च
आग्नेयं च षडेतानि तामसानि निबोध मे ॥ १८ ॥
विश्वास-प्रस्तुतिः
वैष्णवं नारदीयं च
तथा भागवतं शुभम्
गारुडं च तथा पाद्मं
वाराहं शुभदर्शने ॥ १९ ॥
मूलम्
वैष्णवं नारदीयं च तथा भागवतं शुभम्
गारुडं च तथा पाद्मं वाराहं शुभदर्शने ॥ १९ ॥
विश्वास-प्रस्तुतिः
सात्विकानि पुराणानि
विज्ञेयानि शुभानि वै
ब्रह्माण्डं ब्रह्मवैवर्त्तं
मार्कण्डेयं तथैव च ॥ २० ॥
मूलम्
सात्विकानि पुराणानि विज्ञेयानि शुभानि वै
ब्रह्माण्ड ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव च ॥ २० ॥
विश्वास-प्रस्तुतिः
भविष्यं वामनं ब्राह्मं
राजसानि निबोध मे
सात्विका मोक्षदाः प्रोक्ता
राजसाः सर्वदा शुभाः ॥ २१ ॥
मूलम्
भविष्यं वामनं ब्राह्मं राजसानि निबोध मे
सात्विका मोक्षदाः प्रोक्ता राजसाः सर्वदा शुभाः ॥ २१ ॥
स्मृतयः
विश्वास-प्रस्तुतिः
तथैव तामसा देवि
निरय(=नरक)-प्राप्तिहेतवः
तथैव स्मृतयः प्रोक्ता
ऋषिभिस् त्रिगुणान्विताः ॥ २२ ॥
मूलम्
तथैव तामसा देवि निरयप्राप्तिहेतवः
तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः ॥ २२ ॥
विश्वास-प्रस्तुतिः
सात्विका राजसाश्चैव
तामसा शुभदर्शने
वासिष्ठं चैव हारीतं
व्यासं पाराशरं तथा ॥ २३ ॥
मूलम्
सात्विका राजसाश्चैव तामसा शुभदर्शने
वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा ॥ २३ ॥
विश्वास-प्रस्तुतिः
भारद्वाजं काश्यपं च
सात्विका मुक्तिदाः शुभाः
याज्ञवल्क्यं तथात्रेयं
तैत्तिरं दाक्षमेव च ॥ २४ ॥
मूलम्
भारद्वाजं काश्यपं च सात्विका मुक्तिदाः शुभाः
याज्ञवल्क्यं तथात्रेयं तैत्तिरं दाक्षमेव च ॥ २४ ॥
विश्वास-प्रस्तुतिः
कात्यायनं वैष्णवं च
राजसां स्वर्गदाः शुभाः
गौतमं बार्हस्पत्यं च
सांवर्त्तं च यमं स्मृतम् ॥ २५ ॥
मूलम्
कात्यायनं वैष्णवं च राजसां स्वर्गदाः शुभाः
गौतमं बार्हस्पत्यं च सांवर्त्तं च यमं स्मृतम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
साख्यं (/शाम्भम्) चौशनसं चेति
तामसा निरयप्रदाः
मूलम्
साख्यं चौशनसं चेति तामसा निरयप्रदाः
विश्वास-प्रस्तुतिः
किमत्र बहुनोक्तेन
पुराणेषु स्मृतिष्वपि ॥ २६ ॥
तामसा नरकायैव
वर्जयेत् तान् विचक्षणः
मूलम्
किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि ॥ २६ ॥
तामसा नरकायैव वर्जयेत्तान्विचक्षणः
उपसंहारः
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं
प्रसङ्गाच् छुभदर्शनम्
शेषां च प्रभवावस्थां
हरेर्वक्ष्यामि ते शृणु ॥ २७ ॥
मूलम्
एतत्ते सर्वमाख्यातं प्रसङ्गाच्छुभदर्शनम्
शेषां च प्रभवावस्थां हरेर्वक्ष्यामि ते शृणु ॥ २७ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे तामसशास्त्रकथनन्नाम षट्त्रिंशदधिकद्विशततमोऽध्यायः २३६