शङ्कर उवाच-
विश्वास-प्रस्तुतिः
ततः सुरगणाः सर्वे दानवाद्या महाबलाः
उत्पाट्य मन्दरं शैलं चिक्षिपुः पयसान्निधौ ॥ १ ॥
मूलम्
ततः सुरगणाः सर्वे दानवाद्या महाबलाः
उत्पाट्य मन्दरं शैलं चिक्षिपुः पयसान्निधौ ॥ १ ॥
विश्वास-प्रस्तुतिः
ततो नारायणः श्रीमान्भगवान्भूतभावनः
कूर्मरूपेण तं शैलं दधारामितविक्रमः ॥ २ ॥
मूलम्
ततो नारायणः श्रीमान्भगवान्भूतभावनः
कूर्मरूपेण तं शैलं दधारामितविक्रमः ॥ २ ॥
विश्वास-प्रस्तुतिः
अनादिमध्यान्तवपुर्विश्वरूपः सनातनः
अधारयद्गिरिवरं सम्पूज्यो जगदीश्वरः ॥ ३ ॥
मूलम्
अनादिमध्यान्तवपुर्विश्वरूपः सनातनः
अधारयद्गिरिवरं सम्पूज्यो जगदीश्वरः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तथैकेन भुजेनैव ईश्वरः सर्वगोऽव्ययः
ततो देवासुराः सर्वे ममन्थुः क्षीरसागरम् ॥ ४ ॥
मूलम्
तथैकेन भुजेनैव ईश्वरः सर्वगोऽव्ययः
ततो देवासुराः सर्वे ममन्थुः क्षीरसागरम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
सर्प्पराजेन संवेष्ट्य घर्घरं मन्दराचलम्
मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलैः ॥ ५ ॥
मूलम्
सर्प्पराजेन संवेष्ट्य घर्घरं मन्दराचलम्
मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलैः ॥ ५ ॥
विश्वास-प्रस्तुतिः
उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयः
उपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ॥ ६ ॥
मूलम्
उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयः
उपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ॥ ६ ॥
विश्वास-प्रस्तुतिः
सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाः
एकादश्यां तु शुद्धायां मथ्यमाने महाम्बुधौ ॥ ७ ॥
मूलम्
सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाः
एकादश्यां तु शुद्धायां मथ्यमाने महाम्बुधौ ॥ ७ ॥
विश्वास-प्रस्तुतिः
उपोष्य ऋषयः सर्वे जप्तं श्रीमन्त्रमुत्तमम्
काङ्क्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिम् ॥ ८ ॥
मूलम्
उपोष्य ऋषयः सर्वे जप्तं श्रीमन्त्रमुत्तमम्
काङ्क्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
ध्यात्वा समर्च्चयामासुर्द्विजाग्र्या मुनिसत्तमाः
ततस्तस्मिन्मुहूर्ते तु मथ्यमाने महाम्बुधौ ॥ ९ ॥
मूलम्
ध्यात्वा समर्च्चयामासुर्द्विजाग्र्या मुनिसत्तमाः
ततस्तस्मिन्मुहूर्ते तु मथ्यमाने महाम्बुधौ ॥ ९ ॥
विश्वास-प्रस्तुतिः
समभूत्तत्र प्रथमं कालकूटं महाविषम्
महापीडं महाघोरं संवर्ताग्निसमप्रभम् ॥ १० ॥
मूलम्
समभूत्तत्र प्रथमं कालकूटं महाविषम्
महापीडं महाघोरं संवर्ताग्निसमप्रभम् ॥ १० ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाः
ततस्तान्विद्रुतान्दृष्ट्वा भयार्त्तान्सुरसत्तमान् ॥ ११ ॥
मूलम्
दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाः
ततस्तान्विद्रुतान्दृष्ट्वा भयार्त्तान्सुरसत्तमान् ॥ ११ ॥
विश्वास-प्रस्तुतिः
ततस्तानब्रुवं वाक्यमहं तत्र शुभेक्षणे
भोभो देवगणाः सर्वैर्न भेतव्यं विषं प्रति ॥ १२ ॥
मूलम्
ततस्तानब्रुवं वाक्यमहं तत्र शुभेक्षणे
भोभो देवगणाः सर्वैर्न भेतव्यं विषं प्रति ॥ १२ ॥
विश्वास-प्रस्तुतिः
अहमाहारयिष्यामि कालकूटं महाविषम्
इत्युक्तास्ते मया सर्वे देवा इन्द्र पुरोगमाः ॥ १३ ॥
मूलम्
अहमाहारयिष्यामि कालकूटं महाविषम्
इत्युक्तास्ते मया सर्वे देवा इन्द्र पुरोगमाः ॥ १३ ॥
विश्वास-प्रस्तुतिः
साधुसाध्विति वाक्यैर्मां तुष्टुवुः प्रणता भृशम्
तद्दृष्ट्वा मेघसङ्काशं प्रादुर्भूतं महाविषम् ॥ १४ ॥
मूलम्
साधुसाध्विति वाक्यैर्मां तुष्टुवुः प्रणता भृशम्
तद्दृष्ट्वा मेघसङ्काशं प्रादुर्भूतं महाविषम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
ध्यात्वा नारायणं देवं हृदये गरुडध्वजम्
उदयादित्यसङ्काशं शङ्खचक्रगदाधरम् ॥ १५ ॥
मूलम्
ध्यात्वा नारायणं देवं हृदये गरुडध्वजम्
उदयादित्यसङ्काशं शङ्खचक्रगदाधरम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
श्रीभूमिसहितं देवं तप्तकाञ्चनकुण्डलम्
एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् ॥ १६ ॥
मूलम्
श्रीभूमिसहितं देवं तप्तकाञ्चनकुण्डलम्
एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
नामरूपं महामन्त्रं जप्त्वा लक्ष्म्यासमन्वितम्
तद्विषं तु महाघोरमाद्यं सर्वभयङ्करम् ॥ १७ ॥
मूलम्
नामरूपं महामन्त्रं जप्त्वा लक्ष्म्यासमन्वितम्
तद्विषं तु महाघोरमाद्यं सर्वभयङ्करम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै
विषं तदभवज्जीर्णं लोकसंहारकारकम् ॥ १८ ॥
मूलम्
नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै
विषं तदभवज्जीर्णं लोकसंहारकारकम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
अच्युतानन्त गोविन्द इति नामत्रयं हरेः
यो जपेत्प्रयतोभक्त्या प्रणवाद्यं नमोन्तकम् ॥ १९ ॥
मूलम्
अच्युतानन्त गोविन्द इति नामत्रयं हरेः
यो जपेत्प्रयतोभक्त्या प्रणवाद्यं नमोन्तकम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तस्य मृत्युभयं नास्ति विषरोगाग्निजं महत्
नामत्रयं महामन्त्रं जपेद्यः प्रयतात्मवान् ॥ २० ॥
मूलम्
तस्य मृत्युभयं नास्ति विषरोगाग्निजं महत्
नामत्रयं महामन्त्रं जपेद्यः प्रयतात्मवान् ॥ २० ॥
विश्वास-प्रस्तुतिः
कालमृत्युभयं चापि तस्य नास्ति किमन्यतः
इति नामत्रयेणैव पीतं देवि मया विषम् ॥ २१ ॥
मूलम्
कालमृत्युभयं चापि तस्य नास्ति किमन्यतः
इति नामत्रयेणैव पीतं देवि मया विषम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताः
मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम्
तस्मिन्प्रमथ्यमाने तु मया देवैश्च भामिनि ॥ २२ ॥
मूलम्
ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताः
मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम्
तस्मिन्प्रमथ्यमाने तु मया देवैश्च भामिनि ॥ २२ ॥
विश्वास-प्रस्तुतिः
ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससा वृता
उत्पन्ना साऽब्रवीद्देवान्किङ्कर्त्तव्यं मयेति वै ॥ २३ ॥
मूलम्
ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससा वृता
उत्पन्ना साऽब्रवीद्देवान्किङ्कर्त्तव्यं मयेति वै ॥ २३ ॥
विश्वास-प्रस्तुतिः
तामब्रुवंस्तु ते देवीं सर्वदेवगणा भृशम्
देवा ऊचुः
येषां गृहान्तरे रम्ये कलहः सम्प्रवर्त्तते ॥ २४ ॥
मूलम्
तामब्रुवंस्तु ते देवीं सर्वदेवगणा भृशम्
देवा ऊचुः
येषां गृहान्तरे रम्ये कलहः सम्प्रवर्त्तते ॥ २४ ॥
विश्वास-प्रस्तुतिः
तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विता
परुषं भाषणं नित्यं वदन्त्यनृतवादिनः ॥ २५ ॥
मूलम्
तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विता
परुषं भाषणं नित्यं वदन्त्यनृतवादिनः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सन्ध्याकाले तु ये पापाः स्वपन्ति मलचेतसः
तेषां वेश्मनि सन्तिष्ठ दुःखदारिद्र्यदायिनी ॥ २६ ॥
मूलम्
सन्ध्याकाले तु ये पापाः स्वपन्ति मलचेतसः
तेषां वेश्मनि सन्तिष्ठ दुःखदारिद्र्यदायिनी ॥ २६ ॥
विश्वास-प्रस्तुतिः
कपालकेशभस्मास्थि तुषाङ्गारानि यत्र तु
तत्र ते सततं स्थानं भविष्यति न संशयः ॥ २७ ॥
मूलम्
कपालकेशभस्मास्थि तुषाङ्गारानि यत्र तु
तत्र ते सततं स्थानं भविष्यति न संशयः ॥ २७ ॥
विश्वास-प्रस्तुतिः
यस्यवेश्म कपालास्थि भस्मकेशादि चिह्नितम्
तत्र वसाशुभे नित्यं कलिना सह नित्यशः ॥ २८ ॥
मूलम्
यस्यवेश्म कपालास्थि भस्मकेशादि चिह्नितम्
तत्र वसाशुभे नित्यं कलिना सह नित्यशः ॥ २८ ॥
विश्वास-प्रस्तुतिः
अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्मतिः
तं भजस्व महादेवि कलुषेण भृशं वृतम् ॥ २९ ॥
मूलम्
अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्मतिः
तं भजस्व महादेवि कलुषेण भृशं वृतम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
तुषाङ्गारकपालाश्मवालुका वस्त्र चर्मभिः
दन्तधावनकर्तारो भविष्यन्ति नराधमाः ॥ ३० ॥
मूलम्
तुषाङ्गारकपालाश्मवालुका वस्त्र चर्मभिः
दन्तधावनकर्तारो भविष्यन्ति नराधमाः ॥ ३० ॥
विश्वास-प्रस्तुतिः
रमस्व कलिना देवि तेषां वेश्मसु नित्यशः
तिलपिष्टं कलञ्जं च कलिगं शिग्रु गृञ्जनम् ॥ ३१ ॥
मूलम्
रमस्व कलिना देवि तेषां वेश्मसु नित्यशः
तिलपिष्टं कलञ्जं च कलिगं शिग्रु गृञ्जनम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
छत्राकं विड्वराहं च बिल्वं कोशातकीफलम्
अलाबुं च पलाण्डुं च ये खादन्ति नराधमाः
तेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा ॥ ३२ ॥
मूलम्
छत्राकं विड्वराहं च बिल्वं कोशातकीफलम्
अलाबुं च पलाण्डुं च ये खादन्ति नराधमाः
तेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
इत्यादिश्य सुराः सर्वे ज्येष्ठां च कलिवल्लभाम्
पुनश्च मन्थनं चक्रुः क्षीराब्धिं सुसमाहिताः ॥ ३३ ॥
मूलम्
रुद्र उवाच-
इत्यादिश्य सुराः सर्वे ज्येष्ठां च कलिवल्लभाम्
पुनश्च मन्थनं चक्रुः क्षीराब्धिं सुसमाहिताः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततश्च वारुणी देवी समुत्पन्ना शुभानने
अनन्तो नागराजोऽथ तां जग्राह सुलोचनाम् ॥ ३४ ॥
मूलम्
ततश्च वारुणी देवी समुत्पन्ना शुभानने
अनन्तो नागराजोऽथ तां जग्राह सुलोचनाम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ततः सुरा समुत्पन्ना सर्वाभरणभूषिता
वैनतेयस्य भार्याभूत्सर्वलक्षणशोभिता ॥ ३५ ॥
मूलम्
ततः सुरा समुत्पन्ना सर्वाभरणभूषिता
वैनतेयस्य भार्याभूत्सर्वलक्षणशोभिता ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ततोऽप्सरोगणा दिव्या गन्धर्वाश्च महौजसः
जज्ञिरे रूपसम्पन्ना मधुगायनतत्पराः ॥ ३६ ॥
मूलम्
ततोऽप्सरोगणा दिव्या गन्धर्वाश्च महौजसः
जज्ञिरे रूपसम्पन्ना मधुगायनतत्पराः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः
धन्वन्तरिः पारिजातं सुरभिः सर्वकामधुक् ॥ ३७ ॥
मूलम्
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः
धन्वन्तरिः पारिजातं सुरभिः सर्वकामधुक् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसः
ततः प्रभातसमये द्वादश्यामुदिते रवौ ॥ ३८ ॥
मूलम्
एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसः
ततः प्रभातसमये द्वादश्यामुदिते रवौ ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मथ्यमाने पुनस्तस्मिन्देवैरिन्द्र पुरोगमैः
ततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः ॥ ३९ ॥
मूलम्
मथ्यमाने पुनस्तस्मिन्देवैरिन्द्र पुरोगमैः
ततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभा
बालार्ककोटिसङ्काशा कनकाङ्गदभूषिता ॥ ४० ॥
मूलम्
उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभा
बालार्ककोटिसङ्काशा कनकाङ्गदभूषिता ॥ ४० ॥
विश्वास-प्रस्तुतिः
हेमाम्बुजसमासीना सर्वलक्षणशोभिता
पद्मपत्त्रविशालाक्षी नीलकुञ्चितमूर्द्धजा ॥ ४१ ॥
मूलम्
हेमाम्बुजसमासीना सर्वलक्षणशोभिता
पद्मपत्त्रविशालाक्षी नीलकुञ्चितमूर्द्धजा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
दिव्यचन्दनलिप्ताङ्गी दित्यपुष्पैरलङ्कृता
नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ॥ ४२ ॥
मूलम्
दिव्यचन्दनलिप्ताङ्गी दित्यपुष्पैरलङ्कृता
नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तनुमध्या जगद्धात्री पीनोन्नतपयोधरा
चतुर्हस्ता विशालाक्षी पूर्णेन्दुसदृशानना ॥ ४३ ॥
मूलम्
तनुमध्या जगद्धात्री पीनोन्नतपयोधरा
चतुर्हस्ता विशालाक्षी पूर्णेन्दुसदृशानना ॥ ४३ ॥
विश्वास-प्रस्तुतिः
वसुपात्रं मातुलुङ्गं स्वर्णपद्मयुगं शुभम्
विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ॥ ४४ ॥
मूलम्
वसुपात्रं मातुलुङ्गं स्वर्णपद्मयुगं शुभम्
विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अम्लानपङ्कजां मालां धारयन्ती ह्युरः स्थले
ददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ॥ ४५ ॥
मूलम्
अम्लानपङ्कजां मालां धारयन्ती ह्युरः स्थले
ददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम्
नारायणीं जगद्धात्रीं नारायणहृदालयाम् ॥ ४६ ॥
मूलम्
ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम्
नारायणीं जगद्धात्रीं नारायणहृदालयाम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताः
अवादयन्तः पटहान् दिविदेवगणा भृशम् ॥ ४७ ॥
मूलम्
तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताः
अवादयन्तः पटहान् दिविदेवगणा भृशम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ववर्षुः पुष्पवर्षाणि वनदेव्यो निरन्तरम्
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४८ ॥
मूलम्
ववर्षुः पुष्पवर्षाणि वनदेव्यो निरन्तरम्
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरः
जज्वलुश्चाग्नयः शान्ताः प्रसन्नाश्च दिशो दश ॥ ४९ ॥
मूलम्
ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरः
जज्वलुश्चाग्नयः शान्ताः प्रसन्नाश्च दिशो दश ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अनन्तरं शीतरश्मिरुदभूत्क्षीरसागरे
सुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ॥ ५० ॥
मूलम्
अनन्तरं शीतरश्मिरुदभूत्क्षीरसागरे
सुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ॥ ५० ॥
विश्वास-प्रस्तुतिः
नक्षत्राधिपतिश्चाभूच्चन्द्रो वै लोकमातुलः
ततो जाया हरेः पुण्या तुलसी लोकपावनी ॥ ५१ ॥
मूलम्
नक्षत्राधिपतिश्चाभूच्चन्द्रो वै लोकमातुलः
ततो जाया हरेः पुण्या तुलसी लोकपावनी ॥ ५१ ॥
विश्वास-प्रस्तुतिः
समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः
ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ॥ ५२ ॥
मूलम्
समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः
ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः
समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ॥ ५३ ॥
मूलम्
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः
समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताः
ततः प्रसन्ना सा देवि सर्वान्देवानुवाच ह ॥ ५४ ॥
मूलम्
स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताः
ततः प्रसन्ना सा देवि सर्वान्देवानुवाच ह ॥ ५४ ॥
विश्वास-प्रस्तुतिः
श्रीरुवाच-
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः
रुद्र उवाच-
ऊचुः प्राञ्जलयो देवाः श्रियं नम्रात्ममूर्तयः ॥ ५५ ॥
मूलम्
श्रीरुवाच-
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः
रुद्र उवाच-
ऊचुः प्राञ्जलयो देवाः श्रियं नम्रात्ममूर्तयः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
देवा ऊचुः -
प्रसीद कमले देवि सर्वलोकेश्वरप्रिये
विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ॥ ५६ ॥
मूलम्
देवा ऊचुः -
प्रसीद कमले देवि सर्वलोकेश्वरप्रिये
विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ॥ ५६ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरी
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७ ॥
मूलम्
त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरी
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
त्वया विलोकिताः सर्वे प्रभवन्ति दिवौकसः
माता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ॥ ५८ ॥
मूलम्
त्वया विलोकिताः सर्वे प्रभवन्ति दिवौकसः
माता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
एतदिच्छामहे देवि जगन्मातर्नमोस्तु ते
रुद्र उवाच-
इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी ॥ ५९ ॥
मूलम्
एतदिच्छामहे देवि जगन्मातर्नमोस्तु ते
रुद्र उवाच-
इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी ॥ ५९ ॥
विश्वास-प्रस्तुतिः
एवमस्त्विति तान्देवान्प्राह नारायणप्रिया
ततो नारायणः श्रीशः शङ्खचक्रगदाधरः ॥ ६० ॥
मूलम्
एवमस्त्विति तान्देवान्प्राह नारायणप्रिया
ततो नारायणः श्रीशः शङ्खचक्रगदाधरः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे
ततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ॥ ६१ ॥
मूलम्
तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे
ततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
ऊचुः प्राञ्जलयः सर्वे प्रहृष्टवदनाः शुभाः
देवा ऊचुः-
गृहाण देवीं सर्वेश महिषीं तव वल्लभाम् ॥ ६२ ॥
मूलम्
ऊचुः प्राञ्जलयः सर्वे प्रहृष्टवदनाः शुभाः
देवा ऊचुः-
गृहाण देवीं सर्वेश महिषीं तव वल्लभाम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम्
रुद्र उवाच-
इत्युक्त्वा मुनिभिः सर्वे देवा ब्रह्मपुरोगमाः ॥ ६३ ॥
मूलम्
जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम्
रुद्र उवाच-
इत्युक्त्वा मुनिभिः सर्वे देवा ब्रह्मपुरोगमाः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
नानारत्नमये दिव्ये पीठे बालार्कसन्निभे
निवेश्य देवीं देवं च आनन्दाश्रुपरिप्लुताः ॥ ६४ ॥
मूलम्
नानारत्नमये दिव्ये पीठे बालार्कसन्निभे
निवेश्य देवीं देवं च आनन्दाश्रुपरिप्लुताः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
दिव्याम्बरैर्दिव्यमाल्यैर्नानारत्नविभूषितैः
लक्ष्म्या सह समासीनमर्चयामासुरच्युतम् ॥ ६५ ॥
मूलम्
दिव्याम्बरैर्दिव्यमाल्यैर्नानारत्नविभूषितैः
लक्ष्म्या सह समासीनमर्चयामासुरच्युतम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
गन्धैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैः
अप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् ॥ ६६ ॥
मूलम्
गन्धैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैः
अप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
अमृतादुत्थिता देवी तुलसी कोमला शुभा
तया श्रीपादयुगलमर्च्चयामासुरञ्जसा ॥ ६७ ॥
मूलम्
अमृतादुत्थिता देवी तुलसी कोमला शुभा
तया श्रीपादयुगलमर्च्चयामासुरञ्जसा ॥ ६७ ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः
तष्टुवुस्तुतिभिर्द्देवा हर्षपूर्णाश्रुविक्लवाः ॥ ६८ ॥
मूलम्
प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः
तष्टुवुस्तुतिभिर्द्देवा हर्षपूर्णाश्रुविक्लवाः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिः
अभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः ॥ ६९ ॥
मूलम्
ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिः
अभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः ॥ ६९ ॥
ततः सुहृष्टाः सुरमानुषाद्या लक्ष्मीकटाक्षार्प्पित दृष्टिपूताः
प्रभूतधान्यार्थयुता निरन्तरं सुखं परं प्रापुरनामया भृशम् ७०