दिलीप उवाच-
विश्वास-प्रस्तुतिः
भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम्
शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहाम् ॥ १ ॥
मूलम्
भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम्
शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहाम् ॥ १ ॥
विश्वास-प्रस्तुतिः
तापत्रयमहाज्वाला वह्निभिः सततं नृणाम्
सन्तप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥ २ ॥
मूलम्
तापत्रयमहाज्वाला वह्निभिः सततं नृणाम्
सन्तप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥ २ ॥
विश्वास-प्रस्तुतिः
विना किमन्यच्छरणं भवारण्ये भयानके
आचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुने
उपास्यमानान्सततं मुनिभिः परमात्मनः ॥ ३ ॥
मूलम्
विना किमन्यच्छरणं भवारण्ये भयानके
आचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुने
उपास्यमानान्सततं मुनिभिः परमात्मनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
साधु पृच्छसि राजेन्द्र संसारोत्तारणं नॄणां
वैकुण्ठस्य परेशस्य भक्तिं नित्यसुखावहाम् ॥ ४ ॥
मूलम्
वसिष्ठ उवाच-
साधु पृच्छसि राजेन्द्र संसारोत्तारणं नॄणां
वैकुण्ठस्य परेशस्य भक्तिं नित्यसुखावहाम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
इममेवं महाप्रश्नं कैलासशिखरे पुरा
पप्रच्छ गिरिजादेवी शङ्करं लोकपूजितम् ॥ ५ ॥
मूलम्
इममेवं महाप्रश्नं कैलासशिखरे पुरा
पप्रच्छ गिरिजादेवी शङ्करं लोकपूजितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच-
देवदेव महादेव त्रिपुरघ्न सुरेश्वर
विष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् ॥ ६ ॥
मूलम्
पार्वत्युवाच-
देवदेव महादेव त्रिपुरघ्न सुरेश्वर
विष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
उपास्यभेदान्मन्त्रांश्च तस्य पूजाविधींस्तथा
तस्य विष्णोः स्वरूपं च तद्विभूतिर्गुणादिकम् ॥ ७ ॥
मूलम्
उपास्यभेदान्मन्त्रांश्च तस्य पूजाविधींस्तथा
तस्य विष्णोः स्वरूपं च तद्विभूतिर्गुणादिकम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्य लोकस्वरूपं च यं प्राप्य न निवर्तते
सर्गस्थितिलयं येन करोति भगवान्हरिः ॥ ८ ॥
मूलम्
तस्य लोकस्वरूपं च यं प्राप्य न निवर्तते
सर्गस्थितिलयं येन करोति भगवान्हरिः ॥ ८ ॥
विश्वास-प्रस्तुतिः
यद्गत्वा न निवर्तन्ते तद्धामपरमं हरेः
येन केन च कृत्येन साधनेन परं पदम् ॥ ९ ॥
मूलम्
यद्गत्वा न निवर्तन्ते तद्धामपरमं हरेः
येन केन च कृत्येन साधनेन परं पदम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
प्राप्नुवन्ति नराः पापा विषयासक्तचेतसः
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ॥ १० ॥
मूलम्
प्राप्नुवन्ति नराः पापा विषयासक्तचेतसः
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ॥ १० ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
इति पृष्टो महादेव्या हरस्त्रिपुरहा तदा
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ॥ ११ ॥
मूलम्
वसिष्ठ उवाच-
इति पृष्टो महादेव्या हरस्त्रिपुरहा तदा
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
साधुसाधु महादेवि सर्वलोकहितैषिणि
साधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् ॥ १२ ॥
मूलम्
रुद्र उवाच-
साधुसाधु महादेवि सर्वलोकहितैषिणि
साधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति
परितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा ॥ १३ ॥
मूलम्
धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति
परितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा ॥ १३ ॥
विश्वास-प्रस्तुतिः
अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम्
तन्मन्त्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः ॥ १४ ॥
मूलम्
अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम्
तन्मन्त्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः ॥ १४ ॥
विश्वास-प्रस्तुतिः
तत्वं नारायणो विष्णुर्वासुदेवस्सनातनः
परमात्मा परं ब्रह्म परं ज्योतिः परात्परः ॥ १५ ॥
मूलम्
तत्वं नारायणो विष्णुर्वासुदेवस्सनातनः
परमात्मा परं ब्रह्म परं ज्योतिः परात्परः ॥ १५ ॥
विश्वास-प्रस्तुतिः
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः
नित्यः सर्वगतः स्थाणू रुद्रस्साक्षी प्रजापतिः ॥ १६ ॥
मूलम्
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः
नित्यः सर्वगतः स्थाणू रुद्रस्साक्षी प्रजापतिः ॥ १६ ॥
विश्वास-प्रस्तुतिः
यज्ञो यज्ञपतिः साक्षाद्ब्रह्मणः पतिरेव च
हिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः ॥ १७ ॥
मूलम्
यज्ञो यज्ञपतिः साक्षाद्ब्रह्मणः पतिरेव च
हिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुः
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १८ ॥
मूलम्
अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुः
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १८ ॥
विश्वास-प्रस्तुतिः
सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात्
स भूमिं सर्वतः स्पृत्वा ह्यत्यतिष्ठद्दशाङ्गुलम् ॥ १९ ॥
मूलम्
सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात्
स भूमिं सर्वतः स्पृत्वा ह्यत्यतिष्ठद्दशाङ्गुलम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान्
सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः ॥ २० ॥
मूलम्
अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान्
सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः ॥ २० ॥
विश्वास-प्रस्तुतिः
तस्य लोकप्रधानस्य जगन्नाथस्य पार्वति
माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते ॥ २१ ॥
मूलम्
तस्य लोकप्रधानस्य जगन्नाथस्य पार्वति
माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते ॥ २१ ॥
विश्वास-प्रस्तुतिः
अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैः
सर्वोपनिषदामर्थं वेदान्ते परिनिश्चितम् ॥ २२ ॥
मूलम्
अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैः
सर्वोपनिषदामर्थं वेदान्ते परिनिश्चितम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक्
आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ॥ २३ ॥
मूलम्
तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक्
आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ॥ २३ ॥
विश्वास-प्रस्तुतिः
धारणं चोर्ध्वर्पुण्ड्राणां तन्मन्त्राणां परिग्रहः
अर्चनं च जपोध्यानं तन्नामस्मरणं तथा ॥ २४ ॥
मूलम्
धारणं चोर्ध्वर्पुण्ड्राणां तन्मन्त्राणां परिग्रहः
अर्चनं च जपोध्यानं तन्नामस्मरणं तथा ॥ २४ ॥
विश्वास-प्रस्तुतिः
कीर्तनं श्रवणं चैव वन्दनं पादसेवनम्
तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥ २५ ॥
मूलम्
कीर्तनं श्रवणं चैव वन्दनं पादसेवनम्
तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तदीयानां च सेवाञ्च द्वादशीव्रतनिष्ठितम्
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥ २६ ॥
मूलम्
तदीयानां च सेवाञ्च द्वादशीव्रतनिष्ठितम्
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥ २६ ॥
विश्वास-प्रस्तुतिः
भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये
सर्वेषामेव देवानां ममापि पुरुषोत्तमः ॥ २७ ॥
मूलम्
भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये
सर्वेषामेव देवानां ममापि पुरुषोत्तमः ॥ २७ ॥
विश्वास-प्रस्तुतिः
पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः
तस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् ॥ २८ ॥
मूलम्
पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः
तस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
तच्चिह्नैरङ्कितः श्रीशपदम्प्राप्नोत्यसंशयम्
शङ्खचक्राङ्कनं कुर्याद्ब्राह्मणो बाहुमूलयोः ॥ २९ ॥
मूलम्
तच्चिह्नैरङ्कितः श्रीशपदम्प्राप्नोत्यसंशयम्
शङ्खचक्राङ्कनं कुर्याद्ब्राह्मणो बाहुमूलयोः ॥ २९ ॥
विश्वास-प्रस्तुतिः
हुताग्निनैव सन्तप्य सर्वपापापनुत्तये
चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा ॥ ३० ॥
मूलम्
हुताग्निनैव सन्तप्य सर्वपापापनुत्तये
चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा ॥ ३० ॥
विश्वास-प्रस्तुतिः
धारयित्वैव विधिवद्व्रह्मकर्मसमारभेत्
अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ॥ ३१ ॥
मूलम्
धारयित्वैव विधिवद्व्रह्मकर्मसमारभेत्
अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम्
चक्रचिह्नविहीनस्तु यः पूजयति केशवम् ॥ ३२ ॥
मूलम्
त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम्
चक्रचिह्नविहीनस्तु यः पूजयति केशवम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तत्सर्वं विफलं याति पूजामन्त्रजपादिकम्
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ॥ ३३ ॥
मूलम्
तत्सर्वं विफलं याति पूजामन्त्रजपादिकम्
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अङ्कयित्वा जपन्मन्त्रं संसारान्मोक्षमाप्नुयात्
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ॥ ३४ ॥
मूलम्
अङ्कयित्वा जपन्मन्त्रं संसारान्मोक्षमाप्नुयात्
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
उपनीय विधानेन पश्चात्कर्मसु योजयेत्
विष्णुचक्रविहीनं तु य श्राद्धे भोजयिष्यति ॥ ३५ ॥
मूलम्
उपनीय विधानेन पश्चात्कर्मसु योजयेत्
विष्णुचक्रविहीनं तु य श्राद्धे भोजयिष्यति ॥ ३५ ॥
विश्वास-प्रस्तुतिः
व्यर्थं भवति तत्सर्वं निराशाः पितरो गताः
विष्णुचक्राङ्कितं विप्रं पूजयेच्छ्राद्धकर्मणि ॥ ३६ ॥
मूलम्
व्यर्थं भवति तत्सर्वं निराशाः पितरो गताः
विष्णुचक्राङ्कितं विप्रं पूजयेच्छ्राद्धकर्मणि ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत्
दद्याद्गोभूहिरण्यादि चक्राङ्कितभुजाय वै ॥ ३७ ॥
मूलम्
विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत्
दद्याद्गोभूहिरण्यादि चक्राङ्कितभुजाय वै ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै
अग्नितप्तेन चक्रेण बाहुमूले तु लाञ्छिताः ॥ ३८ ॥
मूलम्
यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै
अग्नितप्तेन चक्रेण बाहुमूले तु लाञ्छिताः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम्
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ॥ ३९ ॥
मूलम्
सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम्
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तस्य तीर्थानि यज्ञाश्च सम्प्राप्ता नात्र संशयः
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥ ४० ॥
मूलम्
तस्य तीर्थानि यज्ञाश्च सम्प्राप्ता नात्र संशयः
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥ ४० ॥
विश्वास-प्रस्तुतिः
न तस्य किञ्चिदश्नीयादपि क्रतुसहस्रिणः
अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः ॥ ४१ ॥
मूलम्
न तस्य किञ्चिदश्नीयादपि क्रतुसहस्रिणः
अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
गर्हितस्सर्वलोकेषु ब्राह्मण्यात्प्रच्युतो भवेत्
शङ्खचक्रधरो देवो हरिः पूज्यो यथात्मभिः ॥ ४२ ॥
मूलम्
गर्हितस्सर्वलोकेषु ब्राह्मण्यात्प्रच्युतो भवेत्
शङ्खचक्रधरो देवो हरिः पूज्यो यथात्मभिः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तथैव सर्वैस्सम्पूज्यो विप्रश्चक्रादिचिह्नितः
सर्ववेदविदो वापि सर्वशास्त्रविशारदः ॥ ४३ ॥
मूलम्
तथैव सर्वैस्सम्पूज्यो विप्रश्चक्रादिचिह्नितः
सर्ववेदविदो वापि सर्वशास्त्रविशारदः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत्
ऊर्द्ध्वपुण्ड्रविहीनस्तु शङ्ख चक्रविवर्जितः ॥ ४४ ॥
मूलम्
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत्
ऊर्द्ध्वपुण्ड्रविहीनस्तु शङ्ख चक्रविवर्जितः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तं गर्दभे समारोप्य बहिः कुर्यात्स्वपत्तनात्
प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ॥ ४५ ॥
मूलम्
तं गर्दभे समारोप्य बहिः कुर्यात्स्वपत्तनात्
प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितः
तस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ॥ ४६ ॥
मूलम्
तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितः
तस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
प्रतप्तं बिभृयाच्चक्रं शङ्खं च भुजमूलयोः
स्त्रीशूद्राणां सदा धार्य्ये चन्दनेन सुगन्धिना ॥ ४७ ॥
मूलम्
प्रतप्तं बिभृयाच्चक्रं शङ्खं च भुजमूलयोः
स्त्रीशूद्राणां सदा धार्य्ये चन्दनेन सुगन्धिना ॥ ४७ ॥
विश्वास-प्रस्तुतिः
बाहुमूले लिखेच्चक्रं तप्तं तु ब्राह्मणस्य वै
तप्तेनैवाङ्कनं कुर्याद्ब्राह्मणस्य विधानतः ॥ ४८ ॥
मूलम्
बाहुमूले लिखेच्चक्रं तप्तं तु ब्राह्मणस्य वै
तप्तेनैवाङ्कनं कुर्याद्ब्राह्मणस्य विधानतः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
श्रौतस्मार्त्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च
हरेः पूजाधिकारार्थं चक्रं धार्यां विधानतः ॥ ४९ ॥
मूलम्
श्रौतस्मार्त्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च
हरेः पूजाधिकारार्थं चक्रं धार्यां विधानतः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च
प्रतपेच्चक्रशङ्ङ्खाभ्यां हुत्वा होमं विधानतः ॥ ५० ॥
मूलम्
वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च
प्रतपेच्चक्रशङ्ङ्खाभ्यां हुत्वा होमं विधानतः ॥ ५० ॥
विश्वास-प्रस्तुतिः
अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलाञ्छनात्
शङ्खचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि ॥ ५१ ॥
मूलम्
अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलाञ्छनात्
शङ्खचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि ॥ ५१ ॥
विश्वास-प्रस्तुतिः
लक्षणेन दहेद्देहं नान्यदग्धोर्हतिक्रियाम्
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ॥ ५२ ॥
मूलम्
लक्षणेन दहेद्देहं नान्यदग्धोर्हतिक्रियाम्
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम्
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥ ५३ ॥
मूलम्
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम्
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभानने
ब्राह्मणा मन्त्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये ॥ ५४ ॥
मूलम्
तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभानने
ब्राह्मणा मन्त्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये ॥ ५४ ॥
विश्वास-प्रस्तुतिः
अप्राकृतामहात्मानो विष्णुचक्रेण लाञ्च्छिताः
विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः ॥ ५५ ॥
मूलम्
अप्राकृतामहात्मानो विष्णुचक्रेण लाञ्च्छिताः
विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः
विधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनात् ॥ ५६ ॥
मूलम्
सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः
विधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनात् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम्
वामे तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ ५७ ॥
मूलम्
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम्
वामे तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
एवम्महोपनिषदि प्रोक्तं चक्रादिधारणम्
तथैव साम्नि यजुषि ऋचि प्रोक्तं शुभानने ॥ ५८ ॥
मूलम्
एवम्महोपनिषदि प्रोक्तं चक्रादिधारणम्
तथैव साम्नि यजुषि ऋचि प्रोक्तं शुभानने ॥ ५८ ॥
विश्वास-प्रस्तुतिः
प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः
मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्येन्ये तावकान्यर्पयन्ति ॥ ५९ ॥
मूलम्
प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः
मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्येन्ये तावकान्यर्पयन्ति ॥ ५९ ॥
विश्वास-प्रस्तुतिः
चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम्
तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ॥ ६० ॥
मूलम्
चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम्
तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदा
ते नातप्ततनूर्येषां न ते यान्ति परं पदम् ॥ ६१ ॥
मूलम्
पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदा
ते नातप्ततनूर्येषां न ते यान्ति परं पदम् ॥ ६१ ॥
तेन तप्ता तनूर्येषां ते प्रयान्ति परं परदम्
पवित्रचरणं नेमिर्हरेश्चक्रं सुदर्शनम् ६२