२१७

राजोवाच-

विश्वास-प्रस्तुतिः

वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम्
यं निशम्य मनो याति मम निर्मलतां मुने ॥ १ ॥

मूलम्

वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम्
यं निशम्य मनो याति मम निर्मलतां मुने ॥ १ ॥

विश्वास-प्रस्तुतिः

एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम्
सकलं मुनिशार्दूलचतुवर्गप्रदायकम् ॥ २ ॥

मूलम्

एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम्
सकलं मुनिशार्दूलचतुवर्गप्रदायकम् ॥ २ ॥

विश्वास-प्रस्तुतिः

भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम्
श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ॥ ३ ॥

मूलम्

भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम्
श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ॥ ३ ॥

विश्वास-प्रस्तुतिः

एतदन्तर्गतस्यास्य हरिद्वारस्य नारद
माहात्म्यं श्रोतुमिच्छामि त्वत्तः सन्तोषकारकात् ॥ ४ ॥

मूलम्

एतदन्तर्गतस्यास्य हरिद्वारस्य नारद
माहात्म्यं श्रोतुमिच्छामि त्वत्तः सन्तोषकारकात् ॥ ४ ॥

विश्वास-प्रस्तुतिः

मामुद्धर मुने दीनमविद्याकामकर्मभिः
वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ॥ ५ ॥

मूलम्

मामुद्धर मुने दीनमविद्याकामकर्मभिः
वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ॥ ५ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
आकर्णय महाभाग वर्णयामि तवाग्रतः
हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ॥ ६ ॥

मूलम्

नारद उवाच-
आकर्णय महाभाग वर्णयामि तवाग्रतः
हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान्
तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ॥ ७ ॥

मूलम्

अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान्
तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ॥ ७ ॥

विश्वास-प्रस्तुतिः

धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः
श्वपचः पापकर्मा वै वसति स्म पुराद्बहिः ॥ ८ ॥

मूलम्

धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः
श्वपचः पापकर्मा वै वसति स्म पुराद्बहिः ॥ ८ ॥

विश्वास-प्रस्तुतिः

पञ्चषड्वर्षदेशीयान्बालान्नगरवासिनाम्
प्रसह्य वञ्चयित्वा च वने नीत्वा जघान सः ॥ ९ ॥

मूलम्

पञ्चषड्वर्षदेशीयान्बालान्नगरवासिनाम्
प्रसह्य वञ्चयित्वा च वने नीत्वा जघान सः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तेषामलङ्कारमयं रजतं हेमवन्नृपः
रत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः ॥ १० ॥

मूलम्

तेषामलङ्कारमयं रजतं हेमवन्नृपः
रत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः ॥ १० ॥

विश्वास-प्रस्तुतिः

विवेश साधुनिलये रात्रौ धनजिहीर्षया
पथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ॥ ११ ॥

मूलम्

विवेश साधुनिलये रात्रौ धनजिहीर्षया
पथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ॥ ११ ॥

विश्वास-प्रस्तुतिः

कुरुक्षेत्रे समायाता एकदा रविपर्वणि
नानादिग्भ्यो जना राजन्नानादान जिहीर्षया ॥ १२ ॥

मूलम्

कुरुक्षेत्रे समायाता एकदा रविपर्वणि
नानादिग्भ्यो जना राजन्नानादान जिहीर्षया ॥ १२ ॥

विश्वास-प्रस्तुतिः

तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते
दानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः ॥ १३ ॥

मूलम्

तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते
दानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः ॥ १३ ॥

विश्वास-प्रस्तुतिः

एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतः
पश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहम्प्रति ॥ १४ ॥

मूलम्

एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतः
पश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहम्प्रति ॥ १४ ॥

विश्वास-प्रस्तुतिः

अश्ववारः पदातीनां विंशतिं पुरतो दधत्
कालिगः स महापापस्तमनुप्रस्थितः श्रियै ॥ १५ ॥

मूलम्

अश्ववारः पदातीनां विंशतिं पुरतो दधत्
कालिगः स महापापस्तमनुप्रस्थितः श्रियै ॥ १५ ॥

विश्वास-प्रस्तुतिः

कतिचिद्वसतीर्गत्वा सह तेन विशाधमः
सॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप ॥ १६ ॥

मूलम्

कतिचिद्वसतीर्गत्वा सह तेन विशाधमः
सॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप ॥ १६ ॥

विश्वास-प्रस्तुतिः

बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम्
वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः ॥ १७ ॥

मूलम्

बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम्
वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः ॥ १७ ॥

विश्वास-प्रस्तुतिः

अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिव
निशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् ॥ १८ ॥

मूलम्

अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिव
निशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

एकेन तस्य वैश्यस्य जनेन स तु लक्षितः
प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् ॥ १९ ॥

मूलम्

एकेन तस्य वैश्यस्य जनेन स तु लक्षितः
प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः
उभयोः पादयोराजन्स्वपन्नेव गृहीतवान् ॥ २० ॥

मूलम्

तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः
उभयोः पादयोराजन्स्वपन्नेव गृहीतवान् ॥ २० ॥

विश्वास-प्रस्तुतिः

तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदः
हस्तेनैव तु पापेन चौरेणाघातितो हि सः ॥ २१ ॥

मूलम्

तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदः
हस्तेनैव तु पापेन चौरेणाघातितो हि सः ॥ २१ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा
गृहीतारं पुनर्हत्वा सहसा स पलायितः ॥ २२ ॥

मूलम्

श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा
गृहीतारं पुनर्हत्वा सहसा स पलायितः ॥ २२ ॥

विश्वास-प्रस्तुतिः

एकेन केनचिद्राजन्सेवकेन धनुर्भृता
दूरादेव शरेणाशु धावन्स निहतोऽधमः ॥ २३ ॥

मूलम्

एकेन केनचिद्राजन्सेवकेन धनुर्भृता
दूरादेव शरेणाशु धावन्स निहतोऽधमः ॥ २३ ॥

विश्वास-प्रस्तुतिः

हतमात्रः शरेणाशु तत्याज स च जीवितम्
चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ ॥ २४ ॥

मूलम्

हतमात्रः शरेणाशु तत्याज स च जीवितम्
चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ ॥ २४ ॥

विश्वास-प्रस्तुतिः

ते त्रयो वरयानानि गणानीतानि भूपते
समारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे ॥ २५ ॥

मूलम्

ते त्रयो वरयानानि गणानीतानि भूपते
समारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे ॥ २५ ॥

विश्वास-प्रस्तुतिः

कालिगवैश्यानुचरा ऊचुः
भो भो वैश्यपते साधो तीर्थमेतदनुत्तमम्
इन्द्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि ॥ २६ ॥

मूलम्

कालिगवैश्यानुचरा ऊचुः
भो भो वैश्यपते साधो तीर्थमेतदनुत्तमम्
इन्द्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि ॥ २६ ॥

विश्वास-प्रस्तुतिः

वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि
गच्छामस्त्रिदिवं वैश्य साम्प्रतं शिवमस्तु ते ॥ २७ ॥

मूलम्

वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि
गच्छामस्त्रिदिवं वैश्य साम्प्रतं शिवमस्तु ते ॥ २७ ॥

विश्वास-प्रस्तुतिः

श्रीनारद उवाच-
इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम्
यत्रेच्छया हि लभ्यन्ते भोग्यवस्तून्यनेकशः ॥ २८ ॥

मूलम्

श्रीनारद उवाच-
इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम्
यत्रेच्छया हि लभ्यन्ते भोग्यवस्तून्यनेकशः ॥ २८ ॥

विश्वास-प्रस्तुतिः

अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरः
स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् ॥ २९ ॥

मूलम्

अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरः
स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् ॥ २९ ॥

विश्वास-प्रस्तुतिः

तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो
स्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ॥ ३० ॥

मूलम्

तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो
स्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ॥ ३० ॥

विश्वास-प्रस्तुतिः

भृत्या ऊचतुः
भो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि
पापानामपि जन्तूनां स्वर्गप्राप्तिर्न संशयः ॥ ३१ ॥

मूलम्

भृत्या ऊचतुः
भो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि
पापानामपि जन्तूनां स्वर्गप्राप्तिर्न संशयः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

स्थले मृतस्य जन्तोश्चेत्पतन्त्यस्थीनि वारिणि
तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ॥ ३२ ॥

मूलम्

स्थले मृतस्य जन्तोश्चेत्पतन्त्यस्थीनि वारिणि
तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि
सम्प्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ॥ ३३ ॥

मूलम्

स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि
सम्प्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ॥ ३३ ॥

विश्वास-प्रस्तुतिः

स्थले मृतस्य चौरस्यापेतुरस्थीनिनाम्बुनि
यतोऽत स विशान्नाथ तस्थौ वृन्दारकालये ॥ ३४ ॥

मूलम्

स्थले मृतस्य चौरस्यापेतुरस्थीनिनाम्बुनि
यतोऽत स विशान्नाथ तस्थौ वृन्दारकालये ॥ ३४ ॥

विश्वास-प्रस्तुतिः

तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातय
यथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ॥ ३५ ॥

मूलम्

तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातय
यथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

उपकारः सदाकार्यः परेषामपि साधुभिः
अपकारो न मन्तव्यः कृतो भृशमसज्जनैः ॥ ३६ ॥

मूलम्

उपकारः सदाकार्यः परेषामपि साधुभिः
अपकारो न मन्तव्यः कृतो भृशमसज्जनैः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति
हरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ॥ ३७ ॥

मूलम्

नारद उवाच-
इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति
हरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम्
दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ॥ ३८ ॥

मूलम्

स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम्
दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ
हरिद्वारे महाराज स सस्नाविति वाञ्च्छया ॥ ३९ ॥

मूलम्

पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ
हरिद्वारे महाराज स सस्नाविति वाञ्च्छया ॥ ३९ ॥

विश्वास-प्रस्तुतिः

अहमुत्पाद्य सत्पुत्रान्धर्मार्जितधनेन च
सन्तोष्य विप्रान्बन्धूंश्च विष्णुमाराध्य सेवया ॥ ४० ॥

मूलम्

अहमुत्पाद्य सत्पुत्रान्धर्मार्जितधनेन च
सन्तोष्य विप्रान्बन्धूंश्च विष्णुमाराध्य सेवया ॥ ४० ॥

विश्वास-प्रस्तुतिः

त्वय्येव मरणं प्राप्य गच्छामि हरिमन्दिरम्
तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ॥ ४१ ॥

मूलम्

त्वय्येव मरणं प्राप्य गच्छामि हरिमन्दिरम्
तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ॥ ४१ ॥

विश्वास-प्रस्तुतिः

इति कामनया राजन्स वैश्यस्तत्र कामदे
तीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ॥ ४२ ॥

मूलम्

इति कामनया राजन्स वैश्यस्तत्र कामदे
तीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान्
धर्मोपार्जितवित्तेन तोषयामास बान्धवान् ॥ ४३ ॥

मूलम्

तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान्
धर्मोपार्जितवित्तेन तोषयामास बान्धवान् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

भक्त्या परमया राजन्नाराध्य कमलापतिम्
तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुण्ठमाप्नुयात् ॥ ४४ ॥

मूलम्

भक्त्या परमया राजन्नाराध्य कमलापतिम्
तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुण्ठमाप्नुयात् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

इति वै वर्णितो राजंस्तीर्थस्य महिमा तव
हरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ॥ ४५ ॥

मूलम्

इति वै वर्णितो राजंस्तीर्थस्य महिमा तव
हरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात्
जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ॥ ४६ ॥

मूलम्

तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात्
जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ॥ ४६ ॥

विश्वास-प्रस्तुतिः

गोपीचन्दन दानेन ब्रह्मपत्रेषु भोजनात्
यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ॥ ४७ ॥

मूलम्

गोपीचन्दन दानेन ब्रह्मपत्रेषु भोजनात्
यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ॥ ४७ ॥

विश्वास-प्रस्तुतिः

जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृप
यत्फलन्न्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ॥ ४८ ॥

मूलम्

जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृप
यत्फलन्न्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै
न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ॥ ४९ ॥

मूलम्

हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै
न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ॥ ४९ ॥

इतिं श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे इन्द्रप्रस्थमाहान्त्ये हरिद्वारवर्णनन्नाम सप्ताधिकद्विशततमोऽध्यायः २१७