सौभरिरुवाच-
विश्वास-प्रस्तुतिः
धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनः
नारदस्य शिबी राजा प्रोवाचेदं विनीतवत् ॥ १ ॥
मूलम्
धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनः
नारदस्य शिबी राजा प्रोवाचेदं विनीतवत् ॥ १ ॥
विश्वास-प्रस्तुतिः
शिबिरुवाच-
तिष्ठन्त्यो मरुमार्गे ता राक्षस्यो मुनिपुङ्गव
एतस्या द्वारिकायास्तु लेभिरे सलिलं कुतः ॥ २ ॥
मूलम्
शिबिरुवाच-
तिष्ठन्त्यो मरुमार्गे ता राक्षस्यो मुनिपुङ्गव
एतस्या द्वारिकायास्तु लेभिरे सलिलं कुतः ॥ २ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम्
विमलाख्यस्य विप्रस्य हिमवद्द्रोणिवासिनः ॥ ३ ॥
मूलम्
नारद उवाच-
शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम्
विमलाख्यस्य विप्रस्य हिमवद्द्रोणिवासिनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
एकस्तु हिमवद्द्रोण्यां विमलो नाम भूसुरः
देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ॥ ४ ॥
मूलम्
एकस्तु हिमवद्द्रोण्यां विमलो नाम भूसुरः
देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ॥ ४ ॥
विश्वास-प्रस्तुतिः
हरिपादार्चनरतो वेदवेदाङ्गधर्मवित्
वासुदेवगुणग्राम पुराणश्रुतिमानसः ॥ ५ ॥
मूलम्
हरिपादार्चनरतो वेदवेदाङ्गधर्मवित्
वासुदेवगुणग्राम पुराणश्रुतिमानसः ॥ ५ ॥
विश्वास-प्रस्तुतिः
वार्द्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनः
चकार हरिदत्तेति नाम्ना तं जनकस्तदा ॥ ६ ॥
मूलम्
वार्द्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनः
चकार हरिदत्तेति नाम्ना तं जनकस्तदा ॥ ६ ॥
विश्वास-प्रस्तुतिः
विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत्
गुरोः सकाशाज्जग्राह छन्दांसि हरिदत्तकः ॥ ७ ॥
मूलम्
विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत्
गुरोः सकाशाज्जग्राह छन्दांसि हरिदत्तकः ॥ ७ ॥
विश्वास-प्रस्तुतिः
अधीत्य विधिवद्वेदान्दत्त्वा च गुरुदक्षिणाम्
प्रवव्राज विरक्तः सन्समूलं चाश्रमद्वयम् ॥ ८ ॥
मूलम्
अधीत्य विधिवद्वेदान्दत्त्वा च गुरुदक्षिणाम्
प्रवव्राज विरक्तः सन्समूलं चाश्रमद्वयम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा तत्कर्मतन्माता व्यलपत्पुत्रवत्सला
स्नापयन्ती कुचद्वन्द्वं पुत्रविश्लेषजाश्रुभिः ॥ ९ ॥
मूलम्
ज्ञात्वा तत्कर्मतन्माता व्यलपत्पुत्रवत्सला
स्नापयन्ती कुचद्वन्द्वं पुत्रविश्लेषजाश्रुभिः ॥ ९ ॥
विश्वास-प्रस्तुतिः
मातोवाच-
मामनाथां परित्यज्य तात यातोऽसि कुत्र वै
पितरं च जराग्रस्तं षट्पदो बल्वजाविव ॥ १० ॥
मूलम्
मातोवाच-
मामनाथां परित्यज्य तात यातोऽसि कुत्र वै
पितरं च जराग्रस्तं षट्पदो बल्वजाविव ॥ १० ॥
विश्वास-प्रस्तुतिः
वार्द्धके त्वं मया प्राप्तः श्रीपतेः पादसेवया
मां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ॥ ११ ॥
मूलम्
वार्द्धके त्वं मया प्राप्तः श्रीपतेः पादसेवया
मां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ॥ ११ ॥
विश्वास-प्रस्तुतिः
अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम्
अध्रुवं वाञ्छितवती भवन्तं तु सुखलब्धये ॥ १२ ॥
मूलम्
अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम्
अध्रुवं वाञ्छितवती भवन्तं तु सुखलब्धये ॥ १२ ॥
विश्वास-प्रस्तुतिः
त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम्
अध्रुवं जगदेतद्वै मत्वासीस्त्वमपि ध्रुवम् ॥ १३ ॥
मूलम्
त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम्
अध्रुवं जगदेतद्वै मत्वासीस्त्वमपि ध्रुवम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
किं करोमि क्व गच्छामि माया ज्ञानं छिनत्ति मे
सुफलोत्पादकं शास्त्री रम्भामूलमिवोल्बणा ॥ १४ ॥
मूलम्
किं करोमि क्व गच्छामि माया ज्ञानं छिनत्ति मे
सुफलोत्पादकं शास्त्री रम्भामूलमिवोल्बणा ॥ १४ ॥
विश्वास-प्रस्तुतिः
धन्यो दशरथो राजा यो मृतो रामशोकतः
धिङ्मां पुत्रस्य विश्लेषाद्धारयन्ती स्वजीवितम् ॥ १५ ॥
मूलम्
धन्यो दशरथो राजा यो मृतो रामशोकतः
धिङ्मां पुत्रस्य विश्लेषाद्धारयन्ती स्वजीवितम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
आगच्छ दर्शन्न देहि तात मां परितारय
वद वेदमयीं वाणीं पितुरग्रे गुणार्णव ॥ १६ ॥
मूलम्
आगच्छ दर्शन्न देहि तात मां परितारय
वद वेदमयीं वाणीं पितुरग्रे गुणार्णव ॥ १६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
एवं विलप्य तन्माता राजन्सा पतिता भुवि
दलनाद्राहुदत्तानां लेखा चान्द्रमसी यथा ॥ १७ ॥
मूलम्
नारद उवाच-
एवं विलप्य तन्माता राजन्सा पतिता भुवि
दलनाद्राहुदत्तानां लेखा चान्द्रमसी यथा ॥ १७ ॥
विश्वास-प्रस्तुतिः
अथाजगाम विप्रर्षिर्विमलो नृपसत्तमः
दृष्ट्वा तां पतितां भूमौ किङ्किमित्यभ्यभाषत ॥ १८ ॥
मूलम्
अथाजगाम विप्रर्षिर्विमलो नृपसत्तमः
दृष्ट्वा तां पतितां भूमौ किङ्किमित्यभ्यभाषत ॥ १८ ॥
विश्वास-प्रस्तुतिः
कस्मादियं कीर्णकेशव्यस्तवस्त्रविभूषणा
पतिता भुवि कल्याणं हरिदत्तस्य विद्यते ॥ १९ ॥
मूलम्
कस्मादियं कीर्णकेशव्यस्तवस्त्रविभूषणा
पतिता भुवि कल्याणं हरिदत्तस्य विद्यते ॥ १९ ॥
विश्वास-प्रस्तुतिः
तस्यावयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृप
वयस्या ऊचुः -
अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् ॥ २० ॥
मूलम्
तस्यावयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृप
वयस्या ऊचुः -
अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् ॥ २० ॥
विश्वास-प्रस्तुतिः
नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकः
तस्य विश्लेषशोकेन पतितेयं धरातले ॥ २१ ॥
मूलम्
नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकः
तस्य विश्लेषशोकेन पतितेयं धरातले ॥ २१ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरः
प्राबोधयन्निजां भार्यामिति वागमृतेन सः ॥ २२ ॥
मूलम्
नारद उवाच-
इत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरः
प्राबोधयन्निजां भार्यामिति वागमृतेन सः ॥ २२ ॥
विश्वास-प्रस्तुतिः
विमल उवाच-
उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसि
धन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् ॥ २३ ॥
मूलम्
विमल उवाच-
उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसि
धन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
धन्या त्वमप्यस्य जनि प्रदायिनी यस्याः सुतस्ते हरिपादभागभूत्
सन्तारयिष्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषान्शुभे ॥ २४ ॥
मूलम्
धन्या त्वमप्यस्य जनि प्रदायिनी यस्याः सुतस्ते हरिपादभागभूत्
सन्तारयिष्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषान्शुभे ॥ २४ ॥
विश्वास-प्रस्तुतिः
क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेः
मत्वेति भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः ॥ २५ ॥
मूलम्
क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेः
मत्वेति भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
दारा धनागार शरीरबान्धवा एते भवन्ति प्रतिजन्मदुःखदाः
तावन्नयावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः ॥ २६ ॥
मूलम्
दारा धनागार शरीरबान्धवा एते भवन्ति प्रतिजन्मदुःखदाः
तावन्नयावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
एवं प्रबोधिता तेन धीरेण धरणीतलात्
उत्थाय निजभर्तारमब्रवीद्दीनया गिरा ॥ २७ ॥
मूलम्
नारद उवाच-
एवं प्रबोधिता तेन धीरेण धरणीतलात्
उत्थाय निजभर्तारमब्रवीद्दीनया गिरा ॥ २७ ॥
विश्वास-प्रस्तुतिः
भार्योवाच
सर्वं जानाम्यहं कान्त यत्त्वया साधुभाषितम्
कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् ॥ २८ ॥
मूलम्
भार्योवाच
सर्वं जानाम्यहं कान्त यत्त्वया साधुभाषितम्
कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
पुत्रे सति महत्तीर्थे किं वा केशवसेवया
गृह एवावयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा ॥ २९ ॥
मूलम्
पुत्रे सति महत्तीर्थे किं वा केशवसेवया
गृह एवावयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा ॥ २९ ॥
विश्वास-प्रस्तुतिः
सत्पुत्रोत्पादने यत्नः कर्त्तव्यः खलु मानवैः
तारयन्ति पितॄन्पुत्रा यतः संसारवारिधैः ॥ ३० ॥
मूलम्
सत्पुत्रोत्पादने यत्नः कर्त्तव्यः खलु मानवैः
तारयन्ति पितॄन्पुत्रा यतः संसारवारिधैः ॥ ३० ॥
विश्वास-प्रस्तुतिः
स्रष्टारं सर्वजन्तूनां धातारं पुत्रकाम्यया
भज वाञ्छसि चेत्पुत्रं कुलधुर्यं महामते ॥ ३१ ॥
मूलम्
स्रष्टारं सर्वजन्तूनां धातारं पुत्रकाम्यया
भज वाञ्छसि चेत्पुत्रं कुलधुर्यं महामते ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजः
ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ॥ ३२ ॥
मूलम्
नारद उवाच-
इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजः
ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ॥ ३२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा चलितः सोऽथ हरिद्वारमगाद्द्विजः
स्नात्वा तत्रापि विधिवदिन्द्रप्रस्थमथागमत् ॥ ३३ ॥
मूलम्
इत्युक्त्वा चलितः सोऽथ हरिद्वारमगाद्द्विजः
स्नात्वा तत्रापि विधिवदिन्द्रप्रस्थमथागमत् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कतिभिर्वासरैर्वीर सायङ्कालेऽखिलार्थिदम्
स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ॥ ३४ ॥
मूलम्
कतिभिर्वासरैर्वीर सायङ्कालेऽखिलार्थिदम्
स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ॥ ३४ ॥
विश्वास-प्रस्तुतिः
निशीथे स्वपतस्तस्य विमलस्यान्तिके विधिः
हंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः ॥ ३५ ॥
मूलम्
निशीथे स्वपतस्तस्य विमलस्यान्तिके विधिः
हंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आगत्योत्थापयामास विमलं पुत्रवाञ्च्छकम्
उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ॥ ३६ ॥
मूलम्
आगत्योत्थापयामास विमलं पुत्रवाञ्च्छकम्
उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
जाने समीतिं चित्तं त्वदीये मनसि स्थितम्
न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु ॥ ३७ ॥
मूलम्
ब्रह्मोवाच-
जाने समीतिं चित्तं त्वदीये मनसि स्थितम्
न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एकदा मेरुशिखरे मिलिताः सर्वदेवताः
तुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये ॥ ३८ ॥
मूलम्
एकदा मेरुशिखरे मिलिताः सर्वदेवताः
तुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये ॥ ३८ ॥
विश्वास-प्रस्तुतिः
स्तुतो स्मदादिविबुधैः कृपया भगवान्हरिः
प्रसन्नोभूत्तदा विष्णुर्वृणुध्वमिति चाब्रवीत् ॥ ३९ ॥
मूलम्
स्तुतो स्मदादिविबुधैः कृपया भगवान्हरिः
प्रसन्नोभूत्तदा विष्णुर्वृणुध्वमिति चाब्रवीत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
इत्युक्तास्तेन ते देवा यथाभिलषितं वरम्
श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ॥ ४० ॥
मूलम्
इत्युक्तास्तेन ते देवा यथाभिलषितं वरम्
श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
मयोक्तमिति देवेश देहि मे वरमुत्तमम्
प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ॥ ४१ ॥
मूलम्
मयोक्तमिति देवेश देहि मे वरमुत्तमम्
प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
ततः शतगुणं भूयाद्दिवतीयं क्षेत्रकं मम
इन्द्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयानघ ॥ ४२ ॥
मूलम्
ततः शतगुणं भूयाद्दिवतीयं क्षेत्रकं मम
इन्द्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयानघ ॥ ४२ ॥
विश्वास-प्रस्तुतिः
इत्याकर्ण्य वचो मह्यं भगवानाह मां तदा
तथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः ॥ ४३ ॥
मूलम्
इत्याकर्ण्य वचो मह्यं भगवानाह मां तदा
तथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
इन्द्रस्य खाण्डवारण्ये इन्द्रप्रस्थाभिधं शुभम्
क्षेत्रं कलिन्दजातीरे मत्तुल्यास्तत्र ये मृताः ॥ ४४ ॥
मूलम्
श्रीभगवानुवाच
इन्द्रस्य खाण्डवारण्ये इन्द्रप्रस्थाभिधं शुभम्
क्षेत्रं कलिन्दजातीरे मत्तुल्यास्तत्र ये मृताः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
विरिञ्चे रचिता तत्र स्वकीया द्वारकापुरी
मया शतगुणाम्भोधी तीरस्थायाः पुरा गुणैः ॥ ४५ ॥
मूलम्
विरिञ्चे रचिता तत्र स्वकीया द्वारकापुरी
मया शतगुणाम्भोधी तीरस्थायाः पुरा गुणैः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तामुल्लङ्घ्य नरो यस्तु तीर्थमन्यन्निषेव्यते
न तीर्थफलमाप्नोति स पुमान्न मृषोदितम् ॥ ४६ ॥
मूलम्
तामुल्लङ्घ्य नरो यस्तु तीर्थमन्यन्निषेव्यते
न तीर्थफलमाप्नोति स पुमान्न मृषोदितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरः
द्वारका च पुरी मायातीर्थमन्यच्च रक्षति ॥ ४७ ॥
मूलम्
सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरः
द्वारका च पुरी मायातीर्थमन्यच्च रक्षति ॥ ४७ ॥
विश्वास-प्रस्तुतिः
यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम्
अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम् ॥ ४८ ॥
मूलम्
यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम्
अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वान्तर्द्धधे विष्णुरहमप्यगमं स्वकम्
लोकं द्विजेन्द्र वैकुण्ठादधोभागे व्यवस्थितम् ॥ ४९ ॥
मूलम्
इत्युक्त्वान्तर्द्धधे विष्णुरहमप्यगमं स्वकम्
लोकं द्विजेन्द्र वैकुण्ठादधोभागे व्यवस्थितम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्रयागान्मामकात्क्षेत्रात्काशी शतगुणा स्मृता
काश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा ॥ ५० ॥
मूलम्
प्रयागान्मामकात्क्षेत्रात्काशी शतगुणा स्मृता
काश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा ॥ ५० ॥
विश्वास-प्रस्तुतिः
तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम्
एतत्त्रयमनुल्लङ्घ्य यो गच्छति सितासितम् ॥ ५१ ॥
मूलम्
तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम्
एतत्त्रयमनुल्लङ्घ्य यो गच्छति सितासितम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तस्याहं वाञ्छितं विप्र ददामि खलु नान्यथा
केचिदाहुः सप्तपुरी समपुण्या महर्षयः ॥ ५२ ॥
मूलम्
तस्याहं वाञ्छितं विप्र ददामि खलु नान्यथा
केचिदाहुः सप्तपुरी समपुण्या महर्षयः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अयोध्याद्याः शतं ताभ्य इन्द्रप्रस्थं प्रचक्षते
त्वमत्रागत्य विप्रेन्द्र सर्वकामफलप्रदे ॥ ५३ ॥
मूलम्
अयोध्याद्याः शतं ताभ्य इन्द्रप्रस्थं प्रचक्षते
त्वमत्रागत्य विप्रेन्द्र सर्वकामफलप्रदे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छया
यावन्ति सर्वतीर्थानि ब्रह्माण्डकलशोदरे ॥ ५४ ॥
मूलम्
तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छया
यावन्ति सर्वतीर्थानि ब्रह्माण्डकलशोदरे ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तेभ्यो परिमितं पुण्यं शतनामनि कीर्तिते
सुतं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति ॥ ५५ ॥
मूलम्
तेभ्यो परिमितं पुण्यं शतनामनि कीर्तिते
सुतं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति ॥ ५५ ॥
विश्वास-प्रस्तुतिः
स्नानाच्च तव गोविन्दः प्रसन्नात्मा भविष्यति
नारद उवाच-
इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते ॥ ५६ ॥
मूलम्
स्नानाच्च तव गोविन्दः प्रसन्नात्मा भविष्यति
नारद उवाच-
इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते ॥ ५६ ॥
विश्वास-प्रस्तुतिः
विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत्
इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे ॥ ५७ ॥
मूलम्
विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत्
इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सुतं वंशकरं देहि मह्यम्भक्ताय ते नमः
इत्युक्ते तेन विप्रेण देववागभवत्तदा ॥ ५८ ॥
मूलम्
सुतं वंशकरं देहि मह्यम्भक्ताय ते नमः
इत्युक्ते तेन विप्रेण देववागभवत्तदा ॥ ५८ ॥
विश्वास-प्रस्तुतिः
देववागुवाच-
पुत्रस्ते धर्मतत्वज्ञो वंशकर्त्ता भविष्यति
प्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ॥ ५९ ॥
मूलम्
देववागुवाच-
पुत्रस्ते धर्मतत्वज्ञो वंशकर्त्ता भविष्यति
प्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
याहि गेहं विलम्बं मा सुकृतं तेन मज्जनम्
नारद उवाच-
इत्याकर्ण्य सतां वाणीं विश्वस्तः पुत्रजन्मनि ॥ ६० ॥
मूलम्
याहि गेहं विलम्बं मा सुकृतं तेन मज्जनम्
नारद उवाच-
इत्याकर्ण्य सतां वाणीं विश्वस्तः पुत्रजन्मनि ॥ ६० ॥
विश्वास-प्रस्तुतिः
चचाल जलमादाय द्वारकायाः कमण्डलौ
मार्गे तस्य सखा विप्रो मलयाचलकेतनः ॥ ६१ ॥
मूलम्
चचाल जलमादाय द्वारकायाः कमण्डलौ
मार्गे तस्य सखा विप्रो मलयाचलकेतनः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः
तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् ॥ ६२ ॥
मूलम्
मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः
तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मये
उवाच स च धर्मात्मा सखे मम वचः शृणु ॥ ६३ ॥
मूलम्
यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मये
उवाच स च धर्मात्मा सखे मम वचः शृणु ॥ ६३ ॥
विश्वास-प्रस्तुतिः
यावन्ति भारते क्षेत्रे तीर्थानि विहितानि मे
तावन्ति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् ॥ ६४ ॥
मूलम्
यावन्ति भारते क्षेत्रे तीर्थानि विहितानि मे
तावन्ति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदम्
सखायस्ते वरा भूमावुपकुर्वन्ति ये सखीन् ॥ ६५ ॥
मूलम्
नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदम्
सखायस्ते वरा भूमावुपकुर्वन्ति ये सखीन् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
न तैर्ननु समो लोके पितामाताऽथवा सुतः
निर्द्धनं पुरुषं लोके सर्वे मुञ्चन्ति बान्धवाः ॥ ६६ ॥
मूलम्
न तैर्ननु समो लोके पितामाताऽथवा सुतः
निर्द्धनं पुरुषं लोके सर्वे मुञ्चन्ति बान्धवाः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
न मुञ्चन्ति सखायस्तु तस्य दुःखेन दुःखिताः
संसारार्णवनिर्मग्नान्सखीनुद्धरते सखा ॥ ६७ ॥
मूलम्
न मुञ्चन्ति सखायस्तु तस्य दुःखेन दुःखिताः
संसारार्णवनिर्मग्नान्सखीनुद्धरते सखा ॥ ६७ ॥
विश्वास-प्रस्तुतिः
उपदिश्य हरेर्भक्तिमार्गं जन्मेन्धनानलम्
अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे ॥ ६८ ॥
मूलम्
उपदिश्य हरेर्भक्तिमार्गं जन्मेन्धनानलम्
अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे ॥ ६८ ॥
विश्वास-प्रस्तुतिः
दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ॥ ६९ ॥
मूलम्
दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ॥ ६९ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहिन्तायामुत्तरखण्डे कालिन्दीमाहात्म्ये सप्ताधिकद्विशततमोऽध्यायः २०७