२०५

शिवशर्मोवाच-

विश्वास-प्रस्तुतिः

एकदाऽत्र महातीर्थे पङ्के मग्नां पयस्विनीम्
दृष्ट्वा स राक्षसश्रेष्ठस्तामुद्धर्तुं विवेश ह ॥ १ ॥

मूलम्

एकदाऽत्र महातीर्थे पङ्के मग्नां पयस्विनीम्
दृष्ट्वा स राक्षसश्रेष्ठस्तामुद्धर्तुं विवेश ह ॥ १ ॥

विश्वास-प्रस्तुतिः

गोरक्षणे महान्धर्मो रक्षतुः स्वर्गतिर्भवेत्
चिन्तयन्निति मध्ये तु सगृहीतोम्बुहस्तिना ॥ २ ॥

मूलम्

गोरक्षणे महान्धर्मो रक्षतुः स्वर्गतिर्भवेत्
चिन्तयन्निति मध्ये तु सगृहीतोम्बुहस्तिना ॥ २ ॥

विश्वास-प्रस्तुतिः

नीतस्तु वारिणोऽधस्ताज्जलपूर्णोदरस्तदा
तत्याज जीवितं सद्यस्तेन पीडितविग्रहः ॥ ३ ॥

मूलम्

नीतस्तु वारिणोऽधस्ताज्जलपूर्णोदरस्तदा
तत्याज जीवितं सद्यस्तेन पीडितविग्रहः ॥ ३ ॥

विश्वास-प्रस्तुतिः

दिव्यरूपं समास्थाय विमानमपि ढौकितम्
गणेन प्रहितेनाथ दैवैरिन्द्रपुरोगमैः ॥ ४ ॥

मूलम्

दिव्यरूपं समास्थाय विमानमपि ढौकितम्
गणेन प्रहितेनाथ दैवैरिन्द्रपुरोगमैः ॥ ४ ॥

विश्वास-प्रस्तुतिः

गच्छन्निति मया पृष्टः स निशाचरपुङ्गवः
मुक्तिदेऽत्र महातीर्थे मृत्युं प्राप्य सदुर्लभे ॥ ५ ॥

मूलम्

गच्छन्निति मया पृष्टः स निशाचरपुङ्गवः
मुक्तिदेऽत्र महातीर्थे मृत्युं प्राप्य सदुर्लभे ॥ ५ ॥

विश्वास-प्रस्तुतिः

कथं देवपदप्राप्तिर्जाता तव महामते
इत्युक्तो मामुवाचेदं वाञ्छासीदत्र मेऽनघ ॥ ६ ॥

मूलम्

कथं देवपदप्राप्तिर्जाता तव महामते
इत्युक्तो मामुवाचेदं वाञ्छासीदत्र मेऽनघ ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्मिन्गते पुण्यजने स्वर्गं पुण्यवतां पदम्
एकाकिना मया विष्णुः सद्गतिः प्रापितस्तदा ॥ ७ ॥

मूलम्

तस्मिन्गते पुण्यजने स्वर्गं पुण्यवतां पदम्
एकाकिना मया विष्णुः सद्गतिः प्रापितस्तदा ॥ ७ ॥

विश्वास-प्रस्तुतिः

गच्छंस्तिष्ठन्स्वपन्जाग्रत्स्नानं कुर्वंश्च नित्यशः
तमेव पुण्डरीकाक्षमहं दध्यावनन्यधीः ॥ ८ ॥

मूलम्

गच्छंस्तिष्ठन्स्वपन्जाग्रत्स्नानं कुर्वंश्च नित्यशः
तमेव पुण्डरीकाक्षमहं दध्यावनन्यधीः ॥ ८ ॥

विश्वास-प्रस्तुतिः

हरे तव पदाम्भोजमहं शरणमागतः
ब्रह्मत्वे च महेशत्वे नेन्द्रत्वे मम मानसम् ॥ ९ ॥

मूलम्

हरे तव पदाम्भोजमहं शरणमागतः
ब्रह्मत्वे च महेशत्वे नेन्द्रत्वे मम मानसम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

प्रार्थयन्नित्यहं तात तमेव पुरुषोत्तमम्
उषितोऽत्र महातीर्थे कृत्वा निर्विषयं मनः ॥ १० ॥

मूलम्

प्रार्थयन्नित्यहं तात तमेव पुरुषोत्तमम्
उषितोऽत्र महातीर्थे कृत्वा निर्विषयं मनः ॥ १० ॥

विश्वास-प्रस्तुतिः

विष्णुशर्मोवाच-
वसतोऽत्र महातीर्थे मरणं चेत्तवाभवत्
कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः ॥ ११ ॥

मूलम्

विष्णुशर्मोवाच-
वसतोऽत्र महातीर्थे मरणं चेत्तवाभवत्
कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः ॥ ११ ॥

विश्वास-प्रस्तुतिः

मर्यादां यस्य तीर्थस्य त्यक्त्वापि धनलोभतः
राक्षसान्मरणं प्राप्ताः पथिकस्ते च वाहकाः ॥ १२ ॥

मूलम्

मर्यादां यस्य तीर्थस्य त्यक्त्वापि धनलोभतः
राक्षसान्मरणं प्राप्ताः पथिकस्ते च वाहकाः ॥ १२ ॥

विश्वास-प्रस्तुतिः

यस्य तीर्थवरस्यास्य जलपानाद्दिवङ्गताः
तथैव राक्षसोऽप्यस्मिन्नपमृत्युमवाप्य सः ॥ १३ ॥

मूलम्

यस्य तीर्थवरस्यास्य जलपानाद्दिवङ्गताः
तथैव राक्षसोऽप्यस्मिन्नपमृत्युमवाप्य सः ॥ १३ ॥

विश्वास-प्रस्तुतिः

नक्रतः स्वेच्छया स्वर्गं जगाम तव पश्यतः
न नूनं तत्र मरणं जातं यज्जन्म दृश्यते ॥ १४ ॥

मूलम्

नक्रतः स्वेच्छया स्वर्गं जगाम तव पश्यतः
न नूनं तत्र मरणं जातं यज्जन्म दृश्यते ॥ १४ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः
उवाच पूर्ववृत्तान्तं कारणं निजजन्मनः ॥ १५ ॥

मूलम्

नारद उवाच-
शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः
उवाच पूर्ववृत्तान्तं कारणं निजजन्मनः ॥ १५ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
विष्णुशर्मन्शृणुष्वेदं कारणं मम जन्मनः
कथयामि तवाग्रेऽहं श्रुत्वा निःसंशयो भव ॥ १६ ॥

मूलम्

शिवशर्मोवाच-
विष्णुशर्मन्शृणुष्वेदं कारणं मम जन्मनः
कथयामि तवाग्रेऽहं श्रुत्वा निःसंशयो भव ॥ १६ ॥

विश्वास-प्रस्तुतिः

एकदा विष्णुपूजायां मयि ध्यानं समास्थिते
दुर्वासाः प्रकृतिक्रोधी ममाश्रममुपागतः ॥ १७ ॥

मूलम्

एकदा विष्णुपूजायां मयि ध्यानं समास्थिते
दुर्वासाः प्रकृतिक्रोधी ममाश्रममुपागतः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तमागतमविज्ञाय विष्णुध्यानपरायणः
तस्थिवांस्तदवस्थोऽहं चिरं तं नामसंस्मरन् ॥ १८ ॥

मूलम्

तमागतमविज्ञाय विष्णुध्यानपरायणः
तस्थिवांस्तदवस्थोऽहं चिरं तं नामसंस्मरन् ॥ १८ ॥

विश्वास-प्रस्तुतिः

समुहूर्तं मुनिः स्थित्वा ममाग्रे क्रोधमूर्छितः
आत्मनात्मानमाहेदमुच्चैरारक्तलोचनः ॥ १९ ॥

मूलम्

समुहूर्तं मुनिः स्थित्वा ममाग्रे क्रोधमूर्छितः
आत्मनात्मानमाहेदमुच्चैरारक्तलोचनः ॥ १९ ॥

विश्वास-प्रस्तुतिः

दुर्वासा उवाच-
अहो अत्रेरहं पुत्रोऽनसूयागर्भसम्भवः
शिवांशो मानुषेणालमवज्ञातोऽमुना भवम् ॥ २० ॥

मूलम्

दुर्वासा उवाच-
अहो अत्रेरहं पुत्रोऽनसूयागर्भसम्भवः
शिवांशो मानुषेणालमवज्ञातोऽमुना भवम् ॥ २० ॥

विश्वास-प्रस्तुतिः

त्रिलोकीराज्यतः शक्रो मया येन प्रपातितः
तं मामपि मनुष्योऽयमवजानाति दुर्मतिः ॥ २१ ॥

मूलम्

त्रिलोकीराज्यतः शक्रो मया येन प्रपातितः
तं मामपि मनुष्योऽयमवजानाति दुर्मतिः ॥ २१ ॥

विश्वास-प्रस्तुतिः

यो बिभेति न कः सोसि मत्तः कालानलादिव
मुक्त्वा देवत्रयीं लोके यतः सार्हत्तमा मम ॥ २२ ॥

मूलम्

यो बिभेति न कः सोसि मत्तः कालानलादिव
मुक्त्वा देवत्रयीं लोके यतः सार्हत्तमा मम ॥ २२ ॥

विश्वास-प्रस्तुतिः

यामसौ ध्यायते मूढो देवतां ध्यानमास्थितः
न कथं बोधयत्येनं सेति मूर्त्तिस्थितो यमः ॥ २३ ॥

मूलम्

यामसौ ध्यायते मूढो देवतां ध्यानमास्थितः
न कथं बोधयत्येनं सेति मूर्त्तिस्थितो यमः ॥ २३ ॥

विश्वास-प्रस्तुतिः

नूनं नारायणं देवं ध्यायत्येष जगद्गुरुम्
यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् ॥ २४ ॥

मूलम्

नूनं नारायणं देवं ध्यायत्येष जगद्गुरुम्
यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

हरिं वा ब्रह्म वा शम्भुमन्यं वा ध्यायतामहम्
मयायं सर्वथा दण्ड्यो मदवज्ञाकरो ह्ययम् ॥ २५ ॥

मूलम्

हरिं वा ब्रह्म वा शम्भुमन्यं वा ध्यायतामहम्
मयायं सर्वथा दण्ड्यो मदवज्ञाकरो ह्ययम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
एवं विचिन्तयित्वा स सुमतिं मामबोधयत्
शशाप च विबुद्धं मामितिक्रोधारुणेक्षणः ॥ २६ ॥

मूलम्

शिवशर्मोवाच-
एवं विचिन्तयित्वा स सुमतिं मामबोधयत्
शशाप च विबुद्धं मामितिक्रोधारुणेक्षणः ॥ २६ ॥

विश्वास-प्रस्तुतिः

मामवज्ञाय यश्चित्ते ध्यानकाले मनोरथः
कुतस्तेन भवेह्यस्मिन्भविष्यति हि सर्वथा ॥ २७ ॥

मूलम्

मामवज्ञाय यश्चित्ते ध्यानकाले मनोरथः
कुतस्तेन भवेह्यस्मिन्भविष्यति हि सर्वथा ॥ २७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः
तदा मया चरणयोर्गृहीतोभयभीरुणा ॥ २८ ॥

मूलम्

इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः
तदा मया चरणयोर्गृहीतोभयभीरुणा ॥ २८ ॥

विश्वास-प्रस्तुतिः

इत्युक्तश्च मुनिश्रेष्ठ क्षम्यतां रुड्विमुच्यताम्
मादृशा न विजानन्ति सम्यक्कर्म भवादृशाम् ॥ २९ ॥

मूलम्

इत्युक्तश्च मुनिश्रेष्ठ क्षम्यतां रुड्विमुच्यताम्
मादृशा न विजानन्ति सम्यक्कर्म भवादृशाम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

शापं त्वं दत्तवान्घोरं साम्प्रतं मे निरेनसः
प्रसीद मम नम्रस्य शापान्ते कुर्वनुग्रहम् ॥ ३० ॥

मूलम्

शापं त्वं दत्तवान्घोरं साम्प्रतं मे निरेनसः
प्रसीद मम नम्रस्य शापान्ते कुर्वनुग्रहम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

इत्युक्तः कोपमुत्सृज्य दुर्वासा शीतलोभवत्
किमेतन्नोचितं तात स यतश्चन्द्रशेखरः ॥ ३१ ॥

मूलम्

इत्युक्तः कोपमुत्सृज्य दुर्वासा शीतलोभवत्
किमेतन्नोचितं तात स यतश्चन्द्रशेखरः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

उवाचेति समां धीमांस्तं भूत्वा ब्राह्मणोत्तमः
अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे ॥ ३२ ॥

मूलम्

उवाचेति समां धीमांस्तं भूत्वा ब्राह्मणोत्तमः
अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे ॥ ३२ ॥

विश्वास-प्रस्तुतिः

इति मामनुगृह्याथ स जगाम दिगम्बरः
उषित्वा तद्दिनं तात मया सत्कारपूजितः ॥ ३३ ॥

मूलम्

इति मामनुगृह्याथ स जगाम दिगम्बरः
उषित्वा तद्दिनं तात मया सत्कारपूजितः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

न मुनेर्भाषितं मिथ्या चिन्तयित्वाहमित्यपि ॥ ३४ ॥

मूलम्

न मुनेर्भाषितं मिथ्या चिन्तयित्वाहमित्यपि ॥ ३४ ॥

विश्वास-प्रस्तुतिः

जगाम स्वगृहं चित्ते पश्चात्तापं वहन्निति
अहो मे ध्यायतो नित्यं स तीर्थाश्रमिणस्तथा ॥ ३५ ॥

मूलम्

जगाम स्वगृहं चित्ते पश्चात्तापं वहन्निति
अहो मे ध्यायतो नित्यं स तीर्थाश्रमिणस्तथा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

दर्शनं दुर्लभं जातं श्रीपतेरिह जन्मनि
चातकस्येव मेघस्य शुचौ सन्तापकारिणि ॥ ३६ ॥

मूलम्

दर्शनं दुर्लभं जातं श्रीपतेरिह जन्मनि
चातकस्येव मेघस्य शुचौ सन्तापकारिणि ॥ ३६ ॥

विश्वास-प्रस्तुतिः

कुतोऽयमागतो मह्यं वैकुण्ठगतिरोधकः
जनस्य प्रस्थितस्येव जलदो कालवारिमुक् ॥ ३७ ॥

मूलम्

कुतोऽयमागतो मह्यं वैकुण्ठगतिरोधकः
जनस्य प्रस्थितस्येव जलदो कालवारिमुक् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

न दोषोऽस्ति मुनेर्नूनं तस्यैवेच्छाहरेः खलु
सुदर्शनं हि दत्त्वापि ममजन्मान्तरं कृतम् ॥ ३८ ॥

मूलम्

न दोषोऽस्ति मुनेर्नूनं तस्यैवेच्छाहरेः खलु
सुदर्शनं हि दत्त्वापि ममजन्मान्तरं कृतम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मया संसारभीतेन ग्राह्यं पादाम्बुजंहरेः
निदाघातपतप्तेन पथिकेनेव पादपः ॥ ३९ ॥

मूलम्

मया संसारभीतेन ग्राह्यं पादाम्बुजंहरेः
निदाघातपतप्तेन पथिकेनेव पादपः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

किं धनापत्ययोषिद्भिरनित्यैश्चान्यबन्धुभिः
गोविन्दपरमानन्द रामेति ममजल्पतः ॥ ४० ॥

मूलम्

किं धनापत्ययोषिद्भिरनित्यैश्चान्यबन्धुभिः
गोविन्दपरमानन्द रामेति ममजल्पतः ॥ ४० ॥

विश्वास-प्रस्तुतिः

उदासीनवदासीनः कुण्टुबेषु हरिं भजन्
प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्यतर्जयन् ॥ ४१ ॥

मूलम्

उदासीनवदासीनः कुण्टुबेषु हरिं भजन्
प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्यतर्जयन् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

चिन्तयन्नित्यहं तात कियद्भिर्वासरैरहम्
प्राप्तवान्स्वगृहं स्नात्वा हरिपादोदकान्तरे ॥ ४२ ॥

मूलम्

चिन्तयन्नित्यहं तात कियद्भिर्वासरैरहम्
प्राप्तवान्स्वगृहं स्नात्वा हरिपादोदकान्तरे ॥ ४२ ॥

विश्वास-प्रस्तुतिः

पितुर्मरणमाख्यातं मात्रे बन्धुभ्य एव च
श्रुत्वा तेऽपि शुचं चक्रुर्नाविन्दन्निममस्थिरम् ॥ ४३ ॥

मूलम्

पितुर्मरणमाख्यातं मात्रे बन्धुभ्य एव च
श्रुत्वा तेऽपि शुचं चक्रुर्नाविन्दन्निममस्थिरम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सत्यलोकादि लोकेषु निस्पृहोऽहं गृहे वसन्
मरणं प्राप्तवान्कूले गङ्गाया मुनिसेविते ॥ ४४ ॥

मूलम्

सत्यलोकादि लोकेषु निस्पृहोऽहं गृहे वसन्
मरणं प्राप्तवान्कूले गङ्गाया मुनिसेविते ॥ ४४ ॥

विश्वास-प्रस्तुतिः

मुनेर्दुर्वाससः शापाज्जातोऽहं वैष्णवे कुले
मरणं चात्र सत्तीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् ॥ ४५ ॥

मूलम्

मुनेर्दुर्वाससः शापाज्जातोऽहं वैष्णवे कुले
मरणं चात्र सत्तीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एवं सुराचार्यविनिर्मिते तदा तीर्थे महाभाग पुराकृतानि तौ
द्विजोत्तमौ प्रोच्य मिथः सुतस्थतुर्विचिन्तयन्तौ हरिपादपल्लवम् ॥ ४६ ॥

मूलम्

नारद उवाच-
एवं सुराचार्यविनिर्मिते तदा तीर्थे महाभाग पुराकृतानि तौ
द्विजोत्तमौ प्रोच्य मिथः सुतस्थतुर्विचिन्तयन्तौ हरिपादपल्लवम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

विचिन्तयन्तौ हरिमब्जलोचनं चतुर्भुजं नीरदनीलविग्रहम्
निजायुधालङ्करणावभासितं स्मृत्वात्र सारूप्यमवापतुर्हरेः ॥ ४७ ॥

मूलम्

विचिन्तयन्तौ हरिमब्जलोचनं चतुर्भुजं नीरदनीलविग्रहम्
निजायुधालङ्करणावभासितं स्मृत्वात्र सारूप्यमवापतुर्हरेः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

यस्य क्षेत्रमिमं पुण्यमिन्द्रप्रस्थाख्यमुत्तमम्
तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु ॥ ४८ ॥

मूलम्

यस्य क्षेत्रमिमं पुण्यमिन्द्रप्रस्थाख्यमुत्तमम्
तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु ॥ ४८ ॥

विश्वास-प्रस्तुतिः

गङ्गास्नानेन यत्पुण्यं कन्यादानोद्भवं च यत्
श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः ॥ ४९ ॥

मूलम्

गङ्गास्नानेन यत्पुण्यं कन्यादानोद्भवं च यत्
श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

पुत्रे जाते तु गोदानात्सिंहगे च बृहस्पतौ
गोदावरीजले स्नानाद्यत्फलं भुवि जायते ॥ ५० ॥

मूलम्

पुत्रे जाते तु गोदानात्सिंहगे च बृहस्पतौ
गोदावरीजले स्नानाद्यत्फलं भुवि जायते ॥ ५० ॥

विश्वास-प्रस्तुतिः

तत्फलं श्रवणादस्य जायते नात्र संशयः
अतस्तीर्थोत्तमादन्यत्तीर्थं नास्त्यखिलार्थदम्
यस्मिन्मरणतो नूनं तिर्यञ्चोऽपि चतुर्भुजाः ॥ ५१ ॥

मूलम्

तत्फलं श्रवणादस्य जायते नात्र संशयः
अतस्तीर्थोत्तमादन्यत्तीर्थं नास्त्यखिलार्थदम्
यस्मिन्मरणतो नूनं तिर्यञ्चोऽपि चतुर्भुजाः ॥ ५१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये निगमबोधोपाख्यानं नाम पञ्चाधिकद्विशततमोऽध्यायः २०५