१९९

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

कालिन्द्याश्चैव माहात्म्यं वद सूत सविस्तरम्
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् ॥ १ ॥

मूलम्

कालिन्द्याश्चैव माहात्म्यं वद सूत सविस्तरम्
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
एकदा पाण्डुतनयः शुश्रूषुः सौभरेः शुभम्
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् ॥ २ ॥

मूलम्

सूत उवाच-
एकदा पाण्डुतनयः शुश्रूषुः सौभरेः शुभम्
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् ॥ २ ॥

विश्वास-प्रस्तुतिः

युधिष्ठि रउवाच-
ब्रह्मन्मार्तण्डतनया तीर तीर्थेषु यच्छुभम्
तीर्थं तद्वद वैकुण्ठ जन्मभूमिपरात्परम् ॥ ३ ॥

मूलम्

युधिष्ठि रउवाच-
ब्रह्मन्मार्तण्डतनया तीर तीर्थेषु यच्छुभम्
तीर्थं तद्वद वैकुण्ठ जन्मभूमिपरात्परम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ
गच्छन्तौ खाण्डवं पश्यन्पश्यतः सुमनोहरम् ॥ ४ ॥

मूलम्

सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ
गच्छन्तौ खाण्डवं पश्यन्पश्यतः सुमनोहरम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

तत्रावतीर्णो नभस उपविष्टौ तटे शुभे
कालिन्द्याः क्षणविश्रान्तौ स्नातुं विविशतुर्जले ॥ ५ ॥

मूलम्

तत्रावतीर्णो नभस उपविष्टौ तटे शुभे
कालिन्द्याः क्षणविश्रान्तौ स्नातुं विविशतुर्जले ॥ ५ ॥

विश्वास-प्रस्तुतिः

शिबिरौशीनरो राजा मृगयान्तौ चरन्वने
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे ॥ ६ ॥

मूलम्

शिबिरौशीनरो राजा मृगयान्तौ चरन्वने
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे ॥ ६ ॥

विश्वास-प्रस्तुतिः

तौ मुनी विधिवत्स्नात्वा परिधायाम्बराणि च
वन्दितौ शिरसा राज्ञा तेनोपाविशतां तटे ॥ ७ ॥

मूलम्

तौ मुनी विधिवत्स्नात्वा परिधायाम्बराणि च
वन्दितौ शिरसा राज्ञा तेनोपाविशतां तटे ॥ ७ ॥

विश्वास-प्रस्तुतिः

तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः
नारदं गर्वरहितः पर्वतं च जगाद सः ॥ ८ ॥

मूलम्

तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः
नारदं गर्वरहितः पर्वतं च जगाद सः ॥ ८ ॥

विश्वास-प्रस्तुतिः

शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा ॥ ९ ॥

मूलम्

शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा ॥ ९ ॥

विश्वास-प्रस्तुतिः

मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान्
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः ॥ १० ॥

मूलम्

मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान्
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः ॥ १० ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे ॥ ११ ॥

मूलम्

नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे ॥ ११ ॥

विश्वास-प्रस्तुतिः

प्रह्लादस्तस्य तनयो नारायणपरायणः
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमङ्गलः ॥ १२ ॥

मूलम्

प्रह्लादस्तस्य तनयो नारायणपरायणः
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमङ्गलः ॥ १२ ॥

विश्वास-प्रस्तुतिः

तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम् ॥ १३ ॥

मूलम्

तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत्
मूर्ध्नाभिवन्द्य तत्पादौ नारायणगुणान्स्मरन् ॥ १४ ॥

मूलम्

स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत्
मूर्ध्नाभिवन्द्य तत्पादौ नारायणगुणान्स्मरन् ॥ १४ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः ॥ १५ ॥

मूलम्

इन्द्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः ॥ १५ ॥

विश्वास-प्रस्तुतिः

स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो
न विधेयो विलम्बोऽत्र त्वया नो हितकारिणा ॥ १६ ॥

मूलम्

स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो
न विधेयो विलम्बोऽत्र त्वया नो हितकारिणा ॥ १६ ॥

विश्वास-प्रस्तुतिः

बृहस्पतिरुवाच-
अस्ति ते खाण्डववनं रम्यं परमपावनम्
केतक्यशोकबकुलमधुमत्त मधुव्रतम् ॥ १७ ॥

मूलम्

बृहस्पतिरुवाच-
अस्ति ते खाण्डववनं रम्यं परमपावनम्
केतक्यशोकबकुलमधुमत्त मधुव्रतम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम् ॥ १८ ॥

मूलम्

तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

तत्तीरे यज देवेश केशवं बहुभिर्मखैः
यदीच्छसि स्वकीयानां कल्याणं त्वं निरन्तरम् ॥ १९ ॥

मूलम्

तत्तीरे यज देवेश केशवं बहुभिर्मखैः
यदीच्छसि स्वकीयानां कल्याणं त्वं निरन्तरम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम्
शिवप्रदमिमं शक्रः स्वकीयवनमागमत् ॥ २० ॥

मूलम्

नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम्
शिवप्रदमिमं शक्रः स्वकीयवनमागमत् ॥ २० ॥

विश्वास-प्रस्तुतिः

गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् ॥ २१ ॥

मूलम्

गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान्
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम् ॥ २२ ॥

मूलम्

गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान्
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः ॥ २३ ॥

मूलम्

तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः ॥ २३ ॥

विश्वास-प्रस्तुतिः

देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा
उत्थायासनतस्तूर्णं ववन्दे मुनिभिः सह ॥ २४ ॥

मूलम्

देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा
उत्थायासनतस्तूर्णं ववन्दे मुनिभिः सह ॥ २४ ॥

विश्वास-प्रस्तुतिः

वाहनेभ्योऽवरुह्याशु तदन्तेषूपविश्य ते
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः ॥ २५ ॥

मूलम्

वाहनेभ्योऽवरुह्याशु तदन्तेषूपविश्य ते
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सितरक्ताङ्गयोः शम्भु ब्रह्मणोर्हरिराबभौ
नीलच्छविः पीतवासास्तडित्वानिव शृङ्गयोः ॥ २६ ॥

मूलम्

सितरक्ताङ्गयोः शम्भु ब्रह्मणोर्हरिराबभौ
नीलच्छविः पीतवासास्तडित्वानिव शृङ्गयोः ॥ २६ ॥

विश्वास-प्रस्तुतिः

शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् ॥ २७ ॥

मूलम्

शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत् ॥ २८ ॥

मूलम्

इन्द्र उवाच-
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत् ॥ २८ ॥

विश्वास-प्रस्तुतिः

यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी ॥ २९ ॥

मूलम्

यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी ॥ २९ ॥

विश्वास-प्रस्तुतिः

गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो ॥ ३० ॥

मूलम्

गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो ॥ ३० ॥

विश्वास-प्रस्तुतिः

नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान्
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी ॥ ३१ ॥

मूलम्

नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान्
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी ॥ ३१ ॥

विश्वास-प्रस्तुतिः

बभूवुः सुखिनो देवाः प्रह्लादकृतया तया
वयं विषयिणो देव त्वन्मायावृतचेतसः ॥ ३२ ॥

मूलम्

बभूवुः सुखिनो देवाः प्रह्लादकृतया तया
वयं विषयिणो देव त्वन्मायावृतचेतसः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

न जानीमः स्वरूपं ते यथावत्पादसेवकाः
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू ॥ ३३ ॥

मूलम्

न जानीमः स्वरूपं ते यथावत्पादसेवकाः
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू ॥ ३३ ॥

विश्वास-प्रस्तुतिः

एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम्
यत्किञ्चिदुच्यते वाचा मनसा च विचिन्त्यते
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः ॥ ३४ ॥

मूलम्

एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम्
यत्किञ्चिदुच्यते वाचा मनसा च विचिन्त्यते
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

प्रपञ्चजातं यदिदं विलोक्य तेन सत्यमित्येव विचिन्तयेन्न सः
भजन्ति विष्णोश्चरणं तरन्ति ते यदम्बुमूर्ध्ना हर धार्यते त्वया ॥ ३५ ॥

मूलम्

प्रपञ्चजातं यदिदं विलोक्य तेन सत्यमित्येव विचिन्तयेन्न सः
भजन्ति विष्णोश्चरणं तरन्ति ते यदम्बुमूर्ध्ना हर धार्यते त्वया ॥ ३५ ॥

विश्वास-प्रस्तुतिः

विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम्
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते ॥ ३६ ॥

मूलम्

विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम्
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते ॥ ३६ ॥

विश्वास-प्रस्तुतिः

भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम्
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता ॥ ३७ ॥

मूलम्

भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम्
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता ॥ ३७ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते ॥ ३८ ॥

मूलम्

नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः
कृतामिन्द्रेण सदसि साधुसाध्विति चाब्रुवन् ॥ ३९ ॥

मूलम्

एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः
कृतामिन्द्रेण सदसि साधुसाध्विति चाब्रुवन् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

शतमन्यो वर्षशतं ये कुर्वन्ति महत्तपः
न तेषामीदृशी भक्तिर्यादृशी तव माधवे ॥ ४० ॥

मूलम्

शतमन्यो वर्षशतं ये कुर्वन्ति महत्तपः
न तेषामीदृशी भक्तिर्यादृशी तव माधवे ॥ ४० ॥

विश्वास-प्रस्तुतिः

न योगः सुलभोष्टाङ्गः ख्यातिर्येनाधिगम्यते
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम् ॥ ४१ ॥

मूलम्

न योगः सुलभोष्टाङ्गः ख्यातिर्येनाधिगम्यते
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः ॥ ४२ ॥

मूलम्

स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

न निन्देद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत्
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ॥ ४३ ॥

मूलम्

न निन्देद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत्
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

ये शृण्वन्ति हरेर्गुणानहरहः कुर्वन्ति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजन्ते तथा ॥ ४४ ॥

मूलम्

ये शृण्वन्ति हरेर्गुणानहरहः कुर्वन्ति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजन्ते तथा ॥ ४४ ॥

विश्वास-प्रस्तुतिः

ये दास्येन नमन्ति चैनममुना कुर्वन्ति ये मित्रतां ये च स्वं च निवेदयन्ति नहि ते वाञ्च्छन्ति मुक्त्यादिकम् ॥ ४५ ॥

मूलम्

ये दास्येन नमन्ति चैनममुना कुर्वन्ति ये मित्रतां ये च स्वं च निवेदयन्ति नहि ते वाञ्च्छन्ति मुक्त्यादिकम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

इन्द्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम्
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति ॥ ४६ ॥

मूलम्

इन्द्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम्
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति ॥ ४६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे ॥ ४७ ॥

मूलम्

नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे ॥ ४७ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
कालिन्दीमाहात्म्ये इन्द्रयागविधिनोनाम एकोनद्विशततमोऽध्यायः१९९