ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
कालिन्द्याश्चैव माहात्म्यं वद सूत सविस्तरम्
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् ॥ १ ॥
मूलम्
कालिन्द्याश्चैव माहात्म्यं वद सूत सविस्तरम्
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
एकदा पाण्डुतनयः शुश्रूषुः सौभरेः शुभम्
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् ॥ २ ॥
मूलम्
सूत उवाच-
एकदा पाण्डुतनयः शुश्रूषुः सौभरेः शुभम्
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् ॥ २ ॥
विश्वास-प्रस्तुतिः
युधिष्ठि रउवाच-
ब्रह्मन्मार्तण्डतनया तीर तीर्थेषु यच्छुभम्
तीर्थं तद्वद वैकुण्ठ जन्मभूमिपरात्परम् ॥ ३ ॥
मूलम्
युधिष्ठि रउवाच-
ब्रह्मन्मार्तण्डतनया तीर तीर्थेषु यच्छुभम्
तीर्थं तद्वद वैकुण्ठ जन्मभूमिपरात्परम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ
गच्छन्तौ खाण्डवं पश्यन्पश्यतः सुमनोहरम् ॥ ४ ॥
मूलम्
सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ
गच्छन्तौ खाण्डवं पश्यन्पश्यतः सुमनोहरम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तत्रावतीर्णो नभस उपविष्टौ तटे शुभे
कालिन्द्याः क्षणविश्रान्तौ स्नातुं विविशतुर्जले ॥ ५ ॥
मूलम्
तत्रावतीर्णो नभस उपविष्टौ तटे शुभे
कालिन्द्याः क्षणविश्रान्तौ स्नातुं विविशतुर्जले ॥ ५ ॥
विश्वास-प्रस्तुतिः
शिबिरौशीनरो राजा मृगयान्तौ चरन्वने
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे ॥ ६ ॥
मूलम्
शिबिरौशीनरो राजा मृगयान्तौ चरन्वने
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे ॥ ६ ॥
विश्वास-प्रस्तुतिः
तौ मुनी विधिवत्स्नात्वा परिधायाम्बराणि च
वन्दितौ शिरसा राज्ञा तेनोपाविशतां तटे ॥ ७ ॥
मूलम्
तौ मुनी विधिवत्स्नात्वा परिधायाम्बराणि च
वन्दितौ शिरसा राज्ञा तेनोपाविशतां तटे ॥ ७ ॥
विश्वास-प्रस्तुतिः
तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः
नारदं गर्वरहितः पर्वतं च जगाद सः ॥ ८ ॥
मूलम्
तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः
नारदं गर्वरहितः पर्वतं च जगाद सः ॥ ८ ॥
विश्वास-प्रस्तुतिः
शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा ॥ ९ ॥
मूलम्
शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा ॥ ९ ॥
विश्वास-प्रस्तुतिः
मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान्
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः ॥ १० ॥
मूलम्
मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान्
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः ॥ १० ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे ॥ ११ ॥
मूलम्
नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे ॥ ११ ॥
विश्वास-प्रस्तुतिः
प्रह्लादस्तस्य तनयो नारायणपरायणः
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमङ्गलः ॥ १२ ॥
मूलम्
प्रह्लादस्तस्य तनयो नारायणपरायणः
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमङ्गलः ॥ १२ ॥
विश्वास-प्रस्तुतिः
तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम् ॥ १३ ॥
मूलम्
तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत्
मूर्ध्नाभिवन्द्य तत्पादौ नारायणगुणान्स्मरन् ॥ १४ ॥
मूलम्
स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत्
मूर्ध्नाभिवन्द्य तत्पादौ नारायणगुणान्स्मरन् ॥ १४ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः ॥ १५ ॥
मूलम्
इन्द्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः ॥ १५ ॥
विश्वास-प्रस्तुतिः
स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो
न विधेयो विलम्बोऽत्र त्वया नो हितकारिणा ॥ १६ ॥
मूलम्
स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो
न विधेयो विलम्बोऽत्र त्वया नो हितकारिणा ॥ १६ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिरुवाच-
अस्ति ते खाण्डववनं रम्यं परमपावनम्
केतक्यशोकबकुलमधुमत्त मधुव्रतम् ॥ १७ ॥
मूलम्
बृहस्पतिरुवाच-
अस्ति ते खाण्डववनं रम्यं परमपावनम्
केतक्यशोकबकुलमधुमत्त मधुव्रतम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम् ॥ १८ ॥
मूलम्
तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
तत्तीरे यज देवेश केशवं बहुभिर्मखैः
यदीच्छसि स्वकीयानां कल्याणं त्वं निरन्तरम् ॥ १९ ॥
मूलम्
तत्तीरे यज देवेश केशवं बहुभिर्मखैः
यदीच्छसि स्वकीयानां कल्याणं त्वं निरन्तरम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम्
शिवप्रदमिमं शक्रः स्वकीयवनमागमत् ॥ २० ॥
मूलम्
नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम्
शिवप्रदमिमं शक्रः स्वकीयवनमागमत् ॥ २० ॥
विश्वास-प्रस्तुतिः
गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् ॥ २१ ॥
मूलम्
गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान्
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम् ॥ २२ ॥
मूलम्
गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान्
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः ॥ २३ ॥
मूलम्
तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः ॥ २३ ॥
विश्वास-प्रस्तुतिः
देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा
उत्थायासनतस्तूर्णं ववन्दे मुनिभिः सह ॥ २४ ॥
मूलम्
देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा
उत्थायासनतस्तूर्णं ववन्दे मुनिभिः सह ॥ २४ ॥
विश्वास-प्रस्तुतिः
वाहनेभ्योऽवरुह्याशु तदन्तेषूपविश्य ते
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः ॥ २५ ॥
मूलम्
वाहनेभ्योऽवरुह्याशु तदन्तेषूपविश्य ते
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सितरक्ताङ्गयोः शम्भु ब्रह्मणोर्हरिराबभौ
नीलच्छविः पीतवासास्तडित्वानिव शृङ्गयोः ॥ २६ ॥
मूलम्
सितरक्ताङ्गयोः शम्भु ब्रह्मणोर्हरिराबभौ
नीलच्छविः पीतवासास्तडित्वानिव शृङ्गयोः ॥ २६ ॥
विश्वास-प्रस्तुतिः
शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् ॥ २७ ॥
मूलम्
शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच-
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत् ॥ २८ ॥
मूलम्
इन्द्र उवाच-
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी ॥ २९ ॥
मूलम्
यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी ॥ २९ ॥
विश्वास-प्रस्तुतिः
गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो ॥ ३० ॥
मूलम्
गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो ॥ ३० ॥
विश्वास-प्रस्तुतिः
नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान्
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी ॥ ३१ ॥
मूलम्
नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान्
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी ॥ ३१ ॥
विश्वास-प्रस्तुतिः
बभूवुः सुखिनो देवाः प्रह्लादकृतया तया
वयं विषयिणो देव त्वन्मायावृतचेतसः ॥ ३२ ॥
मूलम्
बभूवुः सुखिनो देवाः प्रह्लादकृतया तया
वयं विषयिणो देव त्वन्मायावृतचेतसः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
न जानीमः स्वरूपं ते यथावत्पादसेवकाः
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू ॥ ३३ ॥
मूलम्
न जानीमः स्वरूपं ते यथावत्पादसेवकाः
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू ॥ ३३ ॥
विश्वास-प्रस्तुतिः
एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम्
यत्किञ्चिदुच्यते वाचा मनसा च विचिन्त्यते
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः ॥ ३४ ॥
मूलम्
एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम्
यत्किञ्चिदुच्यते वाचा मनसा च विचिन्त्यते
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
प्रपञ्चजातं यदिदं विलोक्य तेन सत्यमित्येव विचिन्तयेन्न सः
भजन्ति विष्णोश्चरणं तरन्ति ते यदम्बुमूर्ध्ना हर धार्यते त्वया ॥ ३५ ॥
मूलम्
प्रपञ्चजातं यदिदं विलोक्य तेन सत्यमित्येव विचिन्तयेन्न सः
भजन्ति विष्णोश्चरणं तरन्ति ते यदम्बुमूर्ध्ना हर धार्यते त्वया ॥ ३५ ॥
विश्वास-प्रस्तुतिः
विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम्
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते ॥ ३६ ॥
मूलम्
विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम्
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते ॥ ३६ ॥
विश्वास-प्रस्तुतिः
भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम्
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता ॥ ३७ ॥
मूलम्
भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम्
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता ॥ ३७ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते ॥ ३८ ॥
मूलम्
नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः
कृतामिन्द्रेण सदसि साधुसाध्विति चाब्रुवन् ॥ ३९ ॥
मूलम्
एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः
कृतामिन्द्रेण सदसि साधुसाध्विति चाब्रुवन् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शतमन्यो वर्षशतं ये कुर्वन्ति महत्तपः
न तेषामीदृशी भक्तिर्यादृशी तव माधवे ॥ ४० ॥
मूलम्
शतमन्यो वर्षशतं ये कुर्वन्ति महत्तपः
न तेषामीदृशी भक्तिर्यादृशी तव माधवे ॥ ४० ॥
विश्वास-प्रस्तुतिः
न योगः सुलभोष्टाङ्गः ख्यातिर्येनाधिगम्यते
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम् ॥ ४१ ॥
मूलम्
न योगः सुलभोष्टाङ्गः ख्यातिर्येनाधिगम्यते
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः ॥ ४२ ॥
मूलम्
स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
न निन्देद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत्
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ॥ ४३ ॥
मूलम्
न निन्देद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत्
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ये शृण्वन्ति हरेर्गुणानहरहः कुर्वन्ति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजन्ते तथा ॥ ४४ ॥
मूलम्
ये शृण्वन्ति हरेर्गुणानहरहः कुर्वन्ति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजन्ते तथा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ये दास्येन नमन्ति चैनममुना कुर्वन्ति ये मित्रतां ये च स्वं च निवेदयन्ति नहि ते वाञ्च्छन्ति मुक्त्यादिकम् ॥ ४५ ॥
मूलम्
ये दास्येन नमन्ति चैनममुना कुर्वन्ति ये मित्रतां ये च स्वं च निवेदयन्ति नहि ते वाञ्च्छन्ति मुक्त्यादिकम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
इन्द्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम्
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति ॥ ४६ ॥
मूलम्
इन्द्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम्
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति ॥ ४६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे ॥ ४७ ॥
मूलम्
नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे ॥ ४७ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
कालिन्दीमाहात्म्ये इन्द्रयागविधिनोनाम एकोनद्विशततमोऽध्यायः१९९