पावर्त्युवाच-
विश्वास-प्रस्तुतिः
उक्तं सप्तदशाध्यायगौरवं भवता शिव
स त्वमष्टादशाध्यायमहिमानमुदीरय ॥ १ ॥
मूलम्
उक्तं सप्तदशाध्यायगौरवं भवता शिव
स त्वमष्टादशाध्यायमहिमानमुदीरय ॥ १ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
आकर्णय चिदानन्द निष्पादि निगमोत्तरम्
पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनन्दिनि ॥ २ ॥
मूलम्
ईश्वर उवाच-
आकर्णय चिदानन्द निष्पादि निगमोत्तरम्
पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनन्दिनि ॥ २ ॥
विश्वास-प्रस्तुतिः
समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम्
संसारयातनाजालविदारणपरायणम् ॥ ३ ॥
मूलम्
समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम्
संसारयातनाजालविदारणपरायणम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम्
चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ॥ ४ ॥
मूलम्
परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम्
चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
विवेकवल्लरीमूलं कामक्रोधमलापहम्
पुरन्दरादिगीर्वाणचित्तविश्रामकारकम् ॥ ५ ॥
मूलम्
विवेकवल्लरीमूलं कामक्रोधमलापहम्
पुरन्दरादिगीर्वाणचित्तविश्रामकारकम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
सनकादिमहायोगिमनोरञ्जनकारणम्
पाठमात्रपराभूतकालकिङ्करगर्जितम् ॥ ६ ॥
मूलम्
सनकादिमहायोगिमनोरञ्जनकारणम्
पाठमात्रपराभूतकालकिङ्करगर्जितम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम्
नातः परतरं किञ्चिद्रहस्यं हंसगामिनि ॥ ७ ॥
मूलम्
अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम्
नातः परतरं किञ्चिद्रहस्यं हंसगामिनि ॥ ७ ॥
विश्वास-प्रस्तुतिः
उपतापत्रयहरं महापातकनाशनम्
यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ॥ ८ ॥
मूलम्
उपतापत्रयहरं महापातकनाशनम्
यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ॥ ८ ॥
विश्वास-प्रस्तुतिः
यथा व्यासो मुनीन्द्रेषु व्यासेषु ब्रह्मवित्तमः
यथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ॥ ९ ॥
मूलम्
यथा व्यासो मुनीन्द्रेषु व्यासेषु ब्रह्मवित्तमः
यथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ॥ ९ ॥
विश्वास-प्रस्तुतिः
यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम्
तथा गिरीणां कैलासो यथा चेन्द्रो दिवौकसाम् ॥ १० ॥
मूलम्
यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम्
तथा गिरीणां कैलासो यथा चेन्द्रो दिवौकसाम् ॥ १० ॥
विश्वास-प्रस्तुतिः
तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पङ्कजम्
पतिव्रतासु नारीषु यथा लोकेष्वरुन्धती ॥ ११ ॥
मूलम्
तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पङ्कजम्
पतिव्रतासु नारीषु यथा लोकेष्वरुन्धती ॥ ११ ॥
विश्वास-प्रस्तुतिः
यथा मखेष्वश्वमेधो यथोद्यानेषु नन्दनम्
यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः ॥ १२ ॥
मूलम्
यथा मखेष्वश्वमेधो यथोद्यानेषु नन्दनम्
यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः ॥ १२ ॥
विश्वास-प्रस्तुतिः
यथा दानेषु भूदानं यथा सिन्धुषु गौतमी
यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु ॥ १३ ॥
मूलम्
यथा दानेषु भूदानं यथा सिन्धुषु गौतमी
यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु ॥ १३ ॥
विश्वास-प्रस्तुतिः
तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम्
तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति ॥ १४ ॥
मूलम्
तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम्
तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति ॥ १४ ॥
विश्वास-प्रस्तुतिः
यथाकर्णनमात्रेण जन्तुः पापैः प्रमुच्यते
अस्ति मेरुगिरेः शृङ्गे पुरी रम्यामरावती ॥ १५ ॥
मूलम्
यथाकर्णनमात्रेण जन्तुः पापैः प्रमुच्यते
अस्ति मेरुगिरेः शृङ्गे पुरी रम्यामरावती ॥ १५ ॥
विश्वास-प्रस्तुतिः
पुरा मम विनोदाय निर्मिता विश्वकर्मणा
निरन्तरं गुणयुता कोटिगीर्वाणसेविता ॥ १६ ॥
मूलम्
पुरा मम विनोदाय निर्मिता विश्वकर्मणा
निरन्तरं गुणयुता कोटिगीर्वाणसेविता ॥ १६ ॥
विश्वास-प्रस्तुतिः
तेजःपुञ्जवती साक्षाद्ब्रह्मविद्येव विश्रुता
चिन्तामणिशिलाबद्धाः प्रासादा यत्र कामदाः ॥ १७ ॥
मूलम्
तेजःपुञ्जवती साक्षाद्ब्रह्मविद्येव विश्रुता
चिन्तामणिशिलाबद्धाः प्रासादा यत्र कामदाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
जयन्ति मेरुशिखरे चतुर्मुखपुरावधि
यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा ॥ १८ ॥
मूलम्
जयन्ति मेरुशिखरे चतुर्मुखपुरावधि
यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा ॥ १८ ॥
विश्वास-प्रस्तुतिः
शृणोति श्यामला गीर्भिर्गीतं गन्धर्वयोषिताम्
यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् ॥ १९ ॥
मूलम्
शृणोति श्यामला गीर्भिर्गीतं गन्धर्वयोषिताम्
यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गता
पुरातनसुधास्वादु स्मारं स्मारं दिवौकसः ॥ २० ॥
मूलम्
दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गता
पुरातनसुधास्वादु स्मारं स्मारं दिवौकसः ॥ २० ॥
विश्वास-प्रस्तुतिः
धयन्ति यत्र क्षुत्क्षामा कलां प्रत्यहमैन्दवीम्
तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः ॥ २१ ॥
मूलम्
धयन्ति यत्र क्षुत्क्षामा कलां प्रत्यहमैन्दवीम्
तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः ॥ २१ ॥
विश्वास-प्रस्तुतिः
शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितः
स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् ॥ २२ ॥
मूलम्
शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितः
स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
सहस्रनेत्रमायान्तमपश्यत्पुरुषं परम्
ततस्तदीय तेजोभिरभिभूतः पुरन्दरः ॥ २३ ॥
मूलम्
सहस्रनेत्रमायान्तमपश्यत्पुरुषं परम्
ततस्तदीय तेजोभिरभिभूतः पुरन्दरः ॥ २३ ॥
विश्वास-प्रस्तुतिः
मणिसिंहासनात्तूर्णं पतितः स्थानमण्डपे
सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः ॥ २४ ॥
मूलम्
मणिसिंहासनात्तूर्णं पतितः स्थानमण्डपे
सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः ॥ २४ ॥
विश्वास-प्रस्तुतिः
गीर्वाणगणसाम्राज्य पट्टबन्धं वितेनिरे
अथ तस्याभिषिक्तस्य महेन्द्रस्य पुलोमजा ॥ २५ ॥
मूलम्
गीर्वाणगणसाम्राज्य पट्टबन्धं वितेनिरे
अथ तस्याभिषिक्तस्य महेन्द्रस्य पुलोमजा ॥ २५ ॥
विश्वास-प्रस्तुतिः
वामाङ्कमारुरोहाशु दिव्यदुन्दुम्भिनिःस्वनैः
अथ त्रिदिवसङ्गीत गीर्वाणाः प्रमदान्विताः ॥ २६ ॥
मूलम्
वामाङ्कमारुरोहाशु दिव्यदुन्दुम्भिनिःस्वनैः
अथ त्रिदिवसङ्गीत गीर्वाणाः प्रमदान्विताः ॥ २६ ॥
विश्वास-प्रस्तुतिः
सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः
ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः ॥ २७ ॥
मूलम्
सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः
ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः ॥ २७ ॥
विश्वास-प्रस्तुतिः
रम्भाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः
गन्धर्वा ललितालापाञ्जगुर्मङ्गलकौतुकम् ॥ २८ ॥
मूलम्
रम्भाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः
गन्धर्वा ललितालापाञ्जगुर्मङ्गलकौतुकम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
एवं नूतनमिन्द्रं तु जुष्टं बहुभिरुत्सवैः
विना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ ॥ २९ ॥
मूलम्
एवं नूतनमिन्द्रं तु जुष्टं बहुभिरुत्सवैः
विना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ ॥ २९ ॥
विश्वास-प्रस्तुतिः
न मया विहिता मार्गे तडागा न विनिर्मिताः
न रोपिता महावृक्षाः पान्थविश्रान्तिकारकः ॥ ३० ॥
मूलम्
न मया विहिता मार्गे तडागा न विनिर्मिताः
न रोपिता महावृक्षाः पान्थविश्रान्तिकारकः ॥ ३० ॥
विश्वास-प्रस्तुतिः
न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः
निधिवासे स्थिता देवी पूजिता न मदालसा ॥ ३१ ॥
मूलम्
न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः
निधिवासे स्थिता देवी पूजिता न मदालसा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
मेघङ्करस्थितः शार्ङ्गधरो नैव निरीक्षितः
न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ॥ ३२ ॥
मूलम्
मेघङ्करस्थितः शार्ङ्गधरो नैव निरीक्षितः
न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
न देववाटिकावासी दृष्टो नरहरिः स्वयम्
एरण्डविष्णुर्हेरम्बो न जातु परिशीलितः ॥ ३३ ॥
मूलम्
न देववाटिकावासी दृष्टो नरहरिः स्वयम्
एरण्डविष्णुर्हेरम्बो न जातु परिशीलितः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
रेणुकानेक्षिता जातु माता पुरनिवासिनी
न भक्त्या पूजिता देवी दाना पुरनिवासिनी ॥ ३४ ॥
मूलम्
रेणुकानेक्षिता जातु माता पुरनिवासिनी
न भक्त्या पूजिता देवी दाना पुरनिवासिनी ॥ ३४ ॥
विश्वास-प्रस्तुतिः
न भक्त्या त्रिपुरे दृष्टस्त्रिलिङ्गस्त्र्यम्बकः स्वयम्
न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ॥ ३५ ॥
मूलम्
न भक्त्या त्रिपुरे दृष्टस्त्रिलिङ्गस्त्र्यम्बकः स्वयम्
न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः
नागदन्तपुरे ख्यातो नागनाथो न वेक्षितः ॥ ३६ ॥
मूलम्
रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः
नागदन्तपुरे ख्यातो नागनाथो न वेक्षितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः
न तुङ्गभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ॥ ३७ ॥
मूलम्
पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः
न तुङ्गभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
न वेङ्कटाद्रिनिलयः श्रीनिवासः सुलक्षितः
कावेरी कर्णिकातीरे श्रीरङ्गो नैव वीक्षितः ॥ ३८ ॥
मूलम्
न वेङ्कटाद्रिनिलयः श्रीनिवासः सुलक्षितः
कावेरी कर्णिकातीरे श्रीरङ्गो नैव वीक्षितः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
दीनास्त्वनाथाः क्रोशन्तः कारागारान्न मोचिताः
अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ॥ ३९ ॥
मूलम्
दीनास्त्वनाथाः क्रोशन्तः कारागारान्न मोचिताः
अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ॥ ४० ॥
मूलम्
रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ॥ ४० ॥
विश्वास-प्रस्तुतिः
न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः
कृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ॥ ४१ ॥
मूलम्
न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः
कृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ॥ ४१ ॥
विश्वास-प्रस्तुतिः
दत्तं नो भूखण्डमपि कवयो नैव पूजिताः
न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ॥ ४२ ॥
मूलम्
दत्तं नो भूखण्डमपि कवयो नैव पूजिताः
न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाः
न प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ॥ ४३ ॥
मूलम्
पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाः
न प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
न जातुचिद्भयाक्रान्ता रक्षिताः शरणागताः
कथमेकेन पुण्येन देवदत्तमिहार्जितम् ॥ ४४ ॥
मूलम्
न जातुचिद्भयाक्रान्ता रक्षिताः शरणागताः
कथमेकेन पुण्येन देवदत्तमिहार्जितम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
इति चिन्ताकुलो भूत्वा हरिं प्रष्टुं पुरन्दरः
ययौ सरभसङ्खिन्नः क्षीरकूपारगह्वरम् ॥ ४५ ॥
मूलम्
इति चिन्ताकुलो भूत्वा हरिं प्रष्टुं पुरन्दरः
ययौ सरभसङ्खिन्नः क्षीरकूपारगह्वरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तत्र प्रविश्य गोविन्दं कृतनिद्रं नवैस्तवैः
अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ॥ ४६ ॥
मूलम्
तत्र प्रविश्य गोविन्दं कृतनिद्रं नवैस्तवैः
अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ॥ ४६ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच-
रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा
तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥ ४७ ॥
मूलम्
इन्द्र उवाच-
रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा
तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः
न तेन धर्मो विहितो न तेन क्रतवः कृताः ॥ ४८ ॥
मूलम्
इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः
न तेन धर्मो विहितो न तेन क्रतवः कृताः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥ ४९ ॥
मूलम्
मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥ ४९ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच-
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः
उन्मीलितस्मिताक्षो सावुवाच मधुरं वचः 6.192.॥ ५० ॥
मूलम्
महादेव उवाच-
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः
उन्मीलितस्मिताक्षो सावुवाच मधुरं वचः 6.192.॥ ५० ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः
वर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ॥ ५१ ॥
मूलम्
श्रीभगवानुवाच-
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः
वर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच-
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः
यत्प्रीत्या भगवान्प्रादात्तस्मै पौरन्दरं पदम् ॥ ५२ ॥
मूलम्
इन्द्र उवाच-
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः
यत्प्रीत्या भगवान्प्रादात्तस्मै पौरन्दरं पदम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
जपत्यष्टादशाध्याये गीतानां श्लोकपञ्चकम्
यत्पुण्येन च सम्प्राप्तं तव साम्राज्यमुत्तमम् ॥ ५३ ॥
मूलम्
श्रीभगवानुवाच
जपत्यष्टादशाध्याये गीतानां श्लोकपञ्चकम्
यत्पुण्येन च सम्प्राप्तं तव साम्राज्यमुत्तमम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भव
इति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरन्दरः ॥ ५४ ॥
मूलम्
सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भव
इति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरन्दरः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
विप्रवेषधरो भूत्वा गतो गोदावरीतटम्
तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ॥ ५५ ॥
मूलम्
विप्रवेषधरो भूत्वा गतो गोदावरीतटम्
तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
यत्र कालेश्वरो देवो वर्त्तते कालमर्दनः
तत्र गोदावरी तीरे स्थितं परमधार्मिकम् ॥ ५६ ॥
मूलम्
यत्र कालेश्वरो देवो वर्त्तते कालमर्दनः
तत्र गोदावरी तीरे स्थितं परमधार्मिकम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अपश्यत्करुणावन्तं ब्राह्मणं वेदपारगम्
नित्यमष्टादशाध्यायं जपन्तं दान्तचेतसम् ॥ ५७ ॥
मूलम्
अपश्यत्करुणावन्तं ब्राह्मणं वेदपारगम्
नित्यमष्टादशाध्यायं जपन्तं दान्तचेतसम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
ततस्तच्चरणद्वन्द्वे लुठित्वा परया मुदा
सत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ॥ ५८ ॥
मूलम्
ततस्तच्चरणद्वन्द्वे लुठित्वा परया मुदा
सत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौ
हित्वा पुरन्दरादीनां देवानां पदमल्पकम् ॥ ५९ ॥
मूलम्
अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौ
हित्वा पुरन्दरादीनां देवानां पदमल्पकम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वातीव मुदायुक्तो वैकुण्ठमगमत्पुरम्
अतएव परं तत्वं मुनीनामिदमुत्तमम् ॥ ६० ॥
मूलम्
ज्ञात्वातीव मुदायुक्तो वैकुण्ठमगमत्पुरम्
अतएव परं तत्वं मुनीनामिदमुत्तमम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ६१ ॥
मूलम्
दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ६१ ॥
विश्वास-प्रस्तुतिः
इत्येवं गीतामाहात्म्यं कथितं पापनाशनम्
पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥ ६२ ॥
मूलम्
इत्येवं गीतामाहात्म्यं कथितं पापनाशनम्
पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
यः शृणोति महाभागे श्रद्धया संयुतः पुमान्
सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ॥ ६३ ॥
मूलम्
यः शृणोति महाभागे श्रद्धया संयुतः पुमान्
सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ॥ ६३ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे सतीश्वरसंवादे गीतामाहात्म्ये द्विनवत्यधिक शततमोऽध्यायः १९२