ईश्वर उवाच
विश्वास-प्रस्तुतिः
प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके
गीता पञ्चदशाध्यायमाहात्म्यमवधारय ॥ १ ॥
मूलम्
प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके
गीता पञ्चदशाध्यायमाहात्म्यमवधारय ॥ १ ॥
विश्वास-प्रस्तुतिः
कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः
यस्यासिधारया सङ्ख्ये देवासङ्घा वधीकृताः ॥ २ ॥
मूलम्
कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः
यस्यासिधारया सङ्ख्ये देवासङ्घा वधीकृताः ॥ २ ॥
विश्वास-प्रस्तुतिः
यदीय मत्तमातङ्ग दानधाराजलैरिला
निदाघेपि च सेहेतां रविसन्तापवेदनाम् ॥ ३ ॥
मूलम्
यदीय मत्तमातङ्ग दानधाराजलैरिला
निदाघेपि च सेहेतां रविसन्तापवेदनाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
सङ्क्रन्दनपरित्रस्ता यदीय शरणं गताः
रेजिरे करिणो मत्ताश्चलन्तः पर्वता इव ॥ ४ ॥
मूलम्
सङ्क्रन्दनपरित्रस्ता यदीय शरणं गताः
रेजिरे करिणो मत्ताश्चलन्तः पर्वता इव ॥ ४ ॥
विश्वास-प्रस्तुतिः
मत्तमातङ्गचीत्कारप्रतिस्वनमिवादरात्
यस्य गोपायतः शैला व्याहरन्ति कृपावतः ॥ ५ ॥
मूलम्
मत्तमातङ्गचीत्कारप्रतिस्वनमिवादरात्
यस्य गोपायतः शैला व्याहरन्ति कृपावतः ॥ ५ ॥
विश्वास-प्रस्तुतिः
यदीय धावत्तुरगक्षुरसङ्घातजर्जरम्
नाभूच्चित्रं कथङ्कारं गतखण्डं धरातलम् ॥ ६ ॥
मूलम्
यदीय धावत्तुरगक्षुरसङ्घातजर्जरम्
नाभूच्चित्रं कथङ्कारं गतखण्डं धरातलम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम् 3
पुनरुज्वलयाञ्चक्रे महाभाष्यं फणीश्वरः ॥ ७ ॥
मूलम्
यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम् 3
पुनरुज्वलयाञ्चक्रे महाभाष्यं फणीश्वरः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः
नाम्ना सरभभेरुण्डः प्रचण्डभुजमण्डलः ॥ ८ ॥
मूलम्
तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः
नाम्ना सरभभेरुण्डः प्रचण्डभुजमण्डलः ॥ ८ ॥
विश्वास-प्रस्तुतिः
भाण्डारेण तुरङ्गैश्च भटैर्वीररसोद्भवैः
समान एव भूपालदुर्गैरत्यन्तदुर्गमैः ॥ ९ ॥
मूलम्
भाण्डारेण तुरङ्गैश्च भटैर्वीररसोद्भवैः
समान एव भूपालदुर्गैरत्यन्तदुर्गमैः ॥ ९ ॥
विश्वास-प्रस्तुतिः
स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः
निहत्य वसुधापालं बलात्साकं कुमारकै ॥ १० ॥
मूलम्
स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः
निहत्य वसुधापालं बलात्साकं कुमारकै ॥ १० ॥
विश्वास-प्रस्तुतिः
कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया
विषूचिकामयादाशु परासुः समजायत ॥ ११ ॥
मूलम्
कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया
विषूचिकामयादाशु परासुः समजायत ॥ ११ ॥
विश्वास-प्रस्तुतिः
कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा
तेजस्वी तुरगो जातः सिन्धुदेशे कृशोदरिः ॥ १२ ॥
मूलम्
कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा
तेजस्वी तुरगो जातः सिन्धुदेशे कृशोदरिः ॥ १२ ॥
विश्वास-प्रस्तुतिः
मूलेन बहुना क्रीत्वा हयतत्वविदा ततः
बहुयत्नवता नीतः केनचिद्वैश्यसूनुना ॥ १३ ॥
मूलम्
मूलेन बहुना क्रीत्वा हयतत्वविदा ततः
बहुयत्नवता नीतः केनचिद्वैश्यसूनुना ॥ १३ ॥
विश्वास-प्रस्तुतिः
राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम्
कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् ॥ १४ ॥
मूलम्
राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम्
कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् ॥ १४ ॥
विश्वास-प्रस्तुतिः
स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः
राज्ञोद्वारिस्थतस्तत्र प्रतीक्षंस्तत्समागमम् ॥ १५ ॥
मूलम्
स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः
राज्ञोद्वारिस्थतस्तत्र प्रतीक्षंस्तत्समागमम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः
किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत ॥ १६ ॥
मूलम्
ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः
किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत ॥ १६ ॥
विश्वास-प्रस्तुतिः
देव त्रिजगतीरत्नमिति मत्वा तुरङ्गमः
मया नियुतमूल्येन बहुना साधुलक्षणः ॥ १७ ॥
मूलम्
देव त्रिजगतीरत्नमिति मत्वा तुरङ्गमः
मया नियुतमूल्येन बहुना साधुलक्षणः ॥ १७ ॥
विश्वास-प्रस्तुतिः
ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम्
समादिदेश वणिजमश्वोऽत्र नीयतामिति ॥ १८ ॥
मूलम्
ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम्
समादिदेश वणिजमश्वोऽत्र नीयतामिति ॥ १८ ॥
विश्वास-प्रस्तुतिः
शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम्
शूराणामपि चेतांसि मुहुरुत्साहयन्महान् ॥ १९ ॥
मूलम्
शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम्
शूराणामपि चेतांसि मुहुरुत्साहयन्महान् ॥ १९ ॥
विश्वास-प्रस्तुतिः
अखण्डमेदिनीवेगबहुसङ्क्रमणार्जितम्
लालाफेनछलेनासौ वमन्शुभ्रतरं यशः ॥ २० ॥
मूलम्
अखण्डमेदिनीवेगबहुसङ्क्रमणार्जितम्
लालाफेनछलेनासौ वमन्शुभ्रतरं यशः ॥ २० ॥
विश्वास-प्रस्तुतिः
उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः
विवृण्वन्नति तेजस्वी ह्रियेवनतकन्धरः ॥ २१ ॥
मूलम्
उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः
विवृण्वन्नति तेजस्वी ह्रियेवनतकन्धरः ॥ २१ ॥
विश्वास-प्रस्तुतिः
चामरैरिन्दुधवलैर्वीज्यमानो निरन्तरम्
दुग्धाम्भोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव ॥ २२ ॥
मूलम्
चामरैरिन्दुधवलैर्वीज्यमानो निरन्तरम्
दुग्धाम्भोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव ॥ २२ ॥
विश्वास-प्रस्तुतिः
नीलातपत्रयुगलं घनच्छायतुलश्रिया
बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम् ॥ २३ ॥
मूलम्
नीलातपत्रयुगलं घनच्छायतुलश्रिया
बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
मेदिनीमण्डलस्पर्श सङ्क्रान्तमिव पावकम्
मुहुरुद्धरयन्धुन्वन्बन्धुरं कन्धरातटम् ॥ २४ ॥
मूलम्
मेदिनीमण्डलस्पर्श सङ्क्रान्तमिव पावकम्
मुहुरुद्धरयन्धुन्वन्बन्धुरं कन्धरातटम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम्
हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः ॥ २५ ॥
मूलम्
दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम्
हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः
रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः ॥ २६ ॥
मूलम्
सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः
रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः ॥ २६ ॥
विश्वास-प्रस्तुतिः
आनीतो वणिजा वाजी राज्ञा च समदृश्यत
बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः ॥ २७ ॥
मूलम्
आनीतो वणिजा वाजी राज्ञा च समदृश्यत
बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः ॥ २७ ॥
विश्वास-प्रस्तुतिः
यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः
जग्राह तुरगं वेगादसीमानन्दनिर्भरः ॥ २८ ॥
मूलम्
यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः
जग्राह तुरगं वेगादसीमानन्दनिर्भरः ॥ २८ ॥
विश्वास-प्रस्तुतिः
ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च
विसर्जितसभालोको गृहान्तरमगान्नृपः ॥ २९ ॥
मूलम्
ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च
विसर्जितसभालोको गृहान्तरमगान्नृपः ॥ २९ ॥
विश्वास-प्रस्तुतिः
अनेकधा समापृष्टो महीपालं रण्णाङ्गणे
शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम् ॥ ३० ॥
मूलम्
अनेकधा समापृष्टो महीपालं रण्णाङ्गणे
शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
एकदा मृगयां खेलन्कुतूहलरसात्मना
तमारुह्य महीपालो वनं प्रति विवेश ह ॥ ३१ ॥
मूलम्
एकदा मृगयां खेलन्कुतूहलरसात्मना
तमारुह्य महीपालो वनं प्रति विवेश ह ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान्
आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् ॥ ३२ ॥
मूलम्
विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान्
आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः
बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः ॥ ३३ ॥
मूलम्
तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः
बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
गीतापञ्चदशाध्यायश्लोकार्द्धलिखितं ततः
पातितं मरुता तत्र यत्र खण्डे विलोकयत् ॥ ३४ ॥
मूलम्
गीतापञ्चदशाध्यायश्लोकार्द्धलिखितं ततः
पातितं मरुता तत्र यत्र खण्डे विलोकयत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम्
ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत् ॥ ३५ ॥
मूलम्
पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम्
ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ततो ग्रन्थिं समाच्छिद्य पल्याणवतार्य च
उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः ॥ ३६ ॥
मूलम्
ततो ग्रन्थिं समाच्छिद्य पल्याणवतार्य च
उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ततः सरभभेरुण्डो नृपमाभाष्य सुस्वरम्
दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ॥ ३७ ॥
मूलम्
ततः सरभभेरुण्डो नृपमाभाष्य सुस्वरम्
दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम्
पुन्नागकदलीचूतनारिकेलसमन्वितम् ॥ ३८ ॥
मूलम्
ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम्
पुन्नागकदलीचूतनारिकेलसमन्वितम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
द्राक्षेक्षुवाटिकापूगनागकेसरचम्पकम्
खेलत्करभसारङ्गं नृत्यत्केकिकुलं नृपः ॥ ३९ ॥
मूलम्
द्राक्षेक्षुवाटिकापूगनागकेसरचम्पकम्
खेलत्करभसारङ्गं नृत्यत्केकिकुलं नृपः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्रणिपत्य द्विजन्मानमुटजाभ्यन्तरस्थितम्
पप्रच्छ परया भक्त्या मुक्तसंसारवासनात् ॥ ४० ॥
मूलम्
प्रणिपत्य द्विजन्मानमुटजाभ्यन्तरस्थितम्
पप्रच्छ परया भक्त्या मुक्तसंसारवासनात् ॥ ४० ॥
विश्वास-प्रस्तुतिः
तुरगो निरगात्स्वर्गं हेतुना केन मे वद
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् ॥ ४१ ॥
मूलम्
तुरगो निरगात्स्वर्गं हेतुना केन मे वद
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत्
अथ पञ्चदशाध्यायश्लोकार्द्धं लिखितं क्वचित् ॥ ४२ ॥
मूलम्
कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत्
अथ पञ्चदशाध्यायश्लोकार्द्धं लिखितं क्वचित् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम्
ततः समागतैस्तत्र परिवारजनैर्वृतः ॥ ४३ ॥
मूलम्
ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम्
ततः समागतैस्तत्र परिवारजनैर्वृतः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः
पत्रं तदेव लिखितं गीतापञ्चदशाक्षरम् ॥ ४४ ॥
मूलम्
प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः
पत्रं तदेव लिखितं गीतापञ्चदशाक्षरम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
वाचयन्स महीपालो हर्षसम्फुल्ललोचनः
अभिषिच्य निजं पुत्रं मन्त्रविन्मन्त्रिभिः समम् ॥ ४५ ॥
मूलम्
वाचयन्स महीपालो हर्षसम्फुल्ललोचनः
अभिषिच्य निजं पुत्रं मन्त्रविन्मन्त्रिभिः समम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः ॥ ४६ ॥
मूलम्
सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः ॥ ४६ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीता-
माहात्म्ये एकोननवत्यधिकशततमोऽध्यायः १८९