शिव उवाच
विश्वास-प्रस्तुतिः
अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि ॥ १ ॥
मूलम्
अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि ॥ १ ॥
विश्वास-प्रस्तुतिः
आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि
द्विजन्मा भावशर्मेति तत्रासीद्गणिकापतिः ॥ २ ॥
मूलम्
आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि
द्विजन्मा भावशर्मेति तत्रासीद्गणिकापतिः ॥ २ ॥
विश्वास-प्रस्तुतिः
खादन्मांसं पिबन्मद्यं चोरयन्साधुसम्पदः
रममाणः परस्त्रीभिराखेटक कुतूहली ॥ ३ ॥
मूलम्
खादन्मांसं पिबन्मद्यं चोरयन्साधुसम्पदः
रममाणः परस्त्रीभिराखेटक कुतूहली ॥ ३ ॥
विश्वास-प्रस्तुतिः
अत्यवाहयदत्युग्रो गरीयांसं मनोरथम्
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम् ॥ ४ ॥
मूलम्
अत्यवाहयदत्युग्रो गरीयांसं मनोरथम्
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
निपीय कण्ठपर्यन्तमजीर्णेनातिपीडितः
मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ॥ ५ ॥
मूलम्
निपीय कण्ठपर्यन्तमजीर्णेनातिपीडितः
मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम्
अभूतां दम्पती कौचिद्ब्रह्मराक्षसतां गतौ ॥ ६ ॥
मूलम्
तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम्
अभूतां दम्पती कौचिद्ब्रह्मराक्षसतां गतौ ॥ ६ ॥
विश्वास-प्रस्तुतिः
देव्युवाच
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ॥ ७ ॥
मूलम्
देव्युवाच
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ॥ ७ ॥
विश्वास-प्रस्तुतिः
शिव उवाच
वेदवेदाङ्गतत्वज्ञः सर्वशास्त्रार्थकोविदः
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः ॥ ८ ॥
मूलम्
शिव उवाच
वेदवेदाङ्गतत्वज्ञः सर्वशास्त्रार्थकोविदः
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः ॥ ८ ॥
विश्वास-प्रस्तुतिः
जाया च तस्य कुमति नामधेया दुराशया
स सभार्यो महादानान्याददानोऽतिलोभवान् ॥ ९ ॥
मूलम्
जाया च तस्य कुमति नामधेया दुराशया
स सभार्यो महादानान्याददानोऽतिलोभवान् ॥ ९ ॥
विश्वास-प्रस्तुतिः
महिषीं कालपुरुषं हयादीननुवासरम्
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् ॥ १० ॥
मूलम्
महिषीं कालपुरुषं हयादीननुवासरम्
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् ॥ १० ॥
विश्वास-प्रस्तुतिः
कालेन दम्पती प्रेतौ ब्रह्मराक्षसरूपिणौ
पर्यटन्तौ महीमेतां क्षुत्तृषाकुलविग्रहौ ॥ ११ ॥
मूलम्
कालेन दम्पती प्रेतौ ब्रह्मराक्षसरूपिणौ
पर्यटन्तौ महीमेतां क्षुत्तृषाकुलविग्रहौ ॥ ११ ॥
विश्वास-प्रस्तुतिः
विशश्रमतुरागत्य मूलं तालीतरोस्ततः
कथमेतन्महादुःखमावयोरपगच्छति ॥ १२ ॥
मूलम्
विशश्रमतुरागत्य मूलं तालीतरोस्ततः
कथमेतन्महादुःखमावयोरपगच्छति ॥ १२ ॥
विश्वास-प्रस्तुतिः
कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत ॥ १३ ॥
मूलम्
कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत ॥ १३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात्
विनाकर्मविधिज्ञानात्कथं मुच्येत सङ्कटात् ॥ १४ ॥
मूलम्
ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात्
विनाकर्मविधिज्ञानात्कथं मुच्येत सङ्कटात् ॥ १४ ॥
विश्वास-प्रस्तुतिः
भार्योवाच
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु ॥ १५ ॥
मूलम्
भार्योवाच
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु ॥ १५ ॥
विश्वास-प्रस्तुतिः
अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा
विहाय तालीरूपं तद्बभूव द्विजसत्तमः ॥ १६ ॥
मूलम्
अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा
विहाय तालीरूपं तद्बभूव द्विजसत्तमः ॥ १६ ॥
विश्वास-प्रस्तुतिः
सद्योज्ञानविधूतात्मा विमुक्तः पापकञ्चुकात्
तन्माहात्म्याद्विनिर्मुक्तौ दम्पती तौ बभूवतुः ॥ १७ ॥
मूलम्
सद्योज्ञानविधूतात्मा विमुक्तः पापकञ्चुकात्
तन्माहात्म्याद्विनिर्मुक्तौ दम्पती तौ बभूवतुः ॥ १७ ॥
विश्वास-प्रस्तुतिः
एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात्
ततोन्तरिक्षादायान्तं क्वणत्किङ्किणिकं शुभम् ॥ १८ ॥
मूलम्
एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात्
ततोन्तरिक्षादायान्तं क्वणत्किङ्किणिकं शुभम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
दिवि दिव्याङ्गनावक्त्रचन्द्रमण्डलमण्डितम्
अप्सरोवदनाम्भोज भ्राम्यद्भ्रमरसङ्कुलम् ॥ १९ ॥
मूलम्
दिवि दिव्याङ्गनावक्त्रचन्द्रमण्डलमण्डितम्
अप्सरोवदनाम्भोज भ्राम्यद्भ्रमरसङ्कुलम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
निर्मथ्यमानदुग्धाब्धि वेलाडिण्डिरपाण्डुरैः
गङ्गातरङ्गसुभगैश्चामरैरुपशोभितम् ॥ २० ॥
मूलम्
निर्मथ्यमानदुग्धाब्धि वेलाडिण्डिरपाण्डुरैः
गङ्गातरङ्गसुभगैश्चामरैरुपशोभितम् ॥ २० ॥
विश्वास-प्रस्तुतिः
गायद्गन्धर्वसुभगं नृत्यत्सुरवधूशतम्
दिव्यं विमानमारूढौ दम्पती जग्मतुर्दिवम् ॥ २१ ॥
मूलम्
गायद्गन्धर्वसुभगं नृत्यत्सुरवधूशतम्
दिव्यं विमानमारूढौ दम्पती जग्मतुर्दिवम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम्
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात् ॥ २२ ॥
मूलम्
अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम्
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम्
आराधयितुमन्विच्छन्देवदेवं जनार्दनम् ॥ २३ ॥
मूलम्
ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम्
आराधयितुमन्विच्छन्देवदेवं जनार्दनम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
स तत्र कर्तुमारेभे तपः परमुदारधीः
अत्रान्तरे जगन्नाथो देवदेवो जनार्दनः ॥ २४ ॥
मूलम्
स तत्र कर्तुमारेभे तपः परमुदारधीः
अत्रान्तरे जगन्नाथो देवदेवो जनार्दनः ॥ २४ ॥
विश्वास-प्रस्तुतिः
पृष्टो दुग्धाब्धिसुतया संयोज्य करसम्पुटम्
निद्रापथं विहायैव स्थीयते कथ्यतामिति ॥ २५ ॥
मूलम्
पृष्टो दुग्धाब्धिसुतया संयोज्य करसम्पुटम्
निद्रापथं विहायैव स्थीयते कथ्यतामिति ॥ २५ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः
भावशर्माति मेधावी मद्भक्तिरसपूरितः ॥ २६ ॥
मूलम्
श्रीभगवानुवाच
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः
भावशर्माति मेधावी मद्भक्तिरसपूरितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेन्द्रियः
सन्तुष्टवानहं देवि तदीयतपसा भृशम् ॥ २७ ॥
मूलम्
जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेन्द्रियः
सन्तुष्टवानहं देवि तदीयतपसा भृशम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
चिरं विचारयन्नेव तत्तपः सदृशं फलम्
दातुमुत्कण्ठितमना वर्तेयं साम्प्रतं प्रिये ॥ २८ ॥
मूलम्
चिरं विचारयन्नेव तत्तपः सदृशं फलम्
दातुमुत्कण्ठितमना वर्तेयं साम्प्रतं प्रिये ॥ २८ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच
हरिः प्रसन्नभूतोऽपि चिन्तां प्राप यदि प्रभो
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः ॥ २९ ॥
मूलम्
पार्वत्युवाच
हरिः प्रसन्नभूतोऽपि चिन्तां प्राप यदि प्रभो
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः ॥ २९ ॥
विश्वास-प्रस्तुतिः
श्रीमहादेव उवाच
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः
सुखमात्यन्तिकं प्राप भावशर्मा द्विजोत्तमः
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः ॥ ३० ॥
मूलम्
श्रीमहादेव उवाच
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः
सुखमात्यन्तिकं प्राप भावशर्मा द्विजोत्तमः
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तत्कर्मवशतो ये वै सम्प्राप्ता यातनां पुरा
एतदेवाष्टमाध्यायमाहात्म्यं किञ्चिदेव ते ॥ ३१ ॥
मूलम्
तत्कर्मवशतो ये वै सम्प्राप्ता यातनां पुरा
एतदेवाष्टमाध्यायमाहात्म्यं किञ्चिदेव ते ॥ ३१ ॥
कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च ३२