१८१

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवम्
यदाकर्ण्य सुधापूर पूर्तिर्भवति कर्णयोः ॥ १ ॥

मूलम्

अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवम्
यदाकर्ण्य सुधापूर पूर्तिर्भवति कर्णयोः ॥ १ ॥

विश्वास-प्रस्तुतिः

अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम्
तत्राभूद्ब्राह्मणो नाम शङ्कुकर्णो दयार्णवः ॥ २ ॥

मूलम्

अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम्
तत्राभूद्ब्राह्मणो नाम शङ्कुकर्णो दयार्णवः ॥ २ ॥

विश्वास-प्रस्तुतिः

वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु
पितॄन्नतर्पयामास पूजयामास नो सुरान् ॥ ३ ॥

मूलम्

वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु
पितॄन्नतर्पयामास पूजयामास नो सुरान् ॥ ३ ॥

विश्वास-प्रस्तुतिः

पार्थिवान्भोजयांश्चक्रे धनार्जनपरायणः
तुरीयपाणिग्रहणं मङ्गलार्थं गृहान्तरे ॥ ४ ॥

मूलम्

पार्थिवान्भोजयांश्चक्रे धनार्जनपरायणः
तुरीयपाणिग्रहणं मङ्गलार्थं गृहान्तरे ॥ ४ ॥

विश्वास-प्रस्तुतिः

तनुजैर्बन्धुभिः सार्धं सम्प्रतस्थे कदाचन
रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तले ॥ ५ ॥

मूलम्

तनुजैर्बन्धुभिः सार्धं सम्प्रतस्थे कदाचन
रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तले ॥ ५ ॥

विश्वास-प्रस्तुतिः

दशति स्म समागत्य दन्दशूकः कुतश्चन
स दष्टमात्रोऽसाध्यात्मा मणिमन्त्रौषधादिभिः ॥ ६ ॥

मूलम्

दशति स्म समागत्य दन्दशूकः कुतश्चन
स दष्टमात्रोऽसाध्यात्मा मणिमन्त्रौषधादिभिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

क्षणैः कतिपयैरेव गतासुरभवत्ततः
पिचुमन्ददलैर्नालैरवगुण्ठितविग्रहम् ॥ ७ ॥

मूलम्

क्षणैः कतिपयैरेव गतासुरभवत्ततः
पिचुमन्ददलैर्नालैरवगुण्ठितविग्रहम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

तमारोप्य तरुस्कन्धे सूनवो गृहमाययुः
ततः कालेन बहुना ततो जातः सरीसृपः ॥ ८ ॥

मूलम्

तमारोप्य तरुस्कन्धे सूनवो गृहमाययुः
ततः कालेन बहुना ततो जातः सरीसृपः ॥ ८ ॥

विश्वास-प्रस्तुतिः

तद्वासनानिबद्धात्मा जन्मपूर्वमनुस्मरन्
वञ्चयित्वा सुतानेतान्पूरयामि गृहाद्बहिः ॥ ९ ॥

मूलम्

तद्वासनानिबद्धात्मा जन्मपूर्वमनुस्मरन्
वञ्चयित्वा सुतानेतान्पूरयामि गृहाद्बहिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

आत्मनः कोटिसङ्ख्याकं यत्रास्ते स्थापितं वसु
ततो नारायणबलिश्रद्धया परयान्विताः ॥ १० ॥

मूलम्

आत्मनः कोटिसङ्ख्याकं यत्रास्ते स्थापितं वसु
ततो नारायणबलिश्रद्धया परयान्विताः ॥ १० ॥

विश्वास-प्रस्तुतिः

कृतवन्तः परे तस्य सूनवो हि द्विजन्मनः
एकदा स्वप्नमागत्य पीडितः सर्पजन्मना ॥ ११ ॥

मूलम्

कृतवन्तः परे तस्य सूनवो हि द्विजन्मनः
एकदा स्वप्नमागत्य पीडितः सर्पजन्मना ॥ ११ ॥

विश्वास-प्रस्तुतिः

अभाषयन्मनोवृत्तं पुत्राणामग्रतः पिता
ततस्ते प्रातरुत्थाय परं विस्मयमोहिताः ॥ १२ ॥

मूलम्

अभाषयन्मनोवृत्तं पुत्राणामग्रतः पिता
ततस्ते प्रातरुत्थाय परं विस्मयमोहिताः ॥ १२ ॥

विश्वास-प्रस्तुतिः

इतरेतरमाख्याय पर्यन्तस्ते निरङ्कुशाः
एकस्तत्रपितृस्नेहादुद्धर्तुमपि वाञ्छति ॥ १३ ॥

मूलम्

इतरेतरमाख्याय पर्यन्तस्ते निरङ्कुशाः
एकस्तत्रपितृस्नेहादुद्धर्तुमपि वाञ्छति ॥ १३ ॥

विश्वास-प्रस्तुतिः

अन्यो द्रविणलोभेन निहन्तुं सर्पमीहते
इतरस्तु पितृस्नेहरसमोहितमानसः ॥ १४ ॥

मूलम्

अन्यो द्रविणलोभेन निहन्तुं सर्पमीहते
इतरस्तु पितृस्नेहरसमोहितमानसः ॥ १४ ॥

विश्वास-प्रस्तुतिः

किंवा अहिमयो न स्याच्छोचन्रोदिति केवलम्
मध्यमस्तु ततः पुत्रो वञ्चयित्वा सहोदरौ ॥ १५ ॥

मूलम्

किंवा अहिमयो न स्याच्छोचन्रोदिति केवलम्
मध्यमस्तु ततः पुत्रो वञ्चयित्वा सहोदरौ ॥ १५ ॥

विश्वास-प्रस्तुतिः

केनापि छद्मनोत्थाय जगाम निजमालयम्
ततः शनैः समाहूय गृहिणीं गुणशालिनीम् ॥ १६ ॥

मूलम्

केनापि छद्मनोत्थाय जगाम निजमालयम्
ततः शनैः समाहूय गृहिणीं गुणशालिनीम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता
तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्वतः ॥ १७ ॥

मूलम्

कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता
तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्वतः ॥ १७ ॥

विश्वास-प्रस्तुतिः

स्थानमागत्य तं हन्तुं वल्मीकं लोभबुद्धितः
भार्ययोत्सार्य ते मृत्स्ना स्वयं तेन च खन्यते ॥ १८ ॥

मूलम्

स्थानमागत्य तं हन्तुं वल्मीकं लोभबुद्धितः
भार्ययोत्सार्य ते मृत्स्ना स्वयं तेन च खन्यते ॥ १८ ॥

विश्वास-प्रस्तुतिः

निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः
ततो गरलगण्डूषैर्निर्गतैरतिदुःसहैः ॥ १९ ॥

मूलम्

निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः
ततो गरलगण्डूषैर्निर्गतैरतिदुःसहैः ॥ १९ ॥

विश्वास-प्रस्तुतिः

गिरः स कथयाञ्चक्रे फणी फूत्कारमारुतैः ॥ २० ॥

मूलम्

गिरः स कथयाञ्चक्रे फणी फूत्कारमारुतैः ॥ २० ॥

विश्वास-प्रस्तुतिः

अहिरुवाच
कस्त्वं किमर्थमायातः कथं वा खन्यते बिलम्
केन वा प्रहितो मूढ तदाख्याहि ममाग्रतः ॥ २१ ॥

मूलम्

अहिरुवाच
कस्त्वं किमर्थमायातः कथं वा खन्यते बिलम्
केन वा प्रहितो मूढ तदाख्याहि ममाग्रतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

पुत्र उवाच
पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी
आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः ॥ २२ ॥

मूलम्

पुत्र उवाच
पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी
आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः ॥ २२ ॥

विश्वास-प्रस्तुतिः

शिव उवाच
इत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम्
वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा ॥ २३ ॥

मूलम्

शिव उवाच
इत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम्
वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा ॥ २३ ॥

विश्वास-प्रस्तुतिः

सर्प उवाच
यदिपुत्रोऽसि मे तूर्णं मामुन्मोचय बन्धनात्
निक्षेपार्थाय सञ्जातं पन्नगं पूर्वजन्मनः ॥ २४ ॥

मूलम्

सर्प उवाच
यदिपुत्रोऽसि मे तूर्णं मामुन्मोचय बन्धनात्
निक्षेपार्थाय सञ्जातं पन्नगं पूर्वजन्मनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

पुत्र उवाच
पितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः
परित्यक्त्वाखिलं लोकमागतोस्मि यथा निशि ॥ २५ ॥

मूलम्

पुत्र उवाच
पितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः
परित्यक्त्वाखिलं लोकमागतोस्मि यथा निशि ॥ २५ ॥

विश्वास-प्रस्तुतिः

पितोवाच
न तीर्थानि न दानानि न तपांसि न चाध्वराः
मामुन्मोचयितुं पुत्र प्रभवन्ति च सर्वथा ॥ २६ ॥

मूलम्

पितोवाच
न तीर्थानि न दानानि न तपांसि न चाध्वराः
मामुन्मोचयितुं पुत्र प्रभवन्ति च सर्वथा ॥ २६ ॥

विश्वास-प्रस्तुतिः

गीतानां सप्तमाध्यायमन्तरेण सुधामयम्
जन्तोर्जरामृत्युदुःखनिराकरणकारणम् ॥ २७ ॥

मूलम्

गीतानां सप्तमाध्यायमन्तरेण सुधामयम्
जन्तोर्जरामृत्युदुःखनिराकरणकारणम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे
भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः ॥ २८ ॥

मूलम्

सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे
भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः ॥ २८ ॥

विश्वास-प्रस्तुतिः

अन्यानपि द्विजान्वत्स वेदविद्याविशारदान्
सम्भोजय यथाशक्ति परमश्रद्धयान्वितः ॥ २९ ॥

मूलम्

अन्यानपि द्विजान्वत्स वेदविद्याविशारदान्
सम्भोजय यथाशक्ति परमश्रद्धयान्वितः ॥ २९ ॥

विश्वास-प्रस्तुतिः

इत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः
ते सर्वे सूनवो कुर्वन्यथादिष्टं ततोऽधिकम् ॥ ३० ॥

मूलम्

इत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः
ते सर्वे सूनवो कुर्वन्यथादिष्टं ततोऽधिकम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

शङ्कुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम्
कृत्वा विभागं पुत्राणां दिव्यन्देहमुपाददे ॥ ३१ ॥

मूलम्

शङ्कुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम्
कृत्वा विभागं पुत्राणां दिव्यन्देहमुपाददे ॥ ३१ ॥

विश्वास-प्रस्तुतिः

विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसङ्ख्यया
तेन ते सूनवः सर्वे मुमुदुः साधुवृतयः ॥ ३२ ॥

मूलम्

विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसङ्ख्यया
तेन ते सूनवः सर्वे मुमुदुः साधुवृतयः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

वापीकूपसरोयज्ञदेवप्रासादहेतवे
अन्नशालां ततः कुर्वन्पुत्रास्ते धर्मबुद्धयः ॥ ३३ ॥

मूलम्

वापीकूपसरोयज्ञदेवप्रासादहेतवे
अन्नशालां ततः कुर्वन्पुत्रास्ते धर्मबुद्धयः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सप्तमाध्याय जपतो मुक्तिभाजोभवंस्ततः
षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः ॥ ३४ ॥

मूलम्

सप्तमाध्याय जपतो मुक्तिभाजोभवंस्ततः
षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीतामाहात्म्ये एकाशीत्यधिकशततमोऽध्यायः १८१