श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवम्
यदाकर्ण्य सुधापूर पूर्तिर्भवति कर्णयोः ॥ १ ॥
मूलम्
अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवम्
यदाकर्ण्य सुधापूर पूर्तिर्भवति कर्णयोः ॥ १ ॥
विश्वास-प्रस्तुतिः
अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम्
तत्राभूद्ब्राह्मणो नाम शङ्कुकर्णो दयार्णवः ॥ २ ॥
मूलम्
अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम्
तत्राभूद्ब्राह्मणो नाम शङ्कुकर्णो दयार्णवः ॥ २ ॥
विश्वास-प्रस्तुतिः
वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु
पितॄन्नतर्पयामास पूजयामास नो सुरान् ॥ ३ ॥
मूलम्
वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु
पितॄन्नतर्पयामास पूजयामास नो सुरान् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पार्थिवान्भोजयांश्चक्रे धनार्जनपरायणः
तुरीयपाणिग्रहणं मङ्गलार्थं गृहान्तरे ॥ ४ ॥
मूलम्
पार्थिवान्भोजयांश्चक्रे धनार्जनपरायणः
तुरीयपाणिग्रहणं मङ्गलार्थं गृहान्तरे ॥ ४ ॥
विश्वास-प्रस्तुतिः
तनुजैर्बन्धुभिः सार्धं सम्प्रतस्थे कदाचन
रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तले ॥ ५ ॥
मूलम्
तनुजैर्बन्धुभिः सार्धं सम्प्रतस्थे कदाचन
रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तले ॥ ५ ॥
विश्वास-प्रस्तुतिः
दशति स्म समागत्य दन्दशूकः कुतश्चन
स दष्टमात्रोऽसाध्यात्मा मणिमन्त्रौषधादिभिः ॥ ६ ॥
मूलम्
दशति स्म समागत्य दन्दशूकः कुतश्चन
स दष्टमात्रोऽसाध्यात्मा मणिमन्त्रौषधादिभिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
क्षणैः कतिपयैरेव गतासुरभवत्ततः
पिचुमन्ददलैर्नालैरवगुण्ठितविग्रहम् ॥ ७ ॥
मूलम्
क्षणैः कतिपयैरेव गतासुरभवत्ततः
पिचुमन्ददलैर्नालैरवगुण्ठितविग्रहम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
तमारोप्य तरुस्कन्धे सूनवो गृहमाययुः
ततः कालेन बहुना ततो जातः सरीसृपः ॥ ८ ॥
मूलम्
तमारोप्य तरुस्कन्धे सूनवो गृहमाययुः
ततः कालेन बहुना ततो जातः सरीसृपः ॥ ८ ॥
विश्वास-प्रस्तुतिः
तद्वासनानिबद्धात्मा जन्मपूर्वमनुस्मरन्
वञ्चयित्वा सुतानेतान्पूरयामि गृहाद्बहिः ॥ ९ ॥
मूलम्
तद्वासनानिबद्धात्मा जन्मपूर्वमनुस्मरन्
वञ्चयित्वा सुतानेतान्पूरयामि गृहाद्बहिः ॥ ९ ॥
विश्वास-प्रस्तुतिः
आत्मनः कोटिसङ्ख्याकं यत्रास्ते स्थापितं वसु
ततो नारायणबलिश्रद्धया परयान्विताः ॥ १० ॥
मूलम्
आत्मनः कोटिसङ्ख्याकं यत्रास्ते स्थापितं वसु
ततो नारायणबलिश्रद्धया परयान्विताः ॥ १० ॥
विश्वास-प्रस्तुतिः
कृतवन्तः परे तस्य सूनवो हि द्विजन्मनः
एकदा स्वप्नमागत्य पीडितः सर्पजन्मना ॥ ११ ॥
मूलम्
कृतवन्तः परे तस्य सूनवो हि द्विजन्मनः
एकदा स्वप्नमागत्य पीडितः सर्पजन्मना ॥ ११ ॥
विश्वास-प्रस्तुतिः
अभाषयन्मनोवृत्तं पुत्राणामग्रतः पिता
ततस्ते प्रातरुत्थाय परं विस्मयमोहिताः ॥ १२ ॥
मूलम्
अभाषयन्मनोवृत्तं पुत्राणामग्रतः पिता
ततस्ते प्रातरुत्थाय परं विस्मयमोहिताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
इतरेतरमाख्याय पर्यन्तस्ते निरङ्कुशाः
एकस्तत्रपितृस्नेहादुद्धर्तुमपि वाञ्छति ॥ १३ ॥
मूलम्
इतरेतरमाख्याय पर्यन्तस्ते निरङ्कुशाः
एकस्तत्रपितृस्नेहादुद्धर्तुमपि वाञ्छति ॥ १३ ॥
विश्वास-प्रस्तुतिः
अन्यो द्रविणलोभेन निहन्तुं सर्पमीहते
इतरस्तु पितृस्नेहरसमोहितमानसः ॥ १४ ॥
मूलम्
अन्यो द्रविणलोभेन निहन्तुं सर्पमीहते
इतरस्तु पितृस्नेहरसमोहितमानसः ॥ १४ ॥
विश्वास-प्रस्तुतिः
किंवा अहिमयो न स्याच्छोचन्रोदिति केवलम्
मध्यमस्तु ततः पुत्रो वञ्चयित्वा सहोदरौ ॥ १५ ॥
मूलम्
किंवा अहिमयो न स्याच्छोचन्रोदिति केवलम्
मध्यमस्तु ततः पुत्रो वञ्चयित्वा सहोदरौ ॥ १५ ॥
विश्वास-प्रस्तुतिः
केनापि छद्मनोत्थाय जगाम निजमालयम्
ततः शनैः समाहूय गृहिणीं गुणशालिनीम् ॥ १६ ॥
मूलम्
केनापि छद्मनोत्थाय जगाम निजमालयम्
ततः शनैः समाहूय गृहिणीं गुणशालिनीम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता
तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्वतः ॥ १७ ॥
मूलम्
कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता
तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्वतः ॥ १७ ॥
विश्वास-प्रस्तुतिः
स्थानमागत्य तं हन्तुं वल्मीकं लोभबुद्धितः
भार्ययोत्सार्य ते मृत्स्ना स्वयं तेन च खन्यते ॥ १८ ॥
मूलम्
स्थानमागत्य तं हन्तुं वल्मीकं लोभबुद्धितः
भार्ययोत्सार्य ते मृत्स्ना स्वयं तेन च खन्यते ॥ १८ ॥
विश्वास-प्रस्तुतिः
निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः
ततो गरलगण्डूषैर्निर्गतैरतिदुःसहैः ॥ १९ ॥
मूलम्
निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः
ततो गरलगण्डूषैर्निर्गतैरतिदुःसहैः ॥ १९ ॥
विश्वास-प्रस्तुतिः
गिरः स कथयाञ्चक्रे फणी फूत्कारमारुतैः ॥ २० ॥
मूलम्
गिरः स कथयाञ्चक्रे फणी फूत्कारमारुतैः ॥ २० ॥
विश्वास-प्रस्तुतिः
अहिरुवाच
कस्त्वं किमर्थमायातः कथं वा खन्यते बिलम्
केन वा प्रहितो मूढ तदाख्याहि ममाग्रतः ॥ २१ ॥
मूलम्
अहिरुवाच
कस्त्वं किमर्थमायातः कथं वा खन्यते बिलम्
केन वा प्रहितो मूढ तदाख्याहि ममाग्रतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
पुत्र उवाच
पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी
आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः ॥ २२ ॥
मूलम्
पुत्र उवाच
पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी
आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
शिव उवाच
इत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम्
वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा ॥ २३ ॥
मूलम्
शिव उवाच
इत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम्
वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा ॥ २३ ॥
विश्वास-प्रस्तुतिः
सर्प उवाच
यदिपुत्रोऽसि मे तूर्णं मामुन्मोचय बन्धनात्
निक्षेपार्थाय सञ्जातं पन्नगं पूर्वजन्मनः ॥ २४ ॥
मूलम्
सर्प उवाच
यदिपुत्रोऽसि मे तूर्णं मामुन्मोचय बन्धनात्
निक्षेपार्थाय सञ्जातं पन्नगं पूर्वजन्मनः ॥ २४ ॥
विश्वास-प्रस्तुतिः
पुत्र उवाच
पितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः
परित्यक्त्वाखिलं लोकमागतोस्मि यथा निशि ॥ २५ ॥
मूलम्
पुत्र उवाच
पितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः
परित्यक्त्वाखिलं लोकमागतोस्मि यथा निशि ॥ २५ ॥
विश्वास-प्रस्तुतिः
पितोवाच
न तीर्थानि न दानानि न तपांसि न चाध्वराः
मामुन्मोचयितुं पुत्र प्रभवन्ति च सर्वथा ॥ २६ ॥
मूलम्
पितोवाच
न तीर्थानि न दानानि न तपांसि न चाध्वराः
मामुन्मोचयितुं पुत्र प्रभवन्ति च सर्वथा ॥ २६ ॥
विश्वास-प्रस्तुतिः
गीतानां सप्तमाध्यायमन्तरेण सुधामयम्
जन्तोर्जरामृत्युदुःखनिराकरणकारणम् ॥ २७ ॥
मूलम्
गीतानां सप्तमाध्यायमन्तरेण सुधामयम्
जन्तोर्जरामृत्युदुःखनिराकरणकारणम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे
भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः ॥ २८ ॥
मूलम्
सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे
भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः ॥ २८ ॥
विश्वास-प्रस्तुतिः
अन्यानपि द्विजान्वत्स वेदविद्याविशारदान्
सम्भोजय यथाशक्ति परमश्रद्धयान्वितः ॥ २९ ॥
मूलम्
अन्यानपि द्विजान्वत्स वेदविद्याविशारदान्
सम्भोजय यथाशक्ति परमश्रद्धयान्वितः ॥ २९ ॥
विश्वास-प्रस्तुतिः
इत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः
ते सर्वे सूनवो कुर्वन्यथादिष्टं ततोऽधिकम् ॥ ३० ॥
मूलम्
इत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः
ते सर्वे सूनवो कुर्वन्यथादिष्टं ततोऽधिकम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
शङ्कुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम्
कृत्वा विभागं पुत्राणां दिव्यन्देहमुपाददे ॥ ३१ ॥
मूलम्
शङ्कुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम्
कृत्वा विभागं पुत्राणां दिव्यन्देहमुपाददे ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसङ्ख्यया
तेन ते सूनवः सर्वे मुमुदुः साधुवृतयः ॥ ३२ ॥
मूलम्
विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसङ्ख्यया
तेन ते सूनवः सर्वे मुमुदुः साधुवृतयः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वापीकूपसरोयज्ञदेवप्रासादहेतवे
अन्नशालां ततः कुर्वन्पुत्रास्ते धर्मबुद्धयः ॥ ३३ ॥
मूलम्
वापीकूपसरोयज्ञदेवप्रासादहेतवे
अन्नशालां ततः कुर्वन्पुत्रास्ते धर्मबुद्धयः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सप्तमाध्याय जपतो मुक्तिभाजोभवंस्ततः
षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः ॥ ३४ ॥
मूलम्
सप्तमाध्याय जपतो मुक्तिभाजोभवंस्ततः
षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः ॥ ३४ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीतामाहात्म्ये एकाशीत्यधिकशततमोऽध्यायः १८१