१७९

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

पञ्चमस्याधुना देवि माहात्म्यं लोकपूजितम्
कथयामि समासेन सावधाना शृणु प्रिये ॥ १ ॥

मूलम्

पञ्चमस्याधुना देवि माहात्म्यं लोकपूजितम्
कथयामि समासेन सावधाना शृणु प्रिये ॥ १ ॥

विश्वास-प्रस्तुतिः

पिङ्गलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः
अवदाते कुले जातो विश्रुते वेदवादिनाम् ॥ २ ॥

मूलम्

पिङ्गलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः
अवदाते कुले जातो विश्रुते वेदवादिनाम् ॥ २ ॥

विश्वास-प्रस्तुतिः

कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम् ॥ ३ ॥

मूलम्

कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः ॥ ४ ॥

मूलम्

कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः ॥ ४ ॥

विश्वास-प्रस्तुतिः

समातस्थे स तेनासौ पुरा भूमिभुजा सह
परदारानुपाहृत्य बुभुजे ता अनन्यधीः ॥ ५ ॥

मूलम्

समातस्थे स तेनासौ पुरा भूमिभुजा सह
परदारानुपाहृत्य बुभुजे ता अनन्यधीः ॥ ५ ॥

विश्वास-प्रस्तुतिः

तत उत्सिक्तगर्वोऽयं सूचमानो निरङ्कुशः
परच्छिद्राणि चामुष्मै विविक्ते स निरन्तरम् ॥ ६ ॥

मूलम्

तत उत्सिक्तगर्वोऽयं सूचमानो निरङ्कुशः
परच्छिद्राणि चामुष्मै विविक्ते स निरन्तरम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा ॥ ७ ॥

मूलम्

तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा ॥ ७ ॥

विश्वास-प्रस्तुतिः

भ्रमत्यन्वेषयन्ती सा कामुकेन विहारिणी
तमन्तरायं मन्वाना निशीथिन्यां निजालये ॥ ८ ॥

मूलम्

भ्रमत्यन्वेषयन्ती सा कामुकेन विहारिणी
तमन्तरायं मन्वाना निशीथिन्यां निजालये ॥ ८ ॥

विश्वास-प्रस्तुतिः

निजघान शिरश्छित्त्वा निचखान महीतले
वियोजितस्तः प्राणैरुपेत्य यमसादनम् ॥ ९ ॥

मूलम्

निजघान शिरश्छित्त्वा निचखान महीतले
वियोजितस्तः प्राणैरुपेत्य यमसादनम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

दुर्जयान्नरकान्भुङ्क्त्वा गृध्रोऽभूद्विजने वने
भगन्दरेण रोगेण सापि हित्वा वरां तनुम् ॥ १० ॥

मूलम्

दुर्जयान्नरकान्भुङ्क्त्वा गृध्रोऽभूद्विजने वने
भगन्दरेण रोगेण सापि हित्वा वरां तनुम् ॥ १० ॥

विश्वास-प्रस्तुतिः

उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी
कणानादातुकामां तां सञ्चरन्तीमितस्ततः ॥ ११ ॥

मूलम्

उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी
कणानादातुकामां तां सञ्चरन्तीमितस्ततः ॥ ११ ॥

विश्वास-प्रस्तुतिः

विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन्
नृकपाले पयः पूर्णे निपतन्तीं ततः शुकीम् ॥ १२ ॥

मूलम्

विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन्
नृकपाले पयः पूर्णे निपतन्तीं ततः शुकीम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः
पत्नीवियोजिता प्राणैर्नृकपालजले ततः ॥ १३ ॥

मूलम्

अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः
पत्नीवियोजिता प्राणैर्नृकपालजले ततः ॥ १३ ॥

विश्वास-प्रस्तुतिः

तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः
पितृलोकं प्रपेदाते नीतौ तौ यमकिङ्करैः
प्राक्कृतं दुष्कृतं कर्म स्मरन्तौ भयभागिनौ ॥ १४ ॥

मूलम्

तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः
पितृलोकं प्रपेदाते नीतौ तौ यमकिङ्करैः
प्राक्कृतं दुष्कृतं कर्म स्मरन्तौ भयभागिनौ ॥ १४ ॥

विश्वास-प्रस्तुतिः

ततो यमः समालोक्य तयोः कर्म जुगुप्सितम्
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत् ॥ १५ ॥

मूलम्

ततो यमः समालोक्य तयोः कर्म जुगुप्सितम्
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

अनुजज्ञे ततो लोकमीप्सितं गन्तुमेतयोः
महापातकसङ्घातैरपि दुर्द्धर्षमानसौ ॥ १६ ॥

मूलम्

अनुजज्ञे ततो लोकमीप्सितं गन्तुमेतयोः
महापातकसङ्घातैरपि दुर्द्धर्षमानसौ ॥ १६ ॥

विश्वास-प्रस्तुतिः

ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम्
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम् ॥ १७ ॥

मूलम्

ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम्
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

सञ्चितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम्
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ ॥ १८ ॥

मूलम्

सञ्चितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम्
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ ॥ १८ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः
आसीद्गङ्गातटे नाम्ना बुद्ध्वा ब्रह्म सनातनम् ॥ १९ ॥

मूलम्

एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः
आसीद्गङ्गातटे नाम्ना बुद्ध्वा ब्रह्म सनातनम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

एकाकी निर्ममः शान्तो वीतरागो विमत्सरः
गीतानां पञ्चमाध्यायमावर्त्तयति सर्वदा ॥ २० ॥

मूलम्

एकाकी निर्ममः शान्तो वीतरागो विमत्सरः
गीतानां पञ्चमाध्यायमावर्त्तयति सर्वदा ॥ २० ॥

विश्वास-प्रस्तुतिः

तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम्
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ ॥ २१ ॥

मूलम्

तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम्
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ ॥ २१ ॥

विश्वास-प्रस्तुतिः

निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् ॥ २२ ॥

मूलम्

निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान्
गीतानां पञ्चमाध्यायमाहात्म्येन पवित्रितौ ॥ २३ ॥

मूलम्

तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान्
गीतानां पञ्चमाध्यायमाहात्म्येन पवित्रितौ ॥ २३ ॥

विश्वास-प्रस्तुतिः

एवं तौ बोधितौ तेन मुदितौ समवर्तिना
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् ॥ २४ ॥

मूलम्

एवं तौ बोधितौ तेन मुदितौ समवर्तिना
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् ॥ २४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीता
माहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः १७९