महादेव उवाच
विश्वास-प्रस्तुतिः
तीर्थानां प्रवरं तीर्थं महापातकनाशनम्
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः ॥ १ ॥
मूलम्
तीर्थानां प्रवरं तीर्थं महापातकनाशनम्
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः ॥ १ ॥
विश्वास-प्रस्तुतिः
यानि कानि च पापानि ब्रह्महत्या समानि च
गोतीर्थे तु ततः स्नात्वा नश्यन्ते नात्र संशयः ॥ २ ॥
मूलम्
यानि कानि च पापानि ब्रह्महत्या समानि च
गोतीर्थे तु ततः स्नात्वा नश्यन्ते नात्र संशयः ॥ २ ॥
विश्वास-प्रस्तुतिः
गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ॥ ३ ॥
मूलम्
गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम्
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ॥ ४ ॥
मूलम्
तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम्
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ॥ ४ ॥
गोतीर्थे तु नरो गत्वा स्नात्वा गां तु पयस्विनीम्
ददाति विप्रमुख्येभ्यः स याति ब्रह्मणः पदम् ५