महादेव उवाच
विश्वास-प्रस्तुतिः
अस्मात्तीर्थात्परं तीर्थं इन्द्रग्राममिति स्मृतम्
यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् ॥ १ ॥
मूलम्
अस्मात्तीर्थात्परं तीर्थं इन्द्रग्राममिति स्मृतम्
यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् ॥ १ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच
केनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम्
विपाप्मा च कथं सोऽभूदिति विस्तरतो वद ॥ २ ॥
मूलम्
पार्वत्युवाच
केनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम्
विपाप्मा च कथं सोऽभूदिति विस्तरतो वद ॥ २ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच
इन्द्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः
अशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ॥ ३ ॥
मूलम्
महादेव उवाच
इन्द्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः
अशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अथेन्द्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा
जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ॥ ४ ॥
मूलम्
अथेन्द्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा
जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम्
बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ॥ ५ ॥
मूलम्
पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम्
बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ॥ ५ ॥
विश्वास-प्रस्तुतिः
अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः
तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ॥ ६ ॥
मूलम्
अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः
तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ॥ ६ ॥
विश्वास-प्रस्तुतिः
पूर्णेन्दुधवलाकान्तिः शरीरे समजायत
धवलेश्वरमीशानं स्थापयामास वृत्रहा ॥ ७ ॥
मूलम्
पूर्णेन्दुधवलाकान्तिः शरीरे समजायत
धवलेश्वरमीशानं स्थापयामास वृत्रहा ॥ ७ ॥
विश्वास-प्रस्तुतिः
इन्द्र नाम्ना च तल्लिङ्गं विश्रुतं पृथिवीतले
पूर्णिमास्यां तथा दर्शे सङ्क्रान्तौ ग्रहणे तथा ॥ ८ ॥
मूलम्
इन्द्र नाम्ना च तल्लिङ्गं विश्रुतं पृथिवीतले
पूर्णिमास्यां तथा दर्शे सङ्क्रान्तौ ग्रहणे तथा ॥ ८ ॥
विश्वास-प्रस्तुतिः
श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी
धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ॥ ९ ॥
मूलम्
श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी
धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत्
हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः ॥ १० ॥
मूलम्
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत्
हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः ॥ १० ॥
विश्वास-प्रस्तुतिः
शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनी
अत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ॥ ११ ॥
मूलम्
शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनी
अत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः
अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् ॥ १२ ॥
मूलम्
तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः
अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
स एव सर्वकामाढ्यो भवत्येव न संशयः
बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् ॥ १३ ॥
मूलम्
स एव सर्वकामाढ्यो भवत्येव न संशयः
बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
धर्ममर्थं च कामं च लभते मानवो भुवि
सोमवारे विशेषेण ये गच्छन्ति नरोत्तमाः ॥ १४ ॥
मूलम्
धर्ममर्थं च कामं च लभते मानवो भुवि
सोमवारे विशेषेण ये गच्छन्ति नरोत्तमाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
तेषां रोगं तथा दोषं शमयेद्धवलेश्वरः
रवौ वाऽथ विशेषेण अर्चनं कुरुते यदा ॥ १५ ॥
मूलम्
तेषां रोगं तथा दोषं शमयेद्धवलेश्वरः
रवौ वाऽथ विशेषेण अर्चनं कुरुते यदा ॥ १५ ॥
विश्वास-प्रस्तुतिः
तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मया
दूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः ॥ १६ ॥
मूलम्
तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मया
दूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः ॥ १६ ॥
विश्वास-प्रस्तुतिः
पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनः
श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु ॥ १७ ॥
मूलम्
पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनः
श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु ॥ १७ ॥
विश्वास-प्रस्तुतिः
वाञ्च्छितं लभते नित्यं धवलेशप्रसादतः
कृते वै नीलकण्ठस्तु सर्वेषां शङ्करः सदा ॥ १८ ॥
मूलम्
वाञ्च्छितं लभते नित्यं धवलेशप्रसादतः
कृते वै नीलकण्ठस्तु सर्वेषां शङ्करः सदा ॥ १८ ॥
विश्वास-प्रस्तुतिः
त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुः
द्वापरे शर्वसञ्ज्ञस्तु कलौ वै धवलेश्वरः ॥ १९ ॥
मूलम्
त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुः
द्वापरे शर्वसञ्ज्ञस्तु कलौ वै धवलेश्वरः ॥ १९ ॥
विश्वास-प्रस्तुतिः
अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि
नन्दिर्नाम पुरा वैश्य इन्द्रग्रामे समावसत् ॥ २० ॥
मूलम्
अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि
नन्दिर्नाम पुरा वैश्य इन्द्रग्रामे समावसत् ॥ २० ॥
विश्वास-प्रस्तुतिः
शिवध्यानपरो भूत्वा शिवपूजां चकार सः
नित्यं तपोवनस्थं हि लिङ्गं धवलसञ्ज्ञकम् ॥ २१ ॥
मूलम्
शिवध्यानपरो भूत्वा शिवपूजां चकार सः
नित्यं तपोवनस्थं हि लिङ्गं धवलसञ्ज्ञकम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः
नन्दी लिङ्गार्चनरतो बभूवातिशयेन हि ॥ २२ ॥
मूलम्
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः
नन्दी लिङ्गार्चनरतो बभूवातिशयेन हि ॥ २२ ॥
विश्वास-प्रस्तुतिः
यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत्
एकदा मृगयालुब्धः किरातो भूतहिंसकः ॥ २३ ॥
मूलम्
यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत्
एकदा मृगयालुब्धः किरातो भूतहिंसकः ॥ २३ ॥
विश्वास-प्रस्तुतिः
पापी पापसमाचारश्चरन्साभ्रमती तटे
अनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः ॥ २४ ॥
मूलम्
पापी पापसमाचारश्चरन्साभ्रमती तटे
अनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः ॥ २४ ॥
विश्वास-प्रस्तुतिः
एवं विचरमाणोऽसौ किरातो भूतहिंसकः
यदृच्छयागतस्तत्र यत्र लिङ्गं सुपूजितम् ॥ २५ ॥
मूलम्
एवं विचरमाणोऽसौ किरातो भूतहिंसकः
यदृच्छयागतस्तत्र यत्र लिङ्गं सुपूजितम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
धवलेश्वरविख्यातं अनेकाश्चर्यमण्डितम्
दृष्टं सुपूजितं लिङ्गं नानापुष्पैः फलैस्तथा ॥ २६ ॥
मूलम्
धवलेश्वरविख्यातं अनेकाश्चर्यमण्डितम्
दृष्टं सुपूजितं लिङ्गं नानापुष्पैः फलैस्तथा ॥ २६ ॥
विश्वास-प्रस्तुतिः
एवं लिङ्गं समालिङ्ग्य गतः साभ्रमतीतटे
तत्र पीत्वा पयः सोऽथ मुखं गण्डूषपूरितम् ॥ २७ ॥
मूलम्
एवं लिङ्गं समालिङ्ग्य गतः साभ्रमतीतटे
तत्र पीत्वा पयः सोऽथ मुखं गण्डूषपूरितम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन्
करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् ॥ २८ ॥
मूलम्
कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन्
करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
शीघ्रमागत्य लिङ्गान्ते पदा पूजां समाहनत्
पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः ॥ २९ ॥
मूलम्
शीघ्रमागत्य लिङ्गान्ते पदा पूजां समाहनत्
पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः ॥ २९ ॥
विश्वास-प्रस्तुतिः
स्नापनं तस्य लिङ्गस्य कृतं गण्डूषवारिणा
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ॥ ३० ॥
मूलम्
स्नापनं तस्य लिङ्गस्य कृतं गण्डूषवारिणा
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ॥ ३० ॥
विश्वास-प्रस्तुतिः
द्वितीयेन करेणैव मृगमांसं समर्पयत्
दण्डप्रणामसंयुक्तः सङ्कल्पं मनसाऽकरोत् ॥ ३१ ॥
मूलम्
द्वितीयेन करेणैव मृगमांसं समर्पयत्
दण्डप्रणामसंयुक्तः सङ्कल्पं मनसाऽकरोत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः
त्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शङ्कर ॥ ३२ ॥
मूलम्
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः
त्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शङ्कर ॥ ३२ ॥
विश्वास-प्रस्तुतिः
एवं नियमवान्भूत्वा किरातो गृहमागमत्
तथा प्रभातसमये देवायतनमागतः ॥ ३३ ॥
मूलम्
एवं नियमवान्भूत्वा किरातो गृहमागमत्
तथा प्रभातसमये देवायतनमागतः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
नन्दी ददर्श तं सर्वं किरातेन च यत्कृतम्
अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ॥ ३४ ॥
मूलम्
नन्दी ददर्श तं सर्वं किरातेन च यत्कृतम्
अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ॥ ३४ ॥
विश्वास-प्रस्तुतिः
विधूतानि च सर्वाणि हिंसकेन दुरात्मना
चिन्तायुक्तोभवन्नन्दी जातं किं चित्रमद्य मे ॥ ३५ ॥
मूलम्
विधूतानि च सर्वाणि हिंसकेन दुरात्मना
चिन्तायुक्तोभवन्नन्दी जातं किं चित्रमद्य मे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कथितानि च विघ्नानि शिवपूजारतस्य हि
उपस्थितानि तान्येव मम भाग्यविपर्ययात् ॥ ३६ ॥
मूलम्
कथितानि च विघ्नानि शिवपूजारतस्य हि
उपस्थितानि तान्येव मम भाग्यविपर्ययात् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमन्दिरम्
यथागतेन मार्गेण नन्दी स्वगृहमागमत् ॥ ३७ ॥
मूलम्
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमन्दिरम्
यथागतेन मार्गेण नन्दी स्वगृहमागमत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ततो नन्दिनमालक्ष्य पुरोधा गतमानसम्
अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ॥ ३८ ॥
मूलम्
ततो नन्दिनमालक्ष्य पुरोधा गतमानसम्
अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पुरोहितं प्रति तदा नन्दी वचनमब्रवीत्
अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ॥ ३९ ॥
मूलम्
पुरोहितं प्रति तदा नन्दी वचनमब्रवीत्
अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ॥ ३९ ॥
विश्वास-प्रस्तुतिः
केनेदं कारितं तत्र न जानामीह किञ्चन
ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तथा ॥ ४० ॥
मूलम्
केनेदं कारितं तत्र न जानामीह किञ्चन
ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तथा ॥ ४० ॥
विश्वास-प्रस्तुतिः
येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम्
सोऽपि मूढो न सन्देहः कार्याकार्येषु मन्दधीः ॥ ४१ ॥
मूलम्
येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम्
सोऽपि मूढो न सन्देहः कार्याकार्येषु मन्दधीः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तस्माच्चिन्ता न कर्तव्या त्वया पुनरपि प्रभो
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ॥ ४२ ॥
मूलम्
तस्माच्चिन्ता न कर्तव्या त्वया पुनरपि प्रभो
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
निरीक्षणार्थं दुष्टस्य तस्य दण्डङ्करोम्यहम्
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः ॥ ४३ ॥
मूलम्
निरीक्षणार्थं दुष्टस्य तस्य दण्डङ्करोम्यहम्
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा
तस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ॥ ४४ ॥
मूलम्
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा
तस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
गतः शिवालयं नन्दी समन्तेन महात्मना
प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ॥ ४५ ॥
मूलम्
गतः शिवालयं नन्दी समन्तेन महात्मना
प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पञ्चोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह
एवं यामद्वयं जातं स्तूयमानस्य नन्दिनः ॥ ४६ ॥
मूलम्
पञ्चोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह
एवं यामद्वयं जातं स्तूयमानस्य नन्दिनः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
आयातोऽसौ महाकालस्तथारूपो महाबलः
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ॥ ४७ ॥
मूलम्
आयातोऽसौ महाकालस्तथारूपो महाबलः
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा भयसन्त्रस्तो नन्दी तत्र न्यलीयत
पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ॥ ४८ ॥
मूलम्
तं दृष्ट्वा भयसन्त्रस्तो नन्दी तत्र न्यलीयत
पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
किरातेन कृतं तत्र यथापूर्वमविस्खलन्
तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ॥ ४९ ॥
मूलम्
किरातेन कृतं तत्र यथापूर्वमविस्खलन्
तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
नैवेद्येन पलेनैव किरातः शिवमार्चयत्
दण्डवत्पतितो भूमौ उत्थाय स्वगृहं गतः 6.151.॥ ५० ॥
मूलम्
नैवेद्येन पलेनैव किरातः शिवमार्चयत्
दण्डवत्पतितो भूमौ उत्थाय स्वगृहं गतः 6.151.॥ ५० ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा महदाश्चर्यं चिन्तयामास वै चिरम्
पुरोधसा तदा नन्दी सह व्याकुलचेतसा ॥ ५१ ॥
मूलम्
तं दृष्ट्वा महदाश्चर्यं चिन्तयामास वै चिरम्
पुरोधसा तदा नन्दी सह व्याकुलचेतसा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम्
सम्प्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ॥ ५२ ॥
मूलम्
तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम्
सम्प्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ऊचुः सर्वे तदा विप्रा नन्दिनं जातशङ्कितम्
ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ॥ ५३ ॥
मूलम्
ऊचुः सर्वे तदा विप्रा नन्दिनं जातशङ्कितम्
ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तस्मादानय लिङ्गं त्वं स्वगृहे वैश्यसत्तम
तथेति मत्वाऽसौ नन्दी शिवस्योत्पाटनं महत् ॥ ५४ ॥
मूलम्
तस्मादानय लिङ्गं त्वं स्वगृहे वैश्यसत्तम
तथेति मत्वाऽसौ नन्दी शिवस्योत्पाटनं महत् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि
सुवर्णपीठिकां कृत्वा नवरम्भासुशोभिताम् ॥ ५५ ॥
मूलम्
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि
सुवर्णपीठिकां कृत्वा नवरम्भासुशोभिताम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
उपाहारैरनेकैश्च पूजयामास वै तदा
अथापरेद्युरायातः किरातः शिवमन्दिरम् ॥ ५६ ॥
मूलम्
उपाहारैरनेकैश्च पूजयामास वै तदा
अथापरेद्युरायातः किरातः शिवमन्दिरम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
यावद्विलोकयामास लिङ्गमैशं न दृष्टवान्
मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ॥ ५७ ॥
मूलम्
यावद्विलोकयामास लिङ्गमैशं न दृष्टवान्
मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
हे शम्भो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै
यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ॥ ५८ ॥
मूलम्
हे शम्भो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै
यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
हे शम्भो हे जगन्नाथ त्रिपुरान्तक शङ्कर
हेरुद्र हे महादेव दर्शयात्मानमात्मना ॥ ५९ ॥
मूलम्
हे शम्भो हे जगन्नाथ त्रिपुरान्तक शङ्कर
हेरुद्र हे महादेव दर्शयात्मानमात्मना ॥ ५९ ॥
विश्वास-प्रस्तुतिः
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम्
किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ॥ ६० ॥
मूलम्
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम्
किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत्
हे शम्भो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ॥ ६१ ॥
मूलम्
बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत्
हे शम्भो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ॥ ६१ ॥
विश्वास-प्रस्तुतिः
इति क्षिप्त्वा ततोन्त्राणि मांसमुद्धृत्य सर्वतः
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ॥ ६२ ॥
मूलम्
इति क्षिप्त्वा ततोन्त्राणि मांसमुद्धृत्य सर्वतः
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु
तथैव जलमानीय बिल्वपत्रं त्वरान्वितः ॥ ६३ ॥
मूलम्
स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु
तथैव जलमानीय बिल्वपत्रं त्वरान्वितः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा यथान्यायं दण्डवत्पतितो भुवि
यदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ॥ ६४ ॥
मूलम्
पूजयित्वा यथान्यायं दण्डवत्पतितो भुवि
यदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ॥ ६४ ॥
विश्वास-प्रस्तुतिः
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः
कर्पूरगौरो द्युतिमान्कपर्दी चन्द्रशेखरः ॥ ६५ ॥
मूलम्
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः
कर्पूरगौरो द्युतिमान्कपर्दी चन्द्रशेखरः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
तं गृहीत्वा करे रुद्रः उवाच परिसान्त्वयन्
भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ॥ ६६ ॥
मूलम्
तं गृहीत्वा करे रुद्रः उवाच परिसान्त्वयन्
भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ॥ ६६ ॥
विश्वास-प्रस्तुतिः
वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्तते
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ॥ ६७ ॥
मूलम्
वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्तते
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
पपात दण्डवद्भूमौ भक्त्या परमया युतः
ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ॥ ६८ ॥
मूलम्
पपात दण्डवद्भूमौ भक्त्या परमया युतः
ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः
एतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ॥ ६९ ॥
मूलम्
अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः
एतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ॥ ६९ ॥
विश्वास-प्रस्तुतिः
त्वं माता च पिता त्वं च त्वं बन्धुश्च सखा च मे
त्वं गुरुस्त्वं महामन्त्रो मन्त्रैर्वेद्योऽसि सर्वदा ॥ ७० ॥
मूलम्
त्वं माता च पिता त्वं च त्वं बन्धुश्च सखा च मे
त्वं गुरुस्त्वं महामन्त्रो मन्त्रैर्वेद्योऽसि सर्वदा ॥ ७० ॥
विश्वास-प्रस्तुतिः
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ॥ ७१ ॥
मूलम्
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ॥ ७१ ॥
विश्वास-प्रस्तुतिः
तदा डमरुनादेन नादितं भुवनत्रयम्
भेरीभाङ्कारशब्देन शङ्खानां निनदेन च ॥ ७२ ॥
मूलम्
तदा डमरुनादेन नादितं भुवनत्रयम्
भेरीभाङ्कारशब्देन शङ्खानां निनदेन च ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तदा दुन्दुभयो नेदुः पटहाश्च सहस्रशः
नन्दी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ॥ ७३ ॥
मूलम्
तदा दुन्दुभयो नेदुः पटहाश्च सहस्रशः
नन्दी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ॥ ७३ ॥
विश्वास-प्रस्तुतिः
तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः
किरातो हि तथा दृष्टो नन्दिना च तदा भृशम् ॥ ७४ ॥
मूलम्
तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः
किरातो हि तथा दृष्टो नन्दिना च तदा भृशम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
उवाच प्रसृतो वाक्यं स नन्दी विस्मयान्वितः
किरातं स्तोतुकामोऽसौ परमेन समाधिना ॥ ७५ ॥
मूलम्
उवाच प्रसृतो वाक्यं स नन्दी विस्मयान्वितः
किरातं स्तोतुकामोऽसौ परमेन समाधिना ॥ ७५ ॥
विश्वास-प्रस्तुतिः
इहानीतस्त्वया शम्भुस्त्वं भक्तोऽसि परन्तपः
त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शङ्करे ॥ ७६ ॥
मूलम्
इहानीतस्त्वया शम्भुस्त्वं भक्तोऽसि परन्तपः
त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शङ्करे ॥ ७६ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः
नन्दिनं च करे गृह्य शङ्करं समुपागतः ॥ ७७ ॥
मूलम्
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः
नन्दिनं च करे गृह्य शङ्करं समुपागतः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत्
ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ॥ ७८ ॥
मूलम्
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत्
ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ॥ ७८ ॥
विश्वास-प्रस्तुतिः
किरात उवाच
त्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौ
प्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ॥ ७९ ॥
मूलम्
किरात उवाच
त्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौ
प्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ॥ ७९ ॥
विश्वास-प्रस्तुतिः
जीवितेन धनेनापि पूजितोऽसि न संशयः
तस्माच्चानीहि भो स्वामिन्नन्दिनं भक्तवत्सल ॥ ८० ॥
मूलम्
जीवितेन धनेनापि पूजितोऽसि न संशयः
तस्माच्चानीहि भो स्वामिन्नन्दिनं भक्तवत्सल ॥ ८० ॥
विश्वास-प्रस्तुतिः
महादेव उवाच
जानाम्यहं महाभाग नन्दिनं वैश्यवर्त्तनम्
त्वं मे भक्तः सखा चेति महाकाल महामते ॥ ८१ ॥
मूलम्
महादेव उवाच
जानाम्यहं महाभाग नन्दिनं वैश्यवर्त्तनम्
त्वं मे भक्तः सखा चेति महाकाल महामते ॥ ८१ ॥
विश्वास-प्रस्तुतिः
उपाधिरहिता ये च ये निष्कपटमानसाः
ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शम्भुना ॥ ८२ ॥
मूलम्
उपाधिरहिता ये च ये निष्कपटमानसाः
ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शम्भुना ॥ ८२ ॥
विश्वास-प्रस्तुतिः
ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणि
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ॥ ८३ ॥
मूलम्
ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणि
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ॥ ८३ ॥
विश्वास-प्रस्तुतिः
कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः
सारूप्यमेव सम्प्राप्तो ईश्वरस्य महात्मनः ॥ ८४ ॥
मूलम्
कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः
सारूप्यमेव सम्प्राप्तो ईश्वरस्य महात्मनः ॥ ८४ ॥
विश्वास-प्रस्तुतिः
नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ॥ ८५ ॥
मूलम्
नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ॥ ८५ ॥
विश्वास-प्रस्तुतिः
उवाचेदं ततो देवी प्रहस्य गजगामिनी
यथा त्वं हि महादेव तथा चेतौ न संशयः ॥ ८६ ॥
मूलम्
उवाचेदं ततो देवी प्रहस्य गजगामिनी
यथा त्वं हि महादेव तथा चेतौ न संशयः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
सारूप्येण च गत्या च हास्यभावैः सुपूजितैः
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ॥ ८७ ॥
मूलम्
सारूप्येण च गत्या च हास्यभावैः सुपूजितैः
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ॥ ८७ ॥
विश्वास-प्रस्तुतिः
सद्यः पराङ्मुखौ भूत्वा शङ्करस्य च पश्यतः
ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ॥ ८८ ॥
मूलम्
सद्यः पराङ्मुखौ भूत्वा शङ्करस्य च पश्यतः
ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
उभावप्यनुकम्प्यौ च भवता हि त्रिलोचन
तव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ॥ ८९ ॥
मूलम्
उभावप्यनुकम्प्यौ च भवता हि त्रिलोचन
तव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः
उवाच परया भक्त्या भवतोरस्तु वाञ्छितम् ॥ ९० ॥
मूलम्
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः
उवाच परया भक्त्या भवतोरस्तु वाञ्छितम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः
शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ॥ ९१ ॥
मूलम्
ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः
शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ॥ ९१ ॥
विश्वास-प्रस्तुतिः
एको नन्दी महाकालो द्वावेतौ शिववल्लभौ
ये पापिनोप्यधर्मिष्ठा अन्धा मूकाश्च पङ्गवाः ॥ ९२ ॥
मूलम्
एको नन्दी महाकालो द्वावेतौ शिववल्लभौ
ये पापिनोप्यधर्मिष्ठा अन्धा मूकाश्च पङ्गवाः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः
यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ॥ ९३ ॥
मूलम्
कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः
यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
गतास्तेऽपि गमिष्यन्ति नात्र कार्या विचराणा
अत्र स्नानं च दानं च सान्निध्यं शङ्करस्य च ॥ ९४ ॥
मूलम्
गतास्तेऽपि गमिष्यन्ति नात्र कार्या विचराणा
अत्र स्नानं च दानं च सान्निध्यं शङ्करस्य च ॥ ९४ ॥
विश्वास-प्रस्तुतिः
साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः
ते रुद्रलोकं गच्छन्ति नात्र कार्या विचारणा ॥ ९५ ॥
मूलम्
साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः
ते रुद्रलोकं गच्छन्ति नात्र कार्या विचारणा ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अत्र स्नानं च दानं च ये कुर्वन्ति नरोत्तमाः
धर्मार्थकामभोगाश्च भुक्त्वा यान्ति हरालयम् ॥ ९६ ॥
मूलम्
अत्र स्नानं च दानं च ये कुर्वन्ति नरोत्तमाः
धर्मार्थकामभोगाश्च भुक्त्वा यान्ति हरालयम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
चन्द्र सर्योपरागे च पितुः सांवत्सरे दिने
यत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ॥ ९७ ॥
मूलम्
चन्द्र सर्योपरागे च पितुः सांवत्सरे दिने
यत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथा
आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ॥ ९८ ॥
मूलम्
स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथा
आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ॥ ९८ ॥
विश्वास-प्रस्तुतिः
सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः
तेन दुग्धाभियोगेन लिङ्गं तद्धवलीकृतम् ॥ ९९ ॥
मूलम्
सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः
तेन दुग्धाभियोगेन लिङ्गं तद्धवलीकृतम् ॥ ९९ ॥
धवलेश्वरं नाम ततः सञ्जातं भुवि सर्वदा
जन्तवोऽत्र सदा देवि म्रियन्ते कालनोदिताः
ते ते शिवपदं यान्ति यावच्चन्द्रदिवाकरौ 6.151.१००
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यन्नामैकपञ्चाशदधिकशततमोऽध्यायः १५१