महादेव उवाच
विश्वास-प्रस्तुतिः
ततो देवि प्रवक्ष्यामि हिरण्यासङ्गमादनु
धर्मावती नदी यत्र सङ्गता सह गङ्गया ॥ १ ॥
मूलम्
ततो देवि प्रवक्ष्यामि हिरण्यासङ्गमादनु
धर्मावती नदी यत्र सङ्गता सह गङ्गया ॥ १ ॥
विश्वास-प्रस्तुतिः
तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयम्
यत्र धर्मकृतं तीर्थं यः पश्यति स पुण्यभाक् ॥ २ ॥
मूलम्
तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयम्
यत्र धर्मकृतं तीर्थं यः पश्यति स पुण्यभाक् ॥ २ ॥
विश्वास-प्रस्तुतिः
श्राद्धं तत्रैव ये कुर्युर्मुच्यन्ते पितृजादृणात्
ततश्च मधुरातीर्थं सर्वपापप्रणाशनम् ॥ ३ ॥
मूलम्
श्राद्धं तत्रैव ये कुर्युर्मुच्यन्ते पितृजादृणात्
ततश्च मधुरातीर्थं सर्वपापप्रणाशनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुहा हरिः
यत्र विश्रान्तवान्कृष्णो जरासन्धभयाकुलः ॥ ४ ॥
मूलम्
स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुहा हरिः
यत्र विश्रान्तवान्कृष्णो जरासन्धभयाकुलः ॥ ४ ॥
विश्वास-प्रस्तुतिः
कंसासुरवधे वृत्ते गन्तुकामः कुशस्थलीम्
उषित्वा सप्तरात्रं तु स देवश्चन्दनातटे ॥ ५ ॥
मूलम्
कंसासुरवधे वृत्ते गन्तुकामः कुशस्थलीम्
उषित्वा सप्तरात्रं तु स देवश्चन्दनातटे ॥ ५ ॥
विश्वास-प्रस्तुतिः
भोजवृष्ण्यन्धकवृतो वीरैर्यादवपुङ्गवैः
मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः ॥ ६ ॥
मूलम्
भोजवृष्ण्यन्धकवृतो वीरैर्यादवपुङ्गवैः
मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
मधुरादित्यनामानं यत्र स्थापितवान्हरिः
अष्टादशसहस्राणि विप्राणां यज्ञशालिनाम् ॥ ७ ॥
मूलम्
मधुरादित्यनामानं यत्र स्थापितवान्हरिः
अष्टादशसहस्राणि विप्राणां यज्ञशालिनाम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च
तत्र तीर्थसहस्राणि तिष्ठन्ति च सुरेश्वरि ॥ ८ ॥
मूलम्
स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च
तत्र तीर्थसहस्राणि तिष्ठन्ति च सुरेश्वरि ॥ ८ ॥
विश्वास-प्रस्तुतिः
श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया
न भेतव्यं जरासन्धान्मत्तीर्थे वसतां सदा ॥ ९ ॥
मूलम्
श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया
न भेतव्यं जरासन्धान्मत्तीर्थे वसतां सदा ॥ ९ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा तान्द्विजान्कृष्णः प्रययौ द्वारकां प्रति
तस्मिंस्तीर्थे नरः स्नात्वा मधुरार्कं प्रपूजयेत् ॥ १० ॥
मूलम्
इत्युक्त्वा तान्द्विजान्कृष्णः प्रययौ द्वारकां प्रति
तस्मिंस्तीर्थे नरः स्नात्वा मधुरार्कं प्रपूजयेत् ॥ १० ॥
विश्वास-प्रस्तुतिः
माघस्य शुक्लसप्तम्यां कपिला गो प्रदानतः
चिरं सौख्यानि भुङ्क्त्वेह पदमादित्यमा व्रजेत् ॥ ११ ॥
मूलम्
माघस्य शुक्लसप्तम्यां कपिला गो प्रदानतः
चिरं सौख्यानि भुङ्क्त्वेह पदमादित्यमा व्रजेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
शृणु सुन्दरि वक्ष्यामि इतिहासं पुरातनम्
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादि पातकात् ॥ १२ ॥
मूलम्
शृणु सुन्दरि वक्ष्यामि इतिहासं पुरातनम्
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादि पातकात् ॥ १२ ॥
विश्वास-प्रस्तुतिः
एकस्मिन्समये देवि माण्डव्यो ऋषिसत्तमः
गङ्गाद्वारे महापुण्यं तप्तवांस्तु महत्तपः ॥ १३ ॥
मूलम्
एकस्मिन्समये देवि माण्डव्यो ऋषिसत्तमः
गङ्गाद्वारे महापुण्यं तप्तवांस्तु महत्तपः ॥ १३ ॥
विश्वास-प्रस्तुतिः
पत्राशी च फलाशी च वायुभक्षकरः सदा
अहोरात्रं सदा देवि विष्णुध्यानपरायणः ॥ १४ ॥
मूलम्
पत्राशी च फलाशी च वायुभक्षकरः सदा
अहोरात्रं सदा देवि विष्णुध्यानपरायणः ॥ १४ ॥
विश्वास-प्रस्तुतिः
योगाभ्यासरतो नित्यं नित्यं धर्मपरायणः
तस्मिन्देशे तु वै देवि राजा वै विश्वमोहनः ॥ १५ ॥
मूलम्
योगाभ्यासरतो नित्यं नित्यं धर्मपरायणः
तस्मिन्देशे तु वै देवि राजा वै विश्वमोहनः ॥ १५ ॥
विश्वास-प्रस्तुतिः
गजाश्वरथपत्तीनां सम्पदो बहुला भुवि
सोमचन्द्रेति विख्यातः पुत्रस्तस्य सुलक्षणः ॥ १६ ॥
मूलम्
गजाश्वरथपत्तीनां सम्पदो बहुला भुवि
सोमचन्द्रेति विख्यातः पुत्रस्तस्य सुलक्षणः ॥ १६ ॥
विश्वास-प्रस्तुतिः
एकदा तु तदा देवि गतो ह्याखेटके वने
तत्र गत्वा तदा तेन कृत्वा ह्याखेटकक्रियाः ॥ १७ ॥
मूलम्
एकदा तु तदा देवि गतो ह्याखेटके वने
तत्र गत्वा तदा तेन कृत्वा ह्याखेटकक्रियाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
स्वात्मानं रमयामास स्वलोकैः परिवारितः
क्रीडारते तदा राज्ञि रात्रिर्जाता सुरेश्वरि ॥ १८ ॥
मूलम्
स्वात्मानं रमयामास स्वलोकैः परिवारितः
क्रीडारते तदा राज्ञि रात्रिर्जाता सुरेश्वरि ॥ १८ ॥
विश्वास-प्रस्तुतिः
तस्यां रात्रौ तदा राजा उवासाखेटके वने
तस्यां रात्र्यां व्यतीतायां मुहूर्ते ब्रह्मसञ्ज्ञके ॥ १९ ॥
मूलम्
तस्यां रात्रौ तदा राजा उवासाखेटके वने
तस्यां रात्र्यां व्यतीतायां मुहूर्ते ब्रह्मसञ्ज्ञके ॥ १९ ॥
विश्वास-प्रस्तुतिः
हृतोऽश्वोऽथ विशेषेण चौरेणात्र दुरात्मना
तदा हाहेति शब्दोऽभूत्क्व गतः क्व गतो हरिः ॥ २० ॥
मूलम्
हृतोऽश्वोऽथ विशेषेण चौरेणात्र दुरात्मना
तदा हाहेति शब्दोऽभूत्क्व गतः क्व गतो हरिः ॥ २० ॥
विश्वास-प्रस्तुतिः
तदा राज्ञो भयात्सर्वे गन्तुकामाः समुत्सुकाः
चौरेणापहृतश्चाश्व इत्येवं संवदन्ति हि ॥ २१ ॥
मूलम्
तदा राज्ञो भयात्सर्वे गन्तुकामाः समुत्सुकाः
चौरेणापहृतश्चाश्व इत्येवं संवदन्ति हि ॥ २१ ॥
विश्वास-प्रस्तुतिः
निरीक्ष्यमाणास्ते सर्वे हरिद्वारं समागताः
ऋषिस्तत्र तु माण्डव्यस्तपस्तपति नित्यशः ॥ २२ ॥
मूलम्
निरीक्ष्यमाणास्ते सर्वे हरिद्वारं समागताः
ऋषिस्तत्र तु माण्डव्यस्तपस्तपति नित्यशः ॥ २२ ॥
विश्वास-प्रस्तुतिः
ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटैस्तदा
अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति ॥ २३ ॥
मूलम्
ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटैस्तदा
अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति ॥ २३ ॥
विश्वास-प्रस्तुतिः
बद्ध्वाश्वं तु समायातो ज्ञात्वा राजभटैस्तदा
एवं विचार्य ते सर्वे गृहीत्वा तं महामुनिम् ॥ २४ ॥
मूलम्
बद्ध्वाश्वं तु समायातो ज्ञात्वा राजभटैस्तदा
एवं विचार्य ते सर्वे गृहीत्वा तं महामुनिम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम्
अश्वापहारी ह्यानीतश्चौरोऽयं नृप सर्वदा ॥ २५ ॥
मूलम्
राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम्
अश्वापहारी ह्यानीतश्चौरोऽयं नृप सर्वदा ॥ २५ ॥
विश्वास-प्रस्तुतिः
आज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः
तदा तैस्तुभटैः सर्वैर्मिलित्वा बन्धनं कृतम् ॥ २६ ॥
मूलम्
आज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः
तदा तैस्तुभटैः सर्वैर्मिलित्वा बन्धनं कृतम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
पश्चाद्वै शूलिकाप्रोतस्तत्क्षणात्तु कृतस्तदा
न ज्ञातं तेन तत्कर्म शूलिकायाः प्रतोदनम् ॥ २७ ॥
मूलम्
पश्चाद्वै शूलिकाप्रोतस्तत्क्षणात्तु कृतस्तदा
न ज्ञातं तेन तत्कर्म शूलिकायाः प्रतोदनम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
यतो योगसमारूढो विष्णुध्यानपरायणः
शूलिकाप्रोतनं ज्ञातं कतिचित्कालयोगतः ॥ २८ ॥
मूलम्
यतो योगसमारूढो विष्णुध्यानपरायणः
शूलिकाप्रोतनं ज्ञातं कतिचित्कालयोगतः ॥ २८ ॥
विश्वास-प्रस्तुतिः
माण्डव्योऽहम्मृषिश्रेष्ठः केन कर्म इदं कृतम्
त्रिकालज्ञानी सर्वज्ञो भगवांस्तद्व्यचिन्तयत् ॥ २९ ॥
मूलम्
माण्डव्योऽहम्मृषिश्रेष्ठः केन कर्म इदं कृतम्
त्रिकालज्ञानी सर्वज्ञो भगवांस्तद्व्यचिन्तयत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
धर्मस्य च इदं कर्म न चान्यस्य कदाचन
योगारूढः स धर्मात्मा गतोऽसौ धर्मसन्निधौ ॥ ३० ॥
मूलम्
धर्मस्य च इदं कर्म न चान्यस्य कदाचन
योगारूढः स धर्मात्मा गतोऽसौ धर्मसन्निधौ ॥ ३० ॥
विश्वास-प्रस्तुतिः
तत्र गत्वा उवाचेदं शृणु त्वं धर्म साम्प्रतम्
त्वं वै धर्म इति ख्यातो लोके वेदे च सर्वदा ॥ ३१ ॥
मूलम्
तत्र गत्वा उवाचेदं शृणु त्वं धर्म साम्प्रतम्
त्वं वै धर्म इति ख्यातो लोके वेदे च सर्वदा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
शूलिकाप्रोतनं कर्म कथं चैव त्वया कृतम्
तत्सर्वं श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥ ३२ ॥
मूलम्
शूलिकाप्रोतनं कर्म कथं चैव त्वया कृतम्
तत्सर्वं श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
धर्म उवाच
शृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनि पातकम्
तदहं कथयिष्यामि कृपां कुरु ममोपरि ॥ ३३ ॥
मूलम्
धर्म उवाच
शृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनि पातकम्
तदहं कथयिष्यामि कृपां कुरु ममोपरि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
बालत्वे तु इदं कर्म पूर्वजन्मजपातकम्
तच्छृणुष्व महाप्राज्ञ भवेऽस्मिन्पातनं कृतम् ॥ ३४ ॥
मूलम्
बालत्वे तु इदं कर्म पूर्वजन्मजपातकम्
तच्छृणुष्व महाप्राज्ञ भवेऽस्मिन्पातनं कृतम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
एकस्मिन्समये विप्र त्वं गतो विजने वने
तत्र गत्वा त्वया विप्र जीवः शलभसञ्ज्ञकः ॥ ३५ ॥
मूलम्
एकस्मिन्समये विप्र त्वं गतो विजने वने
तत्र गत्वा त्वया विप्र जीवः शलभसञ्ज्ञकः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आरोऽपितः स वै शूल्यां कर्मणा तेन दुःखितः
राज्ञा शूलेऽर्पितस्त्वं वै कर्मणानेन सुव्रत ॥ ३६ ॥
मूलम्
आरोऽपितः स वै शूल्यां कर्मणा तेन दुःखितः
राज्ञा शूलेऽर्पितस्त्वं वै कर्मणानेन सुव्रत ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम्
अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः ॥ ३७ ॥
मूलम्
सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम्
अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सुखी भवतु विप्रेन्द्र गच्छ त्वं हि यथेच्छया
एतद्वाक्यं ततः श्रुत्वा माण्डव्यो द्विजसत्तमः ॥ ३८ ॥
मूलम्
सुखी भवतु विप्रेन्द्र गच्छ त्वं हि यथेच्छया
एतद्वाक्यं ततः श्रुत्वा माण्डव्यो द्विजसत्तमः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
उवाच वचनं तत्र सकोपादारुणेक्षणः
माण्डव्य उवाच
रे पापिष्ठ दुराचार किं कृतं बहुपातकम् ॥ ३९ ॥
मूलम्
उवाच वचनं तत्र सकोपादारुणेक्षणः
माण्डव्य उवाच
रे पापिष्ठ दुराचार किं कृतं बहुपातकम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
येन कृत्वा इदं कर्म शूलिकायाः प्रतोदनम्
ममवाक्यप्रकोपेन शूद्रस्त्वं भव सर्वथा ॥ ४० ॥
मूलम्
येन कृत्वा इदं कर्म शूलिकायाः प्रतोदनम्
ममवाक्यप्रकोपेन शूद्रस्त्वं भव सर्वथा ॥ ४० ॥
विश्वास-प्रस्तुतिः
कियता कालयोगेन वंशे वै चन्द्रसञ्ज्ञके
जातो विदुरनामाख्यो विष्णुभक्तिपरायणः ॥ ४१ ॥
मूलम्
कियता कालयोगेन वंशे वै चन्द्रसञ्ज्ञके
जातो विदुरनामाख्यो विष्णुभक्तिपरायणः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तीर्थयात्रामिषेणैव गतः साभ्रमतीं नदीम्
यत्र धर्मावती सङ्गो वर्त्तते च सुरेश्वरि ॥ ४२ ॥
मूलम्
तीर्थयात्रामिषेणैव गतः साभ्रमतीं नदीम्
यत्र धर्मावती सङ्गो वर्त्तते च सुरेश्वरि ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तत्र वै कृतवान्स्नानं विदुरो धर्मरूपवान्
त्यक्तं तत्र हि शूद्रत्वं धर्मावत्यां न संशयः ॥ ४३ ॥
मूलम्
तत्र वै कृतवान्स्नानं विदुरो धर्मरूपवान्
त्यक्तं तत्र हि शूद्रत्वं धर्मावत्यां न संशयः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एतस्मात्कारणाद्देवि यत्र स्नानं प्रकुर्वते
ते नराः पुण्यकर्माणो गच्छन्ति परमं पदम् ॥ ४४ ॥
मूलम्
एतस्मात्कारणाद्देवि यत्र स्नानं प्रकुर्वते
ते नराः पुण्यकर्माणो गच्छन्ति परमं पदम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अत्र श्राद्धं च दानं च ये कुर्वन्ति नरा भुवि
इहलोके परामृद्धिं प्राप्य तैर्दिविमुद्यते ॥ ४५ ॥
मूलम्
अत्र श्राद्धं च दानं च ये कुर्वन्ति नरा भुवि
इहलोके परामृद्धिं प्राप्य तैर्दिविमुद्यते ॥ ४५ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये मधुरादित्यमाहात्म्यन्नामैकचत्वारिंशदधिक शततमोऽध्यायः १४१