महादेव उवाच
विश्वास-प्रस्तुतिः
गणतीर्थं ततो गच्छेत्तीर्थयात्रापरायणः
त्रिविष्टपमिति प्रोक्तं गणैस्तु चन्दना तटे ॥ १ ॥
मूलम्
गणतीर्थं ततो गच्छेत्तीर्थयात्रापरायणः
त्रिविष्टपमिति प्रोक्तं गणैस्तु चन्दना तटे ॥ १ ॥
विश्वास-प्रस्तुतिः
त्रिविष्टपे नरः स्नात्वा पूर्णमास्यां समाहितः
संशयो नात्र कर्त्तव्यो मुच्यते ब्रह्महत्यया ॥ २ ॥
मूलम्
त्रिविष्टपे नरः स्नात्वा पूर्णमास्यां समाहितः
संशयो नात्र कर्त्तव्यो मुच्यते ब्रह्महत्यया ॥ २ ॥
विश्वास-प्रस्तुतिः
चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे
सोऽपि पुण्यो महाभागे रुद्रलोके महीयते ॥ ३ ॥
मूलम्
चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे
सोऽपि पुण्यो महाभागे रुद्रलोके महीयते ॥ ३ ॥
विश्वास-प्रस्तुतिः
गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः
बकुलासङ्गमे स्नात्वा स्वर्गं गच्छति मानवः ॥ ४ ॥
मूलम्
गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः
बकुलासङ्गमे स्नात्वा स्वर्गं गच्छति मानवः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्मिंस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च
गणेश्वरप्रसादेन गाणपत्यमवाप्नुयात् ॥ ५ ॥
मूलम्
तस्मिंस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च
गणेश्वरप्रसादेन गाणपत्यमवाप्नुयात् ॥ ५ ॥
विश्वास-प्रस्तुतिः
इदं पवित्रं परमं पुण्यायुष्यविवर्द्धनम्
श्रुत्वा तु लभते पुण्यं गङ्गास्नानसमं नरः ॥ ६ ॥
मूलम्
इदं पवित्रं परमं पुण्यायुष्यविवर्द्धनम्
श्रुत्वा तु लभते पुण्यं गङ्गास्नानसमं नरः ॥ ६ ॥
विश्वास-प्रस्तुतिः
अत्र स्थित्वा निराहारो जितेन्द्रिय समाहितः
जपत्येवं परं देवं गणेश्वरं मनोरमम् ॥ ७ ॥
मूलम्
अत्र स्थित्वा निराहारो जितेन्द्रिय समाहितः
जपत्येवं परं देवं गणेश्वरं मनोरमम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्नोत्यखिलान्भोगान्सत्यं सत्यं वरानने
अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् ॥ ८ ॥
मूलम्
सम्प्राप्नोत्यखिलान्भोगान्सत्यं सत्यं वरानने
अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तेन तपो महत्तप्तं बहुकालं सुरेश्वरि
गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः ॥ ९ ॥
मूलम्
तेन तपो महत्तप्तं बहुकालं सुरेश्वरि
गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः ॥ ९ ॥
विश्वास-प्रस्तुतिः
वसिष्ठो वामदेवश्च होडः कौशीतको मुनिः
भरद्वाजोङ्गिराश्चैव विश्वामित्रोऽथ वामनः ॥ १० ॥
मूलम्
वसिष्ठो वामदेवश्च होडः कौशीतको मुनिः
भरद्वाजोङ्गिराश्चैव विश्वामित्रोऽथ वामनः ॥ १० ॥
विश्वास-प्रस्तुतिः
एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि
नित्यं सेवां प्रकुर्वन्ति श्रीगणेशप्रसादतः ॥ ११ ॥
मूलम्
एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि
नित्यं सेवां प्रकुर्वन्ति श्रीगणेशप्रसादतः ॥ ११ ॥
विश्वास-प्रस्तुतिः
अपुत्रो लभते पुत्रान्निर्द्धनो लभते धनम्
अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ १२ ॥
मूलम्
अपुत्रो लभते पुत्रान्निर्द्धनो लभते धनम्
अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ १२ ॥
विश्वास-प्रस्तुतिः
किमन्यद्बहुनोक्तेन भूयोभूयो वरानने
योऽत्र स्नानं प्रकुर्वीत पूजनं वा करोति च ॥ १३ ॥
मूलम्
किमन्यद्बहुनोक्तेन भूयोभूयो वरानने
योऽत्र स्नानं प्रकुर्वीत पूजनं वा करोति च ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥ १४ ॥
मूलम्
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥ १४ ॥
विश्वास-प्रस्तुतिः
नान्तरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः ॥ १५ ॥
मूलम्
नान्तरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः ॥ १५ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चात्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वर
संवादे बकुलासङ्गमे गणतीर्थं नामाष्टत्रिंशाधिकशततमोऽध्यायः१३८