ईश्वर उवाच
विश्वास-प्रस्तुतिः
माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम
त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते ॥ १ ॥
मूलम्
माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम
त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते ॥ १ ॥
विश्वास-प्रस्तुतिः
चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम्
यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम् ॥ २ ॥
मूलम्
चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम्
यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम् ॥ २ ॥
विश्वास-प्रस्तुतिः
जितेन्द्रियः शान्तमनाः सदाचारेण संयुतः
स्नानं करोति यो माघे संसारी न भवेत्पुनः ॥ ३ ॥
मूलम्
जितेन्द्रियः शान्तमनाः सदाचारेण संयुतः
स्नानं करोति यो माघे संसारी न भवेत्पुनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच
शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः
यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा ॥ ४ ॥
मूलम्
श्रीकृष्ण उवाच
शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः
यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा ॥ ४ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ
तदहं सम्प्रवक्ष्यामि तच्छृणुध्वं तपोधनाः ॥ ५ ॥
मूलम्
सूत उवाच
इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ
तदहं सम्प्रवक्ष्यामि तच्छृणुध्वं तपोधनाः ॥ ५ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच
पञ्चयोजनविस्तीर्णे शूकरे हरिमन्दिरे
यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः ॥ ६ ॥
मूलम्
श्रीकृष्ण उवाच
पञ्चयोजनविस्तीर्णे शूकरे हरिमन्दिरे
यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः ॥ ६ ॥
विश्वास-प्रस्तुतिः
त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च
त्रयो हस्ता शूकरस्य परिमाणं विधीयते ॥ ७ ॥
मूलम्
त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च
त्रयो हस्ता शूकरस्य परिमाणं विधीयते ॥ ७ ॥
विश्वास-प्रस्तुतिः
षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः
तत्फलं लभते देवि प्रहरार्द्धेन शूकरे ॥ ८ ॥
मूलम्
षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः
तत्फलं लभते देवि प्रहरार्द्धेन शूकरे ॥ ८ ॥
विश्वास-प्रस्तुतिः
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे
तुलापुरुषदानेन तत्फलं परिकीर्त्तितम् ॥ ९ ॥
मूलम्
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे
तुलापुरुषदानेन तत्फलं परिकीर्त्तितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत्
सहस्रगुणितं प्रोक्तं गङ्गासागरसङ्गमे ॥ १० ॥
मूलम्
काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत्
सहस्रगुणितं प्रोक्तं गङ्गासागरसङ्गमे ॥ १० ॥
विश्वास-प्रस्तुतिः
अनन्तं चैव विज्ञेयं शूकरे हरिमन्दिरे
अन्यत्र ददते लक्षं संविधानेन कार्तिक ॥ ११ ॥
मूलम्
अनन्तं चैव विज्ञेयं शूकरे हरिमन्दिरे
अन्यत्र ददते लक्षं संविधानेन कार्तिक ॥ ११ ॥
विश्वास-प्रस्तुतिः
इहैवैकेन दत्तेन शूकरे तत्समं भवेत्
शूकरे च तथा वेण्यां गङ्गासागरसङ्गमे ॥ १२ ॥
मूलम्
इहैवैकेन दत्तेन शूकरे तत्समं भवेत्
शूकरे च तथा वेण्यां गङ्गासागरसङ्गमे ॥ १२ ॥
विश्वास-प्रस्तुतिः
सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति
अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुन्धरा
शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन ॥ १३ ॥
मूलम्
सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति
अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुन्धरा
शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन ॥ १३ ॥
विश्वास-प्रस्तुतिः
मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक
कार्त्तिकेय उवाच
भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
विधिं मासोपवासस्य फलं चास्य यथोचितम् ॥ १४ ॥
मूलम्
मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक
कार्त्तिकेय उवाच
भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
विधिं मासोपवासस्य फलं चास्य यथोचितम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
यथाविधि नरैः कार्या व्रतचर्या यथा भवेत्
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि ॥ १५ ॥
मूलम्
यथाविधि नरैः कार्या व्रतचर्या यथा भवेत्
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि ॥ १५ ॥
विश्वास-प्रस्तुतिः
यावत्सङ्ख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर
व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ ॥ १६ ॥
मूलम्
यावत्सङ्ख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर
व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ ॥ १६ ॥
विश्वास-प्रस्तुतिः
श्रीरुद्र उवाच
पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ॥ १७ ॥
मूलम्
श्रीरुद्र उवाच
पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ॥ १७ ॥
विश्वास-प्रस्तुतिः
सुराणां च यथा विष्णुस्तपतां च यथा रविः
मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ॥ १८ ॥
मूलम्
सुराणां च यथा विष्णुस्तपतां च यथा रविः
मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
तीर्थानां तु यथा गङ्गा प्रजानां तु यथा वणिक्
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥ १९ ॥
मूलम्
तीर्थानां तु यथा गङ्गा प्रजानां तु यथा वणिक्
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ॥ २० ॥
मूलम्
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ॥ २० ॥
विश्वास-प्रस्तुतिः
अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः
न तत्पुण्यमवाप्नोति यन्मासपरिलङ्घनात् ॥ २१ ॥
मूलम्
अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः
न तत्पुण्यमवाप्नोति यन्मासपरिलङ्घनात् ॥ २१ ॥
विश्वास-प्रस्तुतिः
तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा
यः करोति विधानेन नरो मासमुपोषणम् ॥ २२ ॥
मूलम्
तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा
यः करोति विधानेन नरो मासमुपोषणम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम्
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥ २३ ॥
मूलम्
उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम्
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ॥ २४ ॥
मूलम्
वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
अतिकृच्छ्रं च पाराकं कृत्वा चान्द्रायणं ततः
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः ॥ २५ ॥
मूलम्
अतिकृच्छ्रं च पाराकं कृत्वा चान्द्रायणं ततः
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः ॥ २५ ॥
विश्वास-प्रस्तुतिः
आश्विनस्यामले पक्षे एकादश्यामुपोषितः
व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ २६ ॥
मूलम्
आश्विनस्यामले पक्षे एकादश्यामुपोषितः
व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ २६ ॥
विश्वास-प्रस्तुतिः
वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् ॥ २७ ॥
मूलम्
वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः
मालतीन्दीवर्रैबुध्नैः कमलैश्च सुगन्धिभिः ॥ २८ ॥
मूलम्
अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः
मालतीन्दीवर्रैबुध्नैः कमलैश्च सुगन्धिभिः ॥ २८ ॥
विश्वास-प्रस्तुतिः
कुसुमोशीरकर्पूरैर्विलिप्य वरचन्दनैः
नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम् ॥ २९ ॥
मूलम्
कुसुमोशीरकर्पूरैर्विलिप्य वरचन्दनैः
नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्
कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेन्द्रियः ॥ ३० ॥
मूलम्
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्
कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेन्द्रियः ॥ ३० ॥
विश्वास-प्रस्तुतिः
नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम्
भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता ॥ ३१ ॥
मूलम्
नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम्
भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सर्वसत्वदयायुक्तः शान्तवृत्तिरहिंसकः
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ॥ ३२ ॥
मूलम्
सर्वसत्वदयायुक्तः शान्तवृत्तिरहिंसकः
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
स्मृत्यालोकनगन्धादि स्वादनं परिकीर्त्तनम्
अन्नस्य वर्जयेद्वासं ग्रासानां सम्प्रमोक्षणम् ॥ ३३ ॥
मूलम्
स्मृत्यालोकनगन्धादि स्वादनं परिकीर्त्तनम्
अन्नस्य वर्जयेद्वासं ग्रासानां सम्प्रमोक्षणम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनम्
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ॥ ३४ ॥
मूलम्
गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनम्
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
न व्रतस्थः स्पृशेत्किञ्चिद्विकर्मस्थं न चालयेत्
देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम् ॥ ३५ ॥
मूलम्
न व्रतस्थः स्पृशेत्किञ्चिद्विकर्मस्थं न चालयेत्
देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कृत्वा मासोपवासं तु यथोक्तविधिना नरः
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥ ३६ ॥
मूलम्
कृत्वा मासोपवासं तु यथोक्तविधिना नरः
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम्
कृत्वा मासोपवासं तु संयतात्मा जितेन्द्रियः ॥ ३७ ॥
मूलम्
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम्
कृत्वा मासोपवासं तु संयतात्मा जितेन्द्रियः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
पूजयेत्पुष्पमालाभिर्गन्धधूपविलेपनैः ॥ ३८ ॥
मूलम्
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
पूजयेत्पुष्पमालाभिर्गन्धधूपविलेपनैः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
वस्त्रालङ्कारवाद्यैश्च तोषयेदच्युतं नरः
संस्नापयेद्धरिं भक्त्या तीर्थचन्दनवारिभिः ॥ ३९ ॥
मूलम्
वस्त्रालङ्कारवाद्यैश्च तोषयेदच्युतं नरः
संस्नापयेद्धरिं भक्त्या तीर्थचन्दनवारिभिः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
चन्दनेनानुलिप्ताङ्गं धूपपुष्पैरलङ्कृतम्
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥ ४० ॥
मूलम्
चन्दनेनानुलिप्ताङ्गं धूपपुष्पैरलङ्कृतम्
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥ ४० ॥
विश्वास-प्रस्तुतिः
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम् ॥ ४१ ॥
मूलम्
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते
एवं मासोपवासान्ते कृत्वा विप्रान्त्रयोदश ॥ ४२ ॥
मूलम्
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते
एवं मासोपवासान्ते कृत्वा विप्रान्त्रयोदश ॥ ४२ ॥
विश्वास-प्रस्तुतिः
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥ ४३ ॥
मूलम्
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम्
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ॥ ४४ ॥
मूलम्
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम्
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
विशुद्धकुलचारित्र विष्णुपूजनतत्परान् ॥ ४५ ॥
मूलम्
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
विशुद्धकुलचारित्र विष्णुपूजनतत्परान् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश
ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च ॥ ४६ ॥
मूलम्
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश
ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च ॥ ४६ ॥
विश्वास-प्रस्तुतिः
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि
दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ॥ ४७ ॥
मूलम्
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि
दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम्
साच्छादनां शुभां श्रेष्ठां सोपधानामलङ्कृताम् ॥ ४८ ॥
मूलम्
ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम्
साच्छादनां शुभां श्रेष्ठां सोपधानामलङ्कृताम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
कारयित्वात्मनोमूर्तिं काञ्चनीं तु स्वशक्तितः
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ॥ ४९ ॥
मूलम्
कारयित्वात्मनोमूर्तिं काञ्चनीं तु स्वशक्तितः
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ
पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् 6.119.॥ ५० ॥
मूलम्
आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ
पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् 6.119.॥ ५० ॥
विश्वास-प्रस्तुतिः
एवं शय्यां तु सङ्कल्प्य प्रणिपत्य च तान्द्विजान्
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ॥ ५१ ॥
मूलम्
एवं शय्यां तु सङ्कल्प्य प्रणिपत्य च तान्द्विजान्
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम्
मण्डपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः ॥ ५२ ॥
मूलम्
ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम्
मण्डपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
मन्त्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः
सर्वंसम्पूर्णतां यातु भवद्वाक्यप्रसादतः
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥ ५३ ॥
मूलम्
मन्त्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः
सर्वंसम्पूर्णतां यातु भवद्वाक्यप्रसादतः
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥ ५३ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहिताया
मुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो
पवासकथनन्नामैकोनविंशत्यधिकशततमोऽध्यायः११९