सूत उवाच
विश्वास-प्रस्तुतिः
पुनः प्रोवाच भगवान्महादेवो वृषध्वजः
श्रोतारमुपसङ्गम्य भक्तियुक्तं षडाननम् ॥ १ ॥
मूलम्
पुनः प्रोवाच भगवान्महादेवो वृषध्वजः
श्रोतारमुपसङ्गम्य भक्तियुक्तं षडाननम् ॥ १ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
कार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः
अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिताः कलौ ॥ २ ॥
मूलम्
ईश्वर उवाच
कार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः
अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिताः कलौ ॥ २ ॥
विश्वास-प्रस्तुतिः
ऊर्जे मासि महाभागौ भोजनानि द्विजातये
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥ ३ ॥
मूलम्
ऊर्जे मासि महाभागौ भोजनानि द्विजातये
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥ ३ ॥
विश्वास-प्रस्तुतिः
गोप्रदानानि दास्यन्ति सर्वभावेन सुव्रत
सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥ ४ ॥
मूलम्
गोप्रदानानि दास्यन्ति सर्वभावेन सुव्रत
सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥ ४ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणायात्र ये कन्यां दास्यन्ति विधिवन्नराः
वैकुण्ठे वसतिस्तेषां यावदिन्द्राश्चतुर्दश ॥ ५ ॥
मूलम्
ब्राह्मणायात्र ये कन्यां दास्यन्ति विधिवन्नराः
वैकुण्ठे वसतिस्तेषां यावदिन्द्राश्चतुर्दश ॥ ५ ॥
विश्वास-प्रस्तुतिः
रोमकाले तु सम्प्राप्ते सोमो भुङ्क्ते तु कन्यकाम्
ऋतुकाले तु गन्धर्वा वह्निस्तु कुचदर्शने ॥ ६ ॥
मूलम्
रोमकाले तु सम्प्राप्ते सोमो भुङ्क्ते तु कन्यकाम्
ऋतुकाले तु गन्धर्वा वह्निस्तु कुचदर्शने ॥ ६ ॥
विश्वास-प्रस्तुतिः
तावद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत्
विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥ ७ ॥
मूलम्
तावद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत्
विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥ ७ ॥
विश्वास-प्रस्तुतिः
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥ ८ ॥
मूलम्
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥ ८ ॥
विश्वास-प्रस्तुतिः
कन्यावरप्रमाणाया एष एव विधिः स्मृतः
यावन्ति चैव रोमाणि कन्यायाश्च तनौ सुत ॥ ९ ॥
मूलम्
कन्यावरप्रमाणाया एष एव विधिः स्मृतः
यावन्ति चैव रोमाणि कन्यायाश्च तनौ सुत ॥ ९ ॥
विश्वास-प्रस्तुतिः
तावद्वर्षसहस्राणि रुद्रलोके महीयते
सहस्रमेव धेनूनां शतं चानुडुहां समम् ॥ १० ॥
मूलम्
तावद्वर्षसहस्राणि रुद्रलोके महीयते
सहस्रमेव धेनूनां शतं चानुडुहां समम् ॥ १० ॥
विश्वास-प्रस्तुतिः
दशानुडुत्समं यानं दशयानसमो हयः
हयदानसहस्रेभ्यो गजदानं विशिष्यते ॥ ११ ॥
मूलम्
दशानुडुत्समं यानं दशयानसमो हयः
हयदानसहस्रेभ्यो गजदानं विशिष्यते ॥ ११ ॥
विश्वास-प्रस्तुतिः
गजदानसहस्राणां स्वर्णदानं च तत्समम्
स्वर्णभारसहस्राणां विद्यादानं च तत्समम् ॥ १२ ॥
मूलम्
गजदानसहस्राणां स्वर्णदानं च तत्समम्
स्वर्णभारसहस्राणां विद्यादानं च तत्समम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते
भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते ॥ १३ ॥
मूलम्
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते
भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते ॥ १३ ॥
विश्वास-प्रस्तुतिः
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते
अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १४ ॥
मूलम्
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते
अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहन
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ॥ १५ ॥
मूलम्
तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहन
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ॥ १५ ॥
विश्वास-प्रस्तुतिः
कार्तिकेय उवाच
अन्यानपि महादेव धर्मान्मे वक्तुमर्हसि
यान्कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् ॥ १६ ॥
मूलम्
कार्तिकेय उवाच
अन्यानपि महादेव धर्मान्मे वक्तुमर्हसि
यान्कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
इतिपृष्टस्तदा शम्भुः पुनर्वक्तुं प्रचक्रमे
यावत्किं बहुधा स्तुत्वात्तच्छृणुध्वं तपोधनाः ॥ १७ ॥
मूलम्
सूत उवाच
इतिपृष्टस्तदा शम्भुः पुनर्वक्तुं प्रचक्रमे
यावत्किं बहुधा स्तुत्वात्तच्छृणुध्वं तपोधनाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
परान्नं वर्जयेद्यस्तु कार्तिके नियमे कृते
परान्नवर्जनादेव लभेच्चान्द्रायणं फलम् ॥ १८ ॥
मूलम्
ईश्वर उवाच
परान्नं वर्जयेद्यस्तु कार्तिके नियमे कृते
परान्नवर्जनादेव लभेच्चान्द्रायणं फलम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्
दिनेदिने तु कृच्छ्रस्य फलम्प्राप्नोति मानवः ॥ १९ ॥
मूलम्
तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्
दिनेदिने तु कृच्छ्रस्य फलम्प्राप्नोति मानवः ॥ १९ ॥
विश्वास-प्रस्तुतिः
कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु
कार्तिके वर्जयेत्कांस्यं सङ्घान्नं च विशेषतः ॥ २० ॥
मूलम्
कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु
कार्तिके वर्जयेत्कांस्यं सङ्घान्नं च विशेषतः ॥ २० ॥
विश्वास-प्रस्तुतिः
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात्
षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते ॥ २१ ॥
मूलम्
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात्
षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते ॥ २१ ॥
विश्वास-प्रस्तुतिः
तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरः
प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते ॥ २२ ॥
मूलम्
तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरः
प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते ॥ २२ ॥
विश्वास-प्रस्तुतिः
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम्
न कार्तिकसमो मासो न दैवं केशवात्परम् ॥ २३ ॥
मूलम्
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम्
न कार्तिकसमो मासो न दैवं केशवात्परम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम्
न सत्यं न समं वृत्तं न कृतेन समं युगम् ॥ २४ ॥
मूलम्
न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम्
न सत्यं न समं वृत्तं न कृतेन समं युगम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
न तृप्ती रसना तुल्या न दानसदृशं सुखम्
न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् ॥ २५ ॥
मूलम्
न तृप्ती रसना तुल्या न दानसदृशं सुखम्
न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम्
कर्मभ्रष्टः स विज्ञेयो हीनयोनिषु जायते ॥ २६ ॥
मूलम्
अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम्
कर्मभ्रष्टः स विज्ञेयो हीनयोनिषु जायते ॥ २६ ॥
विश्वास-प्रस्तुतिः
कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः
समुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् ॥ २७ ॥
मूलम्
कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः
समुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
कुलशीलवतीकन्या दुर्लभा दम्पती नृणाम्
दुर्लभा जननी लोके पिता चैव विशेषतः ॥ २८ ॥
मूलम्
कुलशीलवतीकन्या दुर्लभा दम्पती नृणाम्
दुर्लभा जननी लोके पिता चैव विशेषतः ॥ २८ ॥
विश्वास-प्रस्तुतिः
दुर्लभं साधुसन्मानं दुर्लभो धार्मिकः सुतः
दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् ॥ २९ ॥
मूलम्
दुर्लभं साधुसन्मानं दुर्लभो धार्मिकः सुतः
दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतम्
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चन्द्रसूर्ययोः ॥ ३० ॥
मूलम्
दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतम्
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चन्द्रसूर्ययोः ॥ ३० ॥
विश्वास-प्रस्तुतिः
यत्फलं लभते वत्स तत्फलं भूमिशायिनः
भोजनं द्विजदम्पत्योः पूजयेच्च विलेपनैः ॥ ३१ ॥
मूलम्
यत्फलं लभते वत्स तत्फलं भूमिशायिनः
भोजनं द्विजदम्पत्योः पूजयेच्च विलेपनैः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
कम्बलानि च रत्नानि वासांसि विविधानि च
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ॥ ३२ ॥
मूलम्
कम्बलानि च रत्नानि वासांसि विविधानि च
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ॥ ३२ ॥
विश्वास-प्रस्तुतिः
उपानहा वातपत्रं कार्तिके देहि पावके
यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ॥ ३३ ॥
मूलम्
उपानहा वातपत्रं कार्तिके देहि पावके
यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
न दुर्गतिमवाप्नोति यावदिन्द्राश्चतुर्दश
सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ॥ ३४ ॥
मूलम्
न दुर्गतिमवाप्नोति यावदिन्द्राश्चतुर्दश
सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात्
ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ॥ ३५ ॥
मूलम्
न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात्
ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ॥ ३६ ॥
मूलम्
मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ऐश्वरं वर्जयेत्पत्रं ब्रह्माविष्णुरनुत्तमः
सर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनात् ॥ ३७ ॥
मूलम्
ऐश्वरं वर्जयेत्पत्रं ब्रह्माविष्णुरनुत्तमः
सर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनात् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
भोजनान्मध्यपत्रे तु कपिलापयसस्तथा
प्राशनान्मुनिशार्दूल नरो नरकमाप्नुयात् ॥ ३८ ॥
मूलम्
भोजनान्मध्यपत्रे तु कपिलापयसस्तथा
प्राशनान्मुनिशार्दूल नरो नरकमाप्नुयात् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अज्ञानाद्भुञ्जते यस्तु शूद्रो वा कपिलापयः
कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ॥ ३९ ॥
मूलम्
अज्ञानाद्भुञ्जते यस्तु शूद्रो वा कपिलापयः
कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तिलदानं नदीस्नानं सर्वदा साधुदर्शनम्
भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ॥ ४० ॥
मूलम्
तिलदानं नदीस्नानं सर्वदा साधुदर्शनम्
भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
मौनी पालाशभोजी च जलस्नायी सदा क्षमी
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ॥ ४१ ॥
मूलम्
मौनी पालाशभोजी च जलस्नायी सदा क्षमी
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
जागरं कार्तिके मासि यः करोत्यरुणोदये
दामोदराग्रे सेनानीर्गोसहस्रफलं लभेत् ॥ ४२ ॥
मूलम्
जागरं कार्तिके मासि यः करोत्यरुणोदये
दामोदराग्रे सेनानीर्गोसहस्रफलं लभेत् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा
कार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ॥ ४३ ॥
मूलम्
पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा
कार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
बोधनात्परदीपस्य वैष्णवानां च सेवनात्
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥ ४४ ॥
मूलम्
बोधनात्परदीपस्य वैष्णवानां च सेवनात्
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
नदीस्नानं कथाविष्णोर्वैष्णवानां च दर्शनम्
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ॥ ४५ ॥
मूलम्
नदीस्नानं कथाविष्णोर्वैष्णवानां च दर्शनम्
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥ ४६ ॥
मूलम्
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
प्रयागो माघमासे तु पुष्करं कार्तिके तथा
अवन्ती माधवे मासि हन्यात्पापं युगार्जितम् ॥ ४७ ॥
मूलम्
प्रयागो माघमासे तु पुष्करं कार्तिके तथा
अवन्ती माधवे मासि हन्यात्पापं युगार्जितम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
धन्यास्ते मानवा लोके कलिकाले विशेषतः
कुर्वन्ति स्कन्द नित्यं ये सर्वथा हरिसेवनम् ॥ ४८ ॥
मूलम्
धन्यास्ते मानवा लोके कलिकाले विशेषतः
कुर्वन्ति स्कन्द नित्यं ये सर्वथा हरिसेवनम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
किं दत्तैर्बहुभिः पिण्डैर्गयाश्राद्धादिभिर्मुने
तारितास्तेन पितरो नरकाच्च न संशयः ॥ ४९ ॥
मूलम्
किं दत्तैर्बहुभिः पिण्डैर्गयाश्राद्धादिभिर्मुने
तारितास्तेन पितरो नरकाच्च न संशयः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात्
कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदशैः सह 6.118.॥ ५० ॥
मूलम्
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात्
कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदशैः सह 6.118.॥ ५० ॥
विश्वास-प्रस्तुतिः
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः
जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे ॥ ५१ ॥
मूलम्
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः
जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे ॥ ५१ ॥
विश्वास-प्रस्तुतिः
दष्टा मुष्टा विनष्टास्ते पतिताः कलिकन्दरे
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ॥ ५२ ॥
मूलम्
दष्टा मुष्टा विनष्टास्ते पतिताः कलिकन्दरे
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम्
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥ ५३ ॥
मूलम्
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम्
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अपराधसहस्राणि तथा सप्तशतानि च
पद्मेनैकेन देवेशः क्षमेत प्रणतोऽर्चितः ॥ ५४ ॥
मूलम्
अपराधसहस्राणि तथा सप्तशतानि च
पद्मेनैकेन देवेशः क्षमेत प्रणतोऽर्चितः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम्
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ॥ ५५ ॥
मूलम्
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम्
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तुलसीगन्धमिश्रं तु यत्किञ्चित्क्रियते सुत
कल्पकोटिसहस्राणि प्रीतो भवति केशवः ॥ ५६ ॥
मूलम्
तुलसीगन्धमिश्रं तु यत्किञ्चित्क्रियते सुत
कल्पकोटिसहस्राणि प्रीतो भवति केशवः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत्
तुलसीं षण्मुखप्रीत्या न तस्य स्पृशते कलिः ॥ ५७ ॥
मूलम्
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत्
तुलसीं षण्मुखप्रीत्या न तस्य स्पृशते कलिः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत्
सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख ॥ ५८ ॥
मूलम्
कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत्
सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख ॥ ५८ ॥
विश्वास-प्रस्तुतिः
विष्णोरङ्गारशेषेण यस्याङ्गं स्पृशते सुत
दुरितानि विनश्यन्ति व्याधयो यान्ति सङ्क्षयम् ॥ ५९ ॥
मूलम्
विष्णोरङ्गारशेषेण यस्याङ्गं स्पृशते सुत
दुरितानि विनश्यन्ति व्याधयो यान्ति सङ्क्षयम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
शङ्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम्
चन्दनं धूपशेषं तु ब्रह्महत्यापहारकम् ॥ ६० ॥
मूलम्
शङ्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम्
चन्दनं धूपशेषं तु ब्रह्महत्यापहारकम् ॥ ६० ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीशिवकार्तिकेयसंवादे प्रश्नोत्तरोनाम अष्टादशाधिकशततमोऽध्यायः ११८