०८८

सूतउवाच-

विश्वास-प्रस्तुतिः

अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते
सूत उवाच-
एकदा द्वारकामागादृषिः कृष्णदिदृक्षया
पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च ॥ १ ॥

मूलम्

अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते
सूत उवाच-
एकदा द्वारकामागादृषिः कृष्णदिदृक्षया
पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च ॥ १ ॥

विश्वास-प्रस्तुतिः

नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत्
इदमर्घ्यमिदं पाद्यमित्युवाचासनन्ददत् ॥ २ ॥

मूलम्

नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत्
इदमर्घ्यमिदं पाद्यमित्युवाचासनन्ददत् ॥ २ ॥

विश्वास-प्रस्तुतिः

नारदस्तानि पुष्पाणि कृष्णायोपाजहार च
कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत ॥ ३ ॥

मूलम्

नारदस्तानि पुष्पाणि कृष्णायोपाजहार च
कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत ॥ ३ ॥

विश्वास-प्रस्तुतिः

विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः
सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत् ॥ ४ ॥

मूलम्

विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः
सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः
सत्यभामां मानयित्वा गरुडं मनसा स्मरन् ॥ ५ ॥

मूलम्

समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः
सत्यभामां मानयित्वा गरुडं मनसा स्मरन् ॥ ५ ॥

विश्वास-प्रस्तुतिः

स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः
आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः ॥ ६ ॥

मूलम्

स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः
आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह
विरुध्य देवराजानं रोपयिष्ये तवाङ्गणे ॥ ७ ॥

मूलम्

सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह
विरुध्य देवराजानं रोपयिष्ये तवाङ्गणे ॥ ७ ॥

विश्वास-प्रस्तुतिः

कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु
इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया ॥ ८ ॥

मूलम्

कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु
इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया ॥ ८ ॥

विश्वास-प्रस्तुतिः

देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा
याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ॥ ९ ॥

मूलम्

देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा
याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो
तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः ॥ १० ॥

मूलम्

नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो
तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः ॥ १० ॥

विश्वास-प्रस्तुतिः

वाहमारोपयामास वेगेन बलवत्तरः
तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् ॥ ११ ॥

मूलम्

वाहमारोपयामास वेगेन बलवत्तरः
तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् ॥ ११ ॥

विश्वास-प्रस्तुतिः

गरुडं ताडयामास कल्पवृक्षं त्यजेरिति
तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् ॥ १२ ॥

मूलम्

गरुडं ताडयामास कल्पवृक्षं त्यजेरिति
तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् ॥ १२ ॥

विश्वास-प्रस्तुतिः

एकं विसर्जयामास त्वरया प्रजगाम च
तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः ॥ १३ ॥

मूलम्

एकं विसर्जयामास त्वरया प्रजगाम च
तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः ॥ १३ ॥

विश्वास-प्रस्तुतिः

मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात्
आगत्य सत्यभामाया गृहे चैनमरोपयत्
तदैव नारदोऽभ्यागात्सत्यया मानितो बहु ॥ १४ ॥

मूलम्

मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात्
आगत्य सत्यभामाया गृहे चैनमरोपयत्
तदैव नारदोऽभ्यागात्सत्यया मानितो बहु ॥ १४ ॥

विश्वास-प्रस्तुतिः

सत्यभामोवाच-
ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः
भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम ॥ १५ ॥

मूलम्

सत्यभामोवाच-
ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः
भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम ॥ १५ ॥

विश्वास-प्रस्तुतिः

इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः
प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः ॥ १६ ॥

मूलम्

इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः
प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम्
नारदायैव सा प्रादात्तोलयित्वा विधानतः
सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ ॥ १७ ॥

मूलम्

सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम्
नारदायैव सा प्रादात्तोलयित्वा विधानतः
सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ ॥ १७ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
श्रियःपतिमथामन्त्र्य गते देवर्षिसत्तमे
हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् ॥ १८ ॥

मूलम्

सूत उवाच-
श्रियःपतिमथामन्त्र्य गते देवर्षिसत्तमे
हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

सत्यभामोवाच-
धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे
मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम ॥ १९ ॥

मूलम्

सत्यभामोवाच-
धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे
मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम ॥ १९ ॥

विश्वास-प्रस्तुतिः

यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम्
षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव ॥ २० ॥

मूलम्

यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम्
षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव ॥ २० ॥

विश्वास-प्रस्तुतिः

यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः
यथोक्तविधिना सम्यङ्नारदाय समर्पितः ॥ २१ ॥

मूलम्

यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः
यथोक्तविधिना सम्यङ्नारदाय समर्पितः ॥ २१ ॥

विश्वास-प्रस्तुतिः

यद्वार्तामपि जानन्ति भूमिसंस्थान जन्तवः
सोऽयं कल्पद्रुमो गेहे मम तिष्ठति साम्प्रतम् ॥ २२ ॥

मूलम्

यद्वार्तामपि जानन्ति भूमिसंस्थान जन्तवः
सोऽयं कल्पद्रुमो गेहे मम तिष्ठति साम्प्रतम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा
अतोऽहं प्रष्टुमिच्छामि किञ्चित्त्वां मधुसूदन ॥ २३ ॥

मूलम्

त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा
अतोऽहं प्रष्टुमिच्छामि किञ्चित्त्वां मधुसूदन ॥ २३ ॥

विश्वास-प्रस्तुतिः

यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात्
श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः ॥ २४ ॥

मूलम्

यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात्
श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित्
सूत उवाच-
इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः ॥ २५ ॥

मूलम्

यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित्
सूत उवाच-
इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सत्या करे करं कृत्वागमत्कल्पतरोस्तलम्
निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः ॥ २६ ॥

मूलम्

सत्या करे करं कृत्वागमत्कल्पतरोस्तलम्
निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः ॥ २६ ॥

विश्वास-प्रस्तुतिः

प्रहस्य सत्यामामन्त्र्य प्रोवाच जगताम्पतिः
तत्प्रीति परितोषार्थं लसत्पुलकिताङ्गजः ॥ २७ ॥

मूलम्

प्रहस्य सत्यामामन्त्र्य प्रोवाच जगताम्पतिः
तत्प्रीति परितोषार्थं लसत्पुलकिताङ्गजः ॥ २७ ॥

विश्वास-प्रस्तुतिः

कृष्ण उवाच-
न मे त्वत्तः प्रियतमा काचिदन्या नितम्बिनी
षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥ २८ ॥

मूलम्

कृष्ण उवाच-
न मे त्वत्तः प्रियतमा काचिदन्या नितम्बिनी
षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥ २८ ॥

विश्वास-प्रस्तुतिः

त्वदर्थं देवराजेन विरोधो दैवतैः सह
त्वया यत्प्रार्थितं कान्ते शृणु यच्च महद्भवेत् ॥ २९ ॥

मूलम्

त्वदर्थं देवराजेन विरोधो दैवतैः सह
त्वया यत्प्रार्थितं कान्ते शृणु यच्च महद्भवेत् ॥ २९ ॥

विश्वास-प्रस्तुतिः

अदेयमथवाकार्यमकथ्यमपि यत्पुनः
त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये
पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते ॥ ३० ॥

मूलम्

अदेयमथवाकार्यमकथ्यमपि यत्पुनः
त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये
पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते ॥ ३० ॥

विश्वास-प्रस्तुतिः

सत्योवाच-
दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम्
येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल ॥ ३१ ॥

मूलम्

सत्योवाच-
दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम्
येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तवाङ्गार्द्धहरा नित्यं गरुडोपरिगामिनी
इन्द्रादिदेवतावासमगमं च त्वया सह ॥ ३२ ॥

मूलम्

तवाङ्गार्द्धहरा नित्यं गरुडोपरिगामिनी
इन्द्रादिदेवतावासमगमं च त्वया सह ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम्
जन्मान्तरे च किं शीला का चाहं कस्य कन्यका ॥ ३३ ॥

मूलम्

अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम्
जन्मान्तरे च किं शीला का चाहं कस्य कन्यका ॥ ३३ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
शृणुष्वैकमनाः कान्ते यत्त्वं वै पूर्वजन्मनि
पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते ॥ ३४ ॥

मूलम्

श्रीकृष्ण उवाच-
शृणुष्वैकमनाः कान्ते यत्त्वं वै पूर्वजन्मनि
पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते ॥ ३४ ॥

विश्वास-प्रस्तुतिः

आसीत्कृतयुगस्यान्ते मायापुर्यां द्विजोत्तमः
आत्रेयो देवशर्मेति वेदवेदाङ्गपारगः ॥ ३५ ॥

मूलम्

आसीत्कृतयुगस्यान्ते मायापुर्यां द्विजोत्तमः
आत्रेयो देवशर्मेति वेदवेदाङ्गपारगः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः
सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः ॥ ३६ ॥

मूलम्

आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः
सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता
अपुत्रः स स्वशिष्याय चन्द्र नाम्ने ददौ सुताम् ॥ ३७ ॥

मूलम्

तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता
अपुत्रः स स्वशिष्याय चन्द्र नाम्ने ददौ सुताम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तमेव पुत्रवन्मेने स च तं पितृवद्वशी
तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ ॥ ३८ ॥

मूलम्

तमेव पुत्रवन्मेने स च तं पितृवद्वशी
तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ ॥ ३८ ॥

विश्वास-प्रस्तुतिः

हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः
तौ ततो राक्षसं घोरमायान्तं समपश्यताम् ॥ ३९ ॥

मूलम्

हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः
तौ ततो राक्षसं घोरमायान्तं समपश्यताम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

भयविह्वलसर्वाङ्गावसमर्थौ पलायितुम्
निहतौ रक्षसा तेन कृतान्तसमरूपिणा ॥ ४० ॥

मूलम्

भयविह्वलसर्वाङ्गावसमर्थौ पलायितुम्
निहतौ रक्षसा तेन कृतान्तसमरूपिणा ॥ ४० ॥

विश्वास-प्रस्तुतिः

तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः
वैकुण्ठभवनं नीतौ मद्गणैर्मत्समीपगैः ॥ ४१ ॥

मूलम्

तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः
वैकुण्ठभवनं नीतौ मद्गणैर्मत्समीपगैः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

यावज्जीवन्तु यत्ताभ्यां सूर्यपूजादिकं कृतम्
तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम् ॥ ४२ ॥

मूलम्

यावज्जीवन्तु यत्ताभ्यां सूर्यपूजादिकं कृतम्
तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः
मामेव प्राप्नुवन्तीह वर्षाम्भः सागरं यथा ॥ ४३ ॥

मूलम्

शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः
मामेव प्राप्नुवन्तीह वर्षाम्भः सागरं यथा ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एकोऽहं पञ्चधा जातः क्रीडयन्नामभिः किल
देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ॥ ४४ ॥

मूलम्

एकोऽहं पञ्चधा जातः क्रीडयन्नामभिः किल
देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ
मत्तुल्यरूपौ मम सन्निधानगौ दिव्याङ्गना चन्दनभोगभोगिनौ ॥ ४५ ॥

मूलम्

ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ
मत्तुल्यरूपौ मम सन्निधानगौ दिव्याङ्गना चन्दनभोगभोगिनौ ॥ ४५ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां श्रीकृष्णसत्यभामा संवादे अष्टाशीतितमोऽध्यायः ८८