युधिष्ठिर उवाच -
विश्वास-प्रस्तुतिः
नभस्यस्य सिते पक्षे किन्नामैकादशी भवेत्
को देवः को विधिस्तस्य एतदाख्याहि केशव ॥ १ ॥
मूलम्
नभस्यस्य सिते पक्षे किन्नामैकादशी भवेत्
को देवः को विधिस्तस्य एतदाख्याहि केशव ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
कथयामि महीपाल कथामाश्चर्यकारिणीम्
कथयामास यां ब्रह्मा नारदाय महात्मने ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
कथयामि महीपाल कथामाश्चर्यकारिणीम्
कथयामास यां ब्रह्मा नारदाय महात्मने ॥ २ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत्
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ॥ ३ ॥
मूलम्
नारद उवाच-
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत्
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ॥ ३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया
नातः परतरा लोके पवित्रा हरिवासरात् ॥ ४ ॥
मूलम्
ब्रह्मोवाच-
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया
नातः परतरा लोके पवित्रा हरिवासरात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
पद्मा नामेति विख्याता नभस्यैकादशी सिता
हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ॥ ५ ॥
मूलम्
पद्मा नामेति विख्याता नभस्यैकादशी सिता
हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ ६ ॥
मूलम्
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ ६ ॥
विश्वास-प्रस्तुतिः
मान्धाता नाम राजर्षिर्विवस्वद्वंशसम्भवः
बभूव चक्रवर्ती स सत्यसन्धः प्रतापवान् ॥ ७ ॥
मूलम्
मान्धाता नाम राजर्षिर्विवस्वद्वंशसम्भवः
बभूव चक्रवर्ती स सत्यसन्धः प्रतापवान् ॥ ७ ॥
विश्वास-प्रस्तुतिः
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ॥ ८ ॥
मूलम्
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ॥ ८ ॥
विश्वास-प्रस्तुतिः
निरातङ्काः प्रजास्तस्य धनधान्यसमेधिताः
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ॥ ९ ॥
मूलम्
निरातङ्काः प्रजास्तस्य धनधान्यसमेधिताः
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ॥ ९ ॥
विश्वास-प्रस्तुतिः
स्वस्वधर्मे प्रवर्त्तन्ते सर्वे वर्णाश्रमास्तथा
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः ॥ १० ॥
मूलम्
स्वस्वधर्मे प्रवर्त्तन्ते सर्वे वर्णाश्रमास्तथा
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः ॥ १० ॥
विश्वास-प्रस्तुतिः
तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः
अथैकस्मिंश्च सम्प्राप्ते विपाकः कर्मणः खलु ॥ ११ ॥
मूलम्
तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः
अथैकस्मिंश्च सम्प्राप्ते विपाकः कर्मणः खलु ॥ ११ ॥
विश्वास-प्रस्तुतिः
वर्षत्रयं तद्विषये न ववर्ष बलाहकः
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः ॥ १२ ॥
मूलम्
वर्षत्रयं तद्विषये न ववर्ष बलाहकः
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः
बभूव विषयस्तस्या भाग्येन दैवपीडितः
अथ प्रजाः समागम्य राजानमिदमब्रुवन् ॥ १३ ॥
मूलम्
स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः
बभूव विषयस्तस्या भाग्येन दैवपीडितः
अथ प्रजाः समागम्य राजानमिदमब्रुवन् ॥ १३ ॥
विश्वास-प्रस्तुतिः
प्रजा ऊचुः -
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः ॥ १४ ॥
मूलम्
प्रजा ऊचुः -
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः ॥ १४ ॥
विश्वास-प्रस्तुतिः
अयनं भगवतस्तस्मान्नारायण इति स्मृतः
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः ॥ १५ ॥
मूलम्
अयनं भगवतस्तस्मान्नारायण इति स्मृतः
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः ॥ १५ ॥
विश्वास-प्रस्तुतिः
स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः
तदभावे नृपश्रेष्ठ क्षयं गच्छन्ति वै प्रजाः
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् ॥ १६ ॥
मूलम्
स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः
तदभावे नृपश्रेष्ठ क्षयं गच्छन्ति वै प्रजाः
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित्
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् ॥ १७ ॥
मूलम्
राजोवाच-
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित्
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे ॥ १८ ॥
मूलम्
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे ॥ १८ ॥
विश्वास-प्रस्तुतिः
नृपाणामपचारेण प्रजानां पीडनं भवेत्
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् ॥ १९ ॥
मूलम्
नृपाणामपचारेण प्रजानां पीडनं भवेत्
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तथापि प्रयतिष्यामि प्रजानां हितकाम्यया
इति कृत्वा मतिं राजा परिमेयपरिच्छदः ॥ २० ॥
मूलम्
तथापि प्रयतिष्यामि प्रजानां हितकाम्यया
इति कृत्वा मतिं राजा परिमेयपरिच्छदः ॥ २० ॥
विश्वास-प्रस्तुतिः
नमस्कृत्य विधातारं जगाम गहनं वनम्
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् ॥ २१ ॥
मूलम्
नमस्कृत्य विधातारं जगाम गहनं वनम्
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् ॥ २१ ॥
विश्वास-प्रस्तुतिः
ददर्शाथ ब्रह्मसुतमृषिमाङ्गिरसं नृपः
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम् ॥ २२ ॥
मूलम्
ददर्शाथ ब्रह्मसुतमृषिमाङ्गिरसं नृपः
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात्
नमश्चक्रेऽस्य चरणौ कृताञ्जलिपुटो वशी ॥ २३ ॥
मूलम्
तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात्
नमश्चक्रेऽस्य चरणौ कृताञ्जलिपुटो वशी ॥ २३ ॥
विश्वास-प्रस्तुतिः
मुनिस्तमभिनन्द्याथ स्वस्तिवाचनपूर्वकम्
पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः ॥ २४ ॥
मूलम्
मुनिस्तमभिनन्द्याथ स्वस्तिवाचनपूर्वकम्
पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः ॥ २४ ॥
विश्वास-प्रस्तुतिः
निवेदयित्वा कुशलं पप्रच्छानामयं नृपः
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य सन्निधौ ॥ २५ ॥
मूलम्
निवेदयित्वा कुशलं पप्रच्छानामयं नृपः
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य सन्निधौ ॥ २५ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् ॥ २६ ॥
मूलम्
प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
भगवन्धर्मविधिना मम पालयतो महीम्
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् ॥ २७ ॥
मूलम्
राजोवाच-
भगवन्धर्मविधिना मम पालयतो महीम्
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
संशयच्छेदनायात्र आगतोऽहं तवान्तिके
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ॥ २८ ॥
मूलम्
संशयच्छेदनायात्र आगतोऽहं तवान्तिके
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
ऋषिरुवाच-
एतत्कृतयुगं राजन्युगानामुत्तमं मतम्
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः ॥ २९ ॥
मूलम्
ऋषिरुवाच-
एतत्कृतयुगं राजन्युगानामुत्तमं मतम्
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः ॥ २९ ॥
विश्वास-प्रस्तुतिः
अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः
विषये तव राजेन्द्र वृषलोऽयं तपस्यति ॥ ३० ॥
मूलम्
अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः
विषये तव राजेन्द्र वृषलोऽयं तपस्यति ॥ ३० ॥
विश्वास-प्रस्तुतिः
एतस्मात्कारणाच्चैव न वर्षति बलाहकः
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ॥ ३१ ॥
मूलम्
एतस्मात्कारणाच्चैव न वर्षति बलाहकः
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ॥ ३१ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
नाहमेनं वधिष्यामि तपस्यन्तमनागसम्
धर्मोपदेशं कथय उपसर्गविनाशनम् ॥ ३२ ॥
मूलम्
राजोवाच-
नाहमेनं वधिष्यामि तपस्यन्तमनागसम्
धर्मोपदेशं कथय उपसर्गविनाशनम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ऋषिरुवाच-
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ॥ ३३ ॥
मूलम्
ऋषिरुवाच-
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम्
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ॥ ३४ ॥
मूलम्
तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम्
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ॥ ३५ ॥
मूलम्
अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत्
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ॥ ३६ ॥
मूलम्
भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत्
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एवं व्रते कृते राजन्प्रववर्ष बलाहकः
जलेन प्लाविता भूमिरभवत्सस्यशालिनी ॥ ३७ ॥
मूलम्
एवं व्रते कृते राजन्प्रववर्ष बलाहकः
जलेन प्लाविता भूमिरभवत्सस्यशालिनी ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे
एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ॥ ३८ ॥
मूलम्
ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे
एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥ ३९ ॥
मूलम्
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥ ३९ ॥
विश्वास-प्रस्तुतिः
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञक
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ ४० ॥
मूलम्
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञक
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ ४० ॥
विश्वास-प्रस्तुतिः
भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः
पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ॥ ४१ ॥
मूलम्
भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः
पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ॥ ४१ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम सप्तपञ्चाशत्तमोऽध्यायः५७