०५१

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन
ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद ॥ १ ॥

मूलम्

अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन
ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः ॥ २ ॥

विश्वास-प्रस्तुतिः

युधिष्ठिर उवाच-
श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया
द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि ॥ ३ ॥

मूलम्

युधिष्ठिर उवाच-
श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया
द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि ॥ ३ ॥

विश्वास-प्रस्तुतिः

श्रीवेदव्यास उवाच -
श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया
कलौ युगे न शक्यन्ते ते वै कर्तुं नराधिप ॥ ४ ॥

मूलम्

श्रीवेदव्यास उवाच -
श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया
कलौ युगे न शक्यन्ते ते वै कर्तुं नराधिप ॥ ४ ॥

विश्वास-प्रस्तुतिः

सुखोपायमल्पधनमल्पक्लेशं महाफलम्
पुराणानां च सर्वेषां सारभूतं महामते ॥ ५ ॥

मूलम्

सुखोपायमल्पधनमल्पक्लेशं महाफलम्
पुराणानां च सर्वेषां सारभूतं महामते ॥ ५ ॥

विश्वास-प्रस्तुतिः

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
द्वादश्यां तु शुचिर्भूत्वा पुष्पैः सम्पूज्य केशवम् ॥ ६ ॥

मूलम्

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
द्वादश्यां तु शुचिर्भूत्वा पुष्पैः सम्पूज्य केशवम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

अन्नं भुञ्जीत सत्कृत्य पश्चाद्विप्रपुरःसरम्
सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप ॥ ७ ॥

मूलम्

अन्नं भुञ्जीत सत्कृत्य पश्चाद्विप्रपुरःसरम्
सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप ॥ ७ ॥

विश्वास-प्रस्तुतिः

यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ
स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः ॥ ८ ॥

मूलम्

यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ
स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः ॥ ८ ॥

विश्वास-प्रस्तुतिः

आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः
एकादश्यां न भुञ्जाना न ते यान्ति यमान्तिकम् ॥ ९ ॥

मूलम्

आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः
एकादश्यां न भुञ्जाना न ते यान्ति यमान्तिकम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

इति तद्वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवत्
भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति ॥ १० ॥

मूलम्

इति तद्वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवत्
भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति ॥ १० ॥

विश्वास-प्रस्तुतिः

भीमसेन उवाच-
पितामह महाबुद्धे शृणु मे परमं वचः
युधिष्ठिरश्च कुन्ती च तथा द्रुपदनन्दिनी ॥ ११ ॥

मूलम्

भीमसेन उवाच-
पितामह महाबुद्धे शृणु मे परमं वचः
युधिष्ठिरश्च कुन्ती च तथा द्रुपदनन्दिनी ॥ ११ ॥

विश्वास-प्रस्तुतिः

अर्जुनो नकुलश्चैव सहदेवस्तथैव च
एकादश्यां न भुञ्जन्ति कदाचिदपि सुव्रताः ॥ १२ ॥

मूलम्

अर्जुनो नकुलश्चैव सहदेवस्तथैव च
एकादश्यां न भुञ्जन्ति कदाचिदपि सुव्रताः ॥ १२ ॥

विश्वास-प्रस्तुतिः

ते मां ब्रुवन्ति वै नित्यं मा भुङ्क्ष्व त्वं वृकोदर
अहं तानब्रुवं तात बुभुक्षा दुःसहा मम ॥ १३ ॥

मूलम्

ते मां ब्रुवन्ति वै नित्यं मा भुङ्क्ष्व त्वं वृकोदर
अहं तानब्रुवं तात बुभुक्षा दुःसहा मम ॥ १३ ॥

विश्वास-प्रस्तुतिः

दानं दास्यामि विधिवत्पूजयिष्यामि केशवम्
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् ॥ १४ ॥

मूलम्

दानं दास्यामि विधिवत्पूजयिष्यामि केशवम्
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ १५ ॥

मूलम्

व्यास उवाच-
यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ १५ ॥

विश्वास-प्रस्तुतिः

भीमसेन उवाच-
पितामह महाबुद्धे कथयामि तवाग्रतः
एकभक्ते न शक्नोमि उपवासे कुतः प्रभो ॥ १६ ॥

मूलम्

भीमसेन उवाच-
पितामह महाबुद्धे कथयामि तवाग्रतः
एकभक्ते न शक्नोमि उपवासे कुतः प्रभो ॥ १६ ॥

विश्वास-प्रस्तुतिः

वृकोऽपिनाम यो वह्निः स सदा जठरे मम
अतिवेलं यदाश्नामि तदा समुपशाम्यति ॥ १७ ॥

मूलम्

वृकोऽपिनाम यो वह्निः स सदा जठरे मम
अतिवेलं यदाश्नामि तदा समुपशाम्यति ॥ १७ ॥

विश्वास-प्रस्तुतिः

नैकं शक्नोम्यहं कर्तुमुपवासं महामुने
येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम्
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ १८ ॥

मूलम्

नैकं शक्नोम्यहं कर्तुमुपवासं महामुने
येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम्
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत्
ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता ॥ १९ ॥

मूलम्

व्यास उवाच-
वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत्
ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता ॥ १९ ॥

विश्वास-प्रस्तुतिः

गण्डूषाचमनं वारि वर्जयित्वोदकं बुधः
उपभुञ्जीत नैवेह व्रतभङ्गोऽन्यथा भवेत् ॥ २० ॥

मूलम्

गण्डूषाचमनं वारि वर्जयित्वोदकं बुधः
उपभुञ्जीत नैवेह व्रतभङ्गोऽन्यथा भवेत् ॥ २० ॥

विश्वास-प्रस्तुतिः

उदयादुदयं यावद्वर्जयित्वोदकं नरः
श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् ॥ २१ ॥

मूलम्

उदयादुदयं यावद्वर्जयित्वोदकं नरः
श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत्
जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि ॥ २२ ॥

मूलम्

ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत्
जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि ॥ २२ ॥

विश्वास-प्रस्तुतिः

भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी
एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् ॥ २३ ॥

मूलम्

भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी
एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् ॥ २३ ॥

विश्वास-प्रस्तुतिः

संवत्सरे तु याश्चैव एकादश्यो भवन्ति हि
तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः ॥ २४ ॥

मूलम्

संवत्सरे तु याश्चैव एकादश्यो भवन्ति हि
तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः ॥ २४ ॥

विश्वास-प्रस्तुतिः

इति मां केशवः प्राह शङ्खचक्रगदाधरः
सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् ॥ २५ ॥

मूलम्

इति मां केशवः प्राह शङ्खचक्रगदाधरः
सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् ॥ २५ ॥

विश्वास-प्रस्तुतिः

एकादश्यां निराहारस्ततः पापात्प्रमुच्यते
द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च ॥ २६ ॥

मूलम्

एकादश्यां निराहारस्ततः पापात्प्रमुच्यते
द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च ॥ २६ ॥

विश्वास-प्रस्तुतिः

वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे
किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः ॥ २७ ॥

मूलम्

वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे
किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः ॥ २७ ॥

विश्वास-प्रस्तुतिः

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना ॥ २८ ॥

मूलम्

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना ॥ २८ ॥

विश्वास-प्रस्तुतिः

पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर
संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर ॥ २९ ॥

मूलम्

पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर
संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर ॥ २९ ॥

विश्वास-प्रस्तुतिः

उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः
धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा ॥ ३० ॥

मूलम्

उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः
धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा ॥ ३० ॥

विश्वास-प्रस्तुतिः

उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते
यमदूता महाकायाः करालाः कृष्णरूपिणः ॥ ३१ ॥

मूलम्

उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते
यमदूता महाकायाः करालाः कृष्णरूपिणः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम्
पीताम्बरधरा सौम्याश्चक्रहस्ता मनोजवाः ॥ ३२ ॥

मूलम्

दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम्
पीताम्बरधरा सौम्याश्चक्रहस्ता मनोजवाः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अन्तकालेन यन्त्येते वैष्णवान्वैष्णवीपुरीम्
तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ॥ ३३ ॥

मूलम्

अन्तकालेन यन्त्येते वैष्णवान्वैष्णवीपुरीम्
तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ॥ ३३ ॥

विश्वास-प्रस्तुतिः

जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते
ततस्त्वमस्यां कौन्तेय सोपवासोऽर्चनं हरेः ॥ ३४ ॥

मूलम्

जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते
ततस्त्वमस्यां कौन्तेय सोपवासोऽर्चनं हरेः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

कुरु सर्वप्रयत्नेन सर्वपापप्रशान्तये
स्वप्नेन मेऽपराधोस्ति दन्तरागतयापि वा ॥ ३५ ॥

मूलम्

कुरु सर्वप्रयत्नेन सर्वपापप्रशान्तये
स्वप्नेन मेऽपराधोस्ति दन्तरागतयापि वा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः
इत्युच्चार्य ततो मन्त्र उपवासपरो भवेत् ॥ ३६ ॥

मूलम्

भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः
इत्युच्चार्य ततो मन्त्र उपवासपरो भवेत् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सर्वपापविनाशाय श्रद्धा दम समन्वितः
मेरुमन्दरमात्राघं स्त्रिया पुंसा च यत्कृतम् ॥ ३७ ॥

मूलम्

सर्वपापविनाशाय श्रद्धा दम समन्वितः
मेरुमन्दरमात्राघं स्त्रिया पुंसा च यत्कृतम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः
न शक्नुवन्ति ये दातुं जलधेनुं नराधिप ॥ ३८ ॥

मूलम्

सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः
न शक्नुवन्ति ये दातुं जलधेनुं नराधिप ॥ ३८ ॥

विश्वास-प्रस्तुतिः

सकाञ्चनः प्रदातव्यो घटको वस्त्रसंयुतः
तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् ॥ ३९ ॥

मूलम्

सकाञ्चनः प्रदातव्यो घटको वस्त्रसंयुतः
तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम्
स्नानं दानं जपं होमं यदस्यां कुरुते नरः ॥ ४० ॥

मूलम्

फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम्
स्नानं दानं जपं होमं यदस्यां कुरुते नरः ॥ ४० ॥

विश्वास-प्रस्तुतिः

तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम्
किं वापरेण धर्मेण निर्जलैकादशीं विना ॥ ४१ ॥

मूलम्

तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम्
किं वापरेण धर्मेण निर्जलैकादशीं विना ॥ ४१ ॥

विश्वास-प्रस्तुतिः

उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात्
सुवर्णमन्नं वासो वा यदस्यां सम्प्रदीयते ॥ ४२ ॥

मूलम्

उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात्
सुवर्णमन्नं वासो वा यदस्यां सम्प्रदीयते ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत्
एकादश्यां दिने योऽन्नं भुङ्क्ते पापं भुनक्ति सः ॥ ४३ ॥

मूलम्

तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत्
एकादश्यां दिने योऽन्नं भुङ्क्ते पापं भुनक्ति सः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

इहलोके स चाण्डालो मृतः प्राप्नोति दुर्गतिम्
ये च दास्यन्ति दानानि द्वादश्यां समुपोषिताः ॥ ४४ ॥

मूलम्

इहलोके स चाण्डालो मृतः प्राप्नोति दुर्गतिम्
ये च दास्यन्ति दानानि द्वादश्यां समुपोषिताः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठमासे सिते पक्षे प्राप्स्यन्ति परमं पदम्
ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती ॥ ४५ ॥

मूलम्

ज्येष्ठमासे सिते पक्षे प्राप्स्यन्ति परमं पदम्
ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती ॥ ४५ ॥

विश्वास-प्रस्तुतिः

मुच्यन्ते पातकैः सर्वैर्निर्जलायैरुपोषिता
विशेषं शृणु कौन्तेय निर्जलैकादशी दिने ॥ ४६ ॥

मूलम्

मुच्यन्ते पातकैः सर्वैर्निर्जलायैरुपोषिता
विशेषं शृणु कौन्तेय निर्जलैकादशी दिने ॥ ४६ ॥

विश्वास-प्रस्तुतिः

यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः
जलशायी च सम्पूज्यो देया धेनुस्तथाम्मयी ॥ ४७ ॥

मूलम्

यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः
जलशायी च सम्पूज्यो देया धेनुस्तथाम्मयी ॥ ४७ ॥

विश्वास-प्रस्तुतिः

प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा
दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः ॥ ४८ ॥

मूलम्

प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा
दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर
तुष्टा भवन्ति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः ॥ ४९ ॥

मूलम्

तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर
तुष्टा भवन्ति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः 6.51.॥ ५० ॥

मूलम्

आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः 6.51.॥ ५० ॥

विश्वास-प्रस्तुतिः

कुलानां शतमागामि अतीतानां तथा शतम्
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरम् ॥ ५१ ॥

मूलम्

कुलानां शतमागामि अतीतानां तथा शतम्
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शान्तैर्दान्तैर्दानपरैरर्चयद्भिस्तथा हरिम्
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ॥ ५२ ॥

मूलम्

शान्तैर्दान्तैर्दानपरैरर्चयद्भिस्तथा हरिम्
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ॥ ५२ ॥

विश्वास-प्रस्तुतिः

अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम्
कमण्डलुं तथा छत्रं दातव्यं निर्जला दिने ॥ ५३ ॥

मूलम्

अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम्
कमण्डलुं तथा छत्रं दातव्यं निर्जला दिने ॥ ५३ ॥

विश्वास-प्रस्तुतिः

उपानहौ यो ददाति पात्रभूते द्विजोत्तमे
स सौवर्णेन यानेन स्वर्गलोके महीयते ॥ ५४ ॥

मूलम्

उपानहौ यो ददाति पात्रभूते द्विजोत्तमे
स सौवर्णेन यानेन स्वर्गलोके महीयते ॥ ५४ ॥

विश्वास-प्रस्तुतिः

यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत्
उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा ॥ ५५ ॥

मूलम्

यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत्
उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा ॥ ५५ ॥

विश्वास-प्रस्तुतिः

यत्फलं सन्निहत्यायां राहुग्रस्ते दिवाकरे
कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ॥ ५६ ॥

मूलम्

यत्फलं सन्निहत्यायां राहुग्रस्ते दिवाकरे
कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ॥ ५६ ॥

विश्वास-प्रस्तुतिः

नियमं च प्रकर्त्तव्यं दन्तधावनपूर्वकम्
एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ॥ ५७ ॥

मूलम्

नियमं च प्रकर्त्तव्यं दन्तधावनपूर्वकम्
एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

केशवप्रीणनार्थाय अन्यदाचमनादृते
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ॥ ५८ ॥

मूलम्

केशवप्रीणनार्थाय अन्यदाचमनादृते
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

गन्धैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् ॥ ५९ ॥

मूलम्

गन्धैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

देवदेव हृषीकेश संसारार्णवतारक
उदकुम्भप्रदानेन नय मां परमां गतिम् ॥ ६० ॥

मूलम्

देवदेव हृषीकेश संसारार्णवतारक
उदकुम्भप्रदानेन नय मां परमां गतिम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा
निर्जला समुपोष्यात्र जलकुम्भान्सशर्करान् ॥ ६१ ॥

मूलम्

ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा
निर्जला समुपोष्यात्र जलकुम्भान्सशर्करान् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ
ततः कुम्भाः प्रदातव्या ब्राह्मणानां च भक्तितः ॥ ६२ ॥

मूलम्

प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ
ततः कुम्भाः प्रदातव्या ब्राह्मणानां च भक्तितः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

भोजयित्वा ततो विप्रान्स्वयं भुञ्जीत तत्परः
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ॥ ६३ ॥

मूलम्

भोजयित्वा ततो विप्रान्स्वयं भुञ्जीत तत्परः
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम्
ततः प्रभृति भीमेन कृता ह्येकादशी शुभा
पाण्डवद्वादशी नाम्ना लोके ख्याता बभूव ह ॥ ६४ ॥

मूलम्

सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम्
ततः प्रभृति भीमेन कृता ह्येकादशी शुभा
पाण्डवद्वादशी नाम्ना लोके ख्याता बभूव ह ॥ ६४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितयामुत्तरखण्डे उमापतिनारदसंवादे ज्येष्ठशुक्ला निर्जलैकादशीनामैकपञ्चाशत्तमोऽध्यायः ५१