युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन
ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद ॥ १ ॥
मूलम्
अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन
ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः ॥ २ ॥
विश्वास-प्रस्तुतिः
युधिष्ठिर उवाच-
श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया
द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि ॥ ३ ॥
मूलम्
युधिष्ठिर उवाच-
श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया
द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्रीवेदव्यास उवाच -
श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया
कलौ युगे न शक्यन्ते ते वै कर्तुं नराधिप ॥ ४ ॥
मूलम्
श्रीवेदव्यास उवाच -
श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया
कलौ युगे न शक्यन्ते ते वै कर्तुं नराधिप ॥ ४ ॥
विश्वास-प्रस्तुतिः
सुखोपायमल्पधनमल्पक्लेशं महाफलम्
पुराणानां च सर्वेषां सारभूतं महामते ॥ ५ ॥
मूलम्
सुखोपायमल्पधनमल्पक्लेशं महाफलम्
पुराणानां च सर्वेषां सारभूतं महामते ॥ ५ ॥
विश्वास-प्रस्तुतिः
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
द्वादश्यां तु शुचिर्भूत्वा पुष्पैः सम्पूज्य केशवम् ॥ ६ ॥
मूलम्
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
द्वादश्यां तु शुचिर्भूत्वा पुष्पैः सम्पूज्य केशवम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अन्नं भुञ्जीत सत्कृत्य पश्चाद्विप्रपुरःसरम्
सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप ॥ ७ ॥
मूलम्
अन्नं भुञ्जीत सत्कृत्य पश्चाद्विप्रपुरःसरम्
सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप ॥ ७ ॥
विश्वास-प्रस्तुतिः
यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ
स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः ॥ ८ ॥
मूलम्
यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ
स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः
एकादश्यां न भुञ्जाना न ते यान्ति यमान्तिकम् ॥ ९ ॥
मूलम्
आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः
एकादश्यां न भुञ्जाना न ते यान्ति यमान्तिकम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
इति तद्वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवत्
भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति ॥ १० ॥
मूलम्
इति तद्वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवत्
भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति ॥ १० ॥
विश्वास-प्रस्तुतिः
भीमसेन उवाच-
पितामह महाबुद्धे शृणु मे परमं वचः
युधिष्ठिरश्च कुन्ती च तथा द्रुपदनन्दिनी ॥ ११ ॥
मूलम्
भीमसेन उवाच-
पितामह महाबुद्धे शृणु मे परमं वचः
युधिष्ठिरश्च कुन्ती च तथा द्रुपदनन्दिनी ॥ ११ ॥
विश्वास-प्रस्तुतिः
अर्जुनो नकुलश्चैव सहदेवस्तथैव च
एकादश्यां न भुञ्जन्ति कदाचिदपि सुव्रताः ॥ १२ ॥
मूलम्
अर्जुनो नकुलश्चैव सहदेवस्तथैव च
एकादश्यां न भुञ्जन्ति कदाचिदपि सुव्रताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
ते मां ब्रुवन्ति वै नित्यं मा भुङ्क्ष्व त्वं वृकोदर
अहं तानब्रुवं तात बुभुक्षा दुःसहा मम ॥ १३ ॥
मूलम्
ते मां ब्रुवन्ति वै नित्यं मा भुङ्क्ष्व त्वं वृकोदर
अहं तानब्रुवं तात बुभुक्षा दुःसहा मम ॥ १३ ॥
विश्वास-प्रस्तुतिः
दानं दास्यामि विधिवत्पूजयिष्यामि केशवम्
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् ॥ १४ ॥
मूलम्
दानं दास्यामि विधिवत्पूजयिष्यामि केशवम्
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ १५ ॥
मूलम्
व्यास उवाच-
यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ १५ ॥
विश्वास-प्रस्तुतिः
भीमसेन उवाच-
पितामह महाबुद्धे कथयामि तवाग्रतः
एकभक्ते न शक्नोमि उपवासे कुतः प्रभो ॥ १६ ॥
मूलम्
भीमसेन उवाच-
पितामह महाबुद्धे कथयामि तवाग्रतः
एकभक्ते न शक्नोमि उपवासे कुतः प्रभो ॥ १६ ॥
विश्वास-प्रस्तुतिः
वृकोऽपिनाम यो वह्निः स सदा जठरे मम
अतिवेलं यदाश्नामि तदा समुपशाम्यति ॥ १७ ॥
मूलम्
वृकोऽपिनाम यो वह्निः स सदा जठरे मम
अतिवेलं यदाश्नामि तदा समुपशाम्यति ॥ १७ ॥
विश्वास-प्रस्तुतिः
नैकं शक्नोम्यहं कर्तुमुपवासं महामुने
येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम्
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ १८ ॥
मूलम्
नैकं शक्नोम्यहं कर्तुमुपवासं महामुने
येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम्
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत्
ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता ॥ १९ ॥
मूलम्
व्यास उवाच-
वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत्
ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता ॥ १९ ॥
विश्वास-प्रस्तुतिः
गण्डूषाचमनं वारि वर्जयित्वोदकं बुधः
उपभुञ्जीत नैवेह व्रतभङ्गोऽन्यथा भवेत् ॥ २० ॥
मूलम्
गण्डूषाचमनं वारि वर्जयित्वोदकं बुधः
उपभुञ्जीत नैवेह व्रतभङ्गोऽन्यथा भवेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
उदयादुदयं यावद्वर्जयित्वोदकं नरः
श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् ॥ २१ ॥
मूलम्
उदयादुदयं यावद्वर्जयित्वोदकं नरः
श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत्
जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि ॥ २२ ॥
मूलम्
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत्
जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि ॥ २२ ॥
विश्वास-प्रस्तुतिः
भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी
एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् ॥ २३ ॥
मूलम्
भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी
एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
संवत्सरे तु याश्चैव एकादश्यो भवन्ति हि
तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः ॥ २४ ॥
मूलम्
संवत्सरे तु याश्चैव एकादश्यो भवन्ति हि
तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः ॥ २४ ॥
विश्वास-प्रस्तुतिः
इति मां केशवः प्राह शङ्खचक्रगदाधरः
सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् ॥ २५ ॥
मूलम्
इति मां केशवः प्राह शङ्खचक्रगदाधरः
सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् ॥ २५ ॥
विश्वास-प्रस्तुतिः
एकादश्यां निराहारस्ततः पापात्प्रमुच्यते
द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च ॥ २६ ॥
मूलम्
एकादश्यां निराहारस्ततः पापात्प्रमुच्यते
द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च ॥ २६ ॥
विश्वास-प्रस्तुतिः
वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे
किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः ॥ २७ ॥
मूलम्
वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे
किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः ॥ २७ ॥
विश्वास-प्रस्तुतिः
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना ॥ २८ ॥
मूलम्
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना ॥ २८ ॥
विश्वास-प्रस्तुतिः
पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर
संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर ॥ २९ ॥
मूलम्
पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर
संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर ॥ २९ ॥
विश्वास-प्रस्तुतिः
उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः
धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा ॥ ३० ॥
मूलम्
उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः
धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा ॥ ३० ॥
विश्वास-प्रस्तुतिः
उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते
यमदूता महाकायाः करालाः कृष्णरूपिणः ॥ ३१ ॥
मूलम्
उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते
यमदूता महाकायाः करालाः कृष्णरूपिणः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम्
पीताम्बरधरा सौम्याश्चक्रहस्ता मनोजवाः ॥ ३२ ॥
मूलम्
दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम्
पीताम्बरधरा सौम्याश्चक्रहस्ता मनोजवाः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अन्तकालेन यन्त्येते वैष्णवान्वैष्णवीपुरीम्
तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ॥ ३३ ॥
मूलम्
अन्तकालेन यन्त्येते वैष्णवान्वैष्णवीपुरीम्
तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ॥ ३३ ॥
विश्वास-प्रस्तुतिः
जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते
ततस्त्वमस्यां कौन्तेय सोपवासोऽर्चनं हरेः ॥ ३४ ॥
मूलम्
जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते
ततस्त्वमस्यां कौन्तेय सोपवासोऽर्चनं हरेः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
कुरु सर्वप्रयत्नेन सर्वपापप्रशान्तये
स्वप्नेन मेऽपराधोस्ति दन्तरागतयापि वा ॥ ३५ ॥
मूलम्
कुरु सर्वप्रयत्नेन सर्वपापप्रशान्तये
स्वप्नेन मेऽपराधोस्ति दन्तरागतयापि वा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः
इत्युच्चार्य ततो मन्त्र उपवासपरो भवेत् ॥ ३६ ॥
मूलम्
भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः
इत्युच्चार्य ततो मन्त्र उपवासपरो भवेत् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनाशाय श्रद्धा दम समन्वितः
मेरुमन्दरमात्राघं स्त्रिया पुंसा च यत्कृतम् ॥ ३७ ॥
मूलम्
सर्वपापविनाशाय श्रद्धा दम समन्वितः
मेरुमन्दरमात्राघं स्त्रिया पुंसा च यत्कृतम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः
न शक्नुवन्ति ये दातुं जलधेनुं नराधिप ॥ ३८ ॥
मूलम्
सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः
न शक्नुवन्ति ये दातुं जलधेनुं नराधिप ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सकाञ्चनः प्रदातव्यो घटको वस्त्रसंयुतः
तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् ॥ ३९ ॥
मूलम्
सकाञ्चनः प्रदातव्यो घटको वस्त्रसंयुतः
तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम्
स्नानं दानं जपं होमं यदस्यां कुरुते नरः ॥ ४० ॥
मूलम्
फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम्
स्नानं दानं जपं होमं यदस्यां कुरुते नरः ॥ ४० ॥
विश्वास-प्रस्तुतिः
तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम्
किं वापरेण धर्मेण निर्जलैकादशीं विना ॥ ४१ ॥
मूलम्
तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम्
किं वापरेण धर्मेण निर्जलैकादशीं विना ॥ ४१ ॥
विश्वास-प्रस्तुतिः
उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात्
सुवर्णमन्नं वासो वा यदस्यां सम्प्रदीयते ॥ ४२ ॥
मूलम्
उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात्
सुवर्णमन्नं वासो वा यदस्यां सम्प्रदीयते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत्
एकादश्यां दिने योऽन्नं भुङ्क्ते पापं भुनक्ति सः ॥ ४३ ॥
मूलम्
तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत्
एकादश्यां दिने योऽन्नं भुङ्क्ते पापं भुनक्ति सः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
इहलोके स चाण्डालो मृतः प्राप्नोति दुर्गतिम्
ये च दास्यन्ति दानानि द्वादश्यां समुपोषिताः ॥ ४४ ॥
मूलम्
इहलोके स चाण्डालो मृतः प्राप्नोति दुर्गतिम्
ये च दास्यन्ति दानानि द्वादश्यां समुपोषिताः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ज्येष्ठमासे सिते पक्षे प्राप्स्यन्ति परमं पदम्
ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती ॥ ४५ ॥
मूलम्
ज्येष्ठमासे सिते पक्षे प्राप्स्यन्ति परमं पदम्
ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती ॥ ४५ ॥
विश्वास-प्रस्तुतिः
मुच्यन्ते पातकैः सर्वैर्निर्जलायैरुपोषिता
विशेषं शृणु कौन्तेय निर्जलैकादशी दिने ॥ ४६ ॥
मूलम्
मुच्यन्ते पातकैः सर्वैर्निर्जलायैरुपोषिता
विशेषं शृणु कौन्तेय निर्जलैकादशी दिने ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः
जलशायी च सम्पूज्यो देया धेनुस्तथाम्मयी ॥ ४७ ॥
मूलम्
यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः
जलशायी च सम्पूज्यो देया धेनुस्तथाम्मयी ॥ ४७ ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा
दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः ॥ ४८ ॥
मूलम्
प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा
दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर
तुष्टा भवन्ति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः ॥ ४९ ॥
मूलम्
तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर
तुष्टा भवन्ति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः 6.51.॥ ५० ॥
मूलम्
आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः 6.51.॥ ५० ॥
विश्वास-प्रस्तुतिः
कुलानां शतमागामि अतीतानां तथा शतम्
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरम् ॥ ५१ ॥
मूलम्
कुलानां शतमागामि अतीतानां तथा शतम्
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
शान्तैर्दान्तैर्दानपरैरर्चयद्भिस्तथा हरिम्
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ॥ ५२ ॥
मूलम्
शान्तैर्दान्तैर्दानपरैरर्चयद्भिस्तथा हरिम्
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम्
कमण्डलुं तथा छत्रं दातव्यं निर्जला दिने ॥ ५३ ॥
मूलम्
अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम्
कमण्डलुं तथा छत्रं दातव्यं निर्जला दिने ॥ ५३ ॥
विश्वास-प्रस्तुतिः
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे
स सौवर्णेन यानेन स्वर्गलोके महीयते ॥ ५४ ॥
मूलम्
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे
स सौवर्णेन यानेन स्वर्गलोके महीयते ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत्
उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा ॥ ५५ ॥
मूलम्
यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत्
उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा ॥ ५५ ॥
विश्वास-प्रस्तुतिः
यत्फलं सन्निहत्यायां राहुग्रस्ते दिवाकरे
कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ॥ ५६ ॥
मूलम्
यत्फलं सन्निहत्यायां राहुग्रस्ते दिवाकरे
कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ॥ ५६ ॥
विश्वास-प्रस्तुतिः
नियमं च प्रकर्त्तव्यं दन्तधावनपूर्वकम्
एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ॥ ५७ ॥
मूलम्
नियमं च प्रकर्त्तव्यं दन्तधावनपूर्वकम्
एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
केशवप्रीणनार्थाय अन्यदाचमनादृते
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ॥ ५८ ॥
मूलम्
केशवप्रीणनार्थाय अन्यदाचमनादृते
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
गन्धैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् ॥ ५९ ॥
मूलम्
गन्धैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
देवदेव हृषीकेश संसारार्णवतारक
उदकुम्भप्रदानेन नय मां परमां गतिम् ॥ ६० ॥
मूलम्
देवदेव हृषीकेश संसारार्णवतारक
उदकुम्भप्रदानेन नय मां परमां गतिम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा
निर्जला समुपोष्यात्र जलकुम्भान्सशर्करान् ॥ ६१ ॥
मूलम्
ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा
निर्जला समुपोष्यात्र जलकुम्भान्सशर्करान् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ
ततः कुम्भाः प्रदातव्या ब्राह्मणानां च भक्तितः ॥ ६२ ॥
मूलम्
प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ
ततः कुम्भाः प्रदातव्या ब्राह्मणानां च भक्तितः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
भोजयित्वा ततो विप्रान्स्वयं भुञ्जीत तत्परः
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ॥ ६३ ॥
मूलम्
भोजयित्वा ततो विप्रान्स्वयं भुञ्जीत तत्परः
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम्
ततः प्रभृति भीमेन कृता ह्येकादशी शुभा
पाण्डवद्वादशी नाम्ना लोके ख्याता बभूव ह ॥ ६४ ॥
मूलम्
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम्
ततः प्रभृति भीमेन कृता ह्येकादशी शुभा
पाण्डवद्वादशी नाम्ना लोके ख्याता बभूव ह ॥ ६४ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितयामुत्तरखण्डे उमापतिनारदसंवादे ज्येष्ठशुक्ला निर्जलैकादशीनामैकपञ्चाशत्तमोऽध्यायः ५१