०४९

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत्
किं फलं को विधिस्तत्र कथयस्व जनार्दन ॥ १ ॥

मूलम्

वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत्
किं फलं को विधिस्तत्र कथयस्व जनार्दन ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
इदमेव पुरा पृष्टं रामचन्द्रेण धीमता
वसिष्ठं प्रति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
इदमेव पुरा पृष्टं रामचन्द्रेण धीमता
वसिष्ठं प्रति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ २ ॥

विश्वास-प्रस्तुतिः

राम उवाच-
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
सर्वपापक्षयकरं सर्वदुःखनिकृन्तनम् ॥ ३ ॥

मूलम्

राम उवाच-
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
सर्वपापक्षयकरं सर्वदुःखनिकृन्तनम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

मया दुःखानि भुक्तानि सीताविरहजानि तु
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ॥ ४ ॥

मूलम्

मया दुःखानि भुक्तानि सीताविरहजानि तु
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ॥ ४ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः
त्वन्नामग्रहणेनैव पूतो भवति मानवः ॥ ५ ॥

मूलम्

वसिष्ठ उवाच-
साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः
त्वन्नामग्रहणेनैव पूतो भवति मानवः ॥ ५ ॥

विश्वास-प्रस्तुतिः

तथापि कथयिष्यामि लोकानां हितकाम्यया
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ॥ ६ ॥

मूलम्

तथापि कथयिष्यामि लोकानां हितकाम्यया
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

वैशाखस्य सिते पक्षे राम चैकादशी भवेत्
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः ॥ ७ ॥

मूलम्

वैशाखस्य सिते पक्षे राम चैकादशी भवेत्
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः ॥ ७ ॥

विश्वास-प्रस्तुतिः

मोहजालात्प्रमुच्यन्ते पातकानां समूहतः
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम् ॥ ८ ॥

मूलम्

मोहजालात्प्रमुच्यन्ते पातकानां समूहतः
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

अतः कारणतो राम कर्तव्यैषा भवादृशैः
पातकानां क्षयकरी महादुःखविनाशिनी ॥ ९ ॥

मूलम्

अतः कारणतो राम कर्तव्यैषा भवादृशैः
पातकानां क्षयकरी महादुःखविनाशिनी ॥ ९ ॥

विश्वास-प्रस्तुतिः

शृणुष्वैकमना राम कथां पापहरां पराम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ १० ॥

मूलम्

शृणुष्वैकमना राम कथां पापहरां पराम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ १० ॥

विश्वास-प्रस्तुतिः

सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै ॥ ११ ॥

मूलम्

सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै ॥ ११ ॥

विश्वास-प्रस्तुतिः

चन्द्रवंशोद्भवो नाम धृतिमान्सत्यसङ्गरः
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् ॥ १२ ॥

मूलम्

चन्द्रवंशोद्भवो नाम धृतिमान्सत्यसङ्गरः
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् ॥ १२ ॥

विश्वास-प्रस्तुतिः

धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः
प्रपा कूप मठाराम तडाग गृहकारकः ॥ १३ ॥

मूलम्

धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः
प्रपा कूप मठाराम तडाग गृहकारकः ॥ १३ ॥

विश्वास-प्रस्तुतिः

विष्णुभक्तिरतः शान्तस्तस्यासन्पञ्चपुत्रकाः
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा ॥ १४ ॥

मूलम्

विष्णुभक्तिरतः शान्तस्तस्यासन्पञ्चपुत्रकाः
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा ॥ १४ ॥

विश्वास-प्रस्तुतिः

पञ्चमो धृष्टबुद्धिश्च महापापरतः सदा
परस्त्रीसङ्गनिरतो विटगोष्ठी विशारदः ॥ १५ ॥

मूलम्

पञ्चमो धृष्टबुद्धिश्च महापापरतः सदा
परस्त्रीसङ्गनिरतो विटगोष्ठी विशारदः ॥ १५ ॥

विश्वास-प्रस्तुतिः

द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति ॥ १६ ॥

मूलम्

द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति ॥ १६ ॥

विश्वास-प्रस्तुतिः

अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयङ्करः
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा ॥ १७ ॥

मूलम्

अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयङ्करः
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा ॥ १७ ॥

विश्वास-प्रस्तुतिः

वेश्याकण्ठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे
पित्रा निष्कासितो गेहात्परित्यक्तश्च बान्धवैः ॥ १८ ॥

मूलम्

वेश्याकण्ठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे
पित्रा निष्कासितो गेहात्परित्यक्तश्च बान्धवैः ॥ १८ ॥

विश्वास-प्रस्तुतिः

स्वदेहभूषणान्येव क्षयं नीतानि तेन वै
गणिकाभिः परित्यक्तो निन्दितश्च धनक्षयात् ॥ १९ ॥

मूलम्

स्वदेहभूषणान्येव क्षयं नीतानि तेन वै
गणिकाभिः परित्यक्तो निन्दितश्च धनक्षयात् ॥ १९ ॥

विश्वास-प्रस्तुतिः

ततश्चिन्तापरो जातो वस्त्रहीनः क्षुधार्दितः
किं करोमि क्वगच्छामि केनोपायेन जीव्यते ॥ २० ॥

मूलम्

ततश्चिन्तापरो जातो वस्त्रहीनः क्षुधार्दितः
किं करोमि क्वगच्छामि केनोपायेन जीव्यते ॥ २० ॥

विश्वास-प्रस्तुतिः

तस्करत्वं समारब्धं तत्रैव नगरे पितुः
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् ॥ २१ ॥

मूलम्

तस्करत्वं समारब्धं तत्रैव नगरे पितुः
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् ॥ २१ ॥

विश्वास-प्रस्तुतिः

पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससम्भ्रमैः
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः ॥ २२ ॥

मूलम्

पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससम्भ्रमैः
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः ॥ २२ ॥

विश्वास-प्रस्तुतिः

कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः
न स्थातव्यं हि मन्दात्मंस्त्वया मद्देशगोचरे ॥ २३ ॥

मूलम्

कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः
न स्थातव्यं हि मन्दात्मंस्त्वया मद्देशगोचरे ॥ २३ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा ततो राज्ञा मोचितो दृढबन्धनात्
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम् ॥ २४ ॥

मूलम्

एवमुक्त्वा ततो राज्ञा मोचितो दृढबन्धनात्
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति
सिंहवन्निजघानासौ मृग शूकर चित्रलान् ॥ २५ ॥

मूलम्

क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति
सिंहवन्निजघानासौ मृग शूकर चित्रलान् ॥ २५ ॥

विश्वास-प्रस्तुतिः

आमिषाहार निरतो वने तिष्ठति सर्वदा
करे शरासनं कृत्वा निषङ्गं पृष्ठ सङ्गतम् ॥ २६ ॥

मूलम्

आमिषाहार निरतो वने तिष्ठति सर्वदा
करे शरासनं कृत्वा निषङ्गं पृष्ठ सङ्गतम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

अरण्यचारिणो हन्ति पक्षिणश्च पदाचरन्
चकोरांश्च मयूरांश्च कङ्क तित्तिर मूषिकान् ॥ २७ ॥

मूलम्

अरण्यचारिणो हन्ति पक्षिणश्च पदाचरन्
चकोरांश्च मयूरांश्च कङ्क तित्तिर मूषिकान् ॥ २७ ॥

विश्वास-प्रस्तुतिः

एतानन्यान्हिनस्त्यन्धो धृष्टबुद्धिस्तु निर्घृणः
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे ॥ २८ ॥

मूलम्

एतानन्यान्हिनस्त्यन्धो धृष्टबुद्धिस्तु निर्घृणः
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे ॥ २८ ॥

विश्वास-प्रस्तुतिः

दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम्
कौण्डिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित् ॥ २९ ॥

मूलम्

दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम्
कौण्डिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित् ॥ २९ ॥

विश्वास-प्रस्तुतिः

माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम्
आससाद धृष्टबुद्धिः शोकभारेण पीडितः ॥ ३० ॥

मूलम्

माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम्
आससाद धृष्टबुद्धिः शोकभारेण पीडितः ॥ ३० ॥

विश्वास-प्रस्तुतिः

तद्वस्त्रबिन्दुस्पर्शेन गतपापो हताशुभः
कौण्डिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृताञ्जलि ॥ ३१ ॥

मूलम्

तद्वस्त्रबिन्दुस्पर्शेन गतपापो हताशुभः
कौण्डिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृताञ्जलि ॥ ३१ ॥

विश्वास-प्रस्तुतिः

धृष्टबुद्धिरुवाच-
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि
येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद ॥ ३२ ॥

मूलम्

धृष्टबुद्धिरुवाच-
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि
येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कौण्डिन्य उवाच-
शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ॥ ३३ ॥

मूलम्

कौण्डिन्य उवाच-
शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ॥ ३३ ॥

विश्वास-प्रस्तुतिः

एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः
मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनाम् ॥ ३४ ॥

मूलम्

एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः
मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनाम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

बहुजन्मार्जितान्येषा मोहिनी समुपोषिता
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः ॥ ३५ ॥

मूलम्

बहुजन्मार्जितान्येषा मोहिनी समुपोषिता
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः ॥ ३६ ॥

मूलम्

व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ॥ ३७ ॥

मूलम्

दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

इतीदृशं रामचन्द्र उत्तमं मोहिनी व्रतम्
नातः परतरं किञ्चित्त्रैलोक्ये सचराचरे ॥ ३८ ॥

मूलम्

इतीदृशं रामचन्द्र उत्तमं मोहिनी व्रतम्
नातः परतरं किञ्चित्त्रैलोक्ये सचराचरे ॥ ३८ ॥

विश्वास-प्रस्तुतिः

यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम्
पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत् ॥ ३९ ॥

मूलम्

यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम्
पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत् ॥ ३९ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां सहितायामुत्तरखण्डे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपञ्चाशत्तमोऽध्यायः४९