०४६

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा
चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ॥ १ ॥

मूलम्

फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा
चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
शृणु राजेन्द्र वक्ष्यामि आख्यानं पापनाशनम्
यल्लोमशोऽब्रवीत्पृष्टो मान्धात्रा चक्रवर्तिना ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
शृणु राजेन्द्र वक्ष्यामि आख्यानं पापनाशनम्
यल्लोमशोऽब्रवीत्पृष्टो मान्धात्रा चक्रवर्तिना ॥ २ ॥

विश्वास-प्रस्तुतिः

मान्धातोवाच -
भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया
चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत्
को विधिः किं फलं तस्याः कथयस्व प्रसादतः ॥ ३ ॥

मूलम्

मान्धातोवाच -
भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया
चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत्
को विधिः किं फलं तस्याः कथयस्व प्रसादतः ॥ ३ ॥

विश्वास-प्रस्तुतिः

लोमश उवाच-
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी
एकादशी समाख्याता पिशाचत्वविनाशिनी ॥ ४ ॥

मूलम्

लोमश उवाच-
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी
एकादशी समाख्याता पिशाचत्वविनाशिनी ॥ ४ ॥

विश्वास-प्रस्तुतिः

शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप
कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम् ॥ ५ ॥

मूलम्

शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप
कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

पुरा चैत्ररथोद्देशे अप्सरोगणसेविते
वसन्तसमये प्राप्ते षट्पदाकुलिते वने ॥ ६ ॥

मूलम्

पुरा चैत्ररथोद्देशे अप्सरोगणसेविते
वसन्तसमये प्राप्ते षट्पदाकुलिते वने ॥ ६ ॥

विश्वास-प्रस्तुतिः

गन्धर्वकन्यावादित्रै रमन्ति सह किन्नरैः
पाकशासनमुख्याश्च क्रीडान्ते त्रिदिवौकसः ॥ ७ ॥

मूलम्

गन्धर्वकन्यावादित्रै रमन्ति सह किन्नरैः
पाकशासनमुख्याश्च क्रीडान्ते त्रिदिवौकसः ॥ ७ ॥

विश्वास-प्रस्तुतिः

नापरं सुखदं किञ्चिद्विना चैत्ररथाद्वनम्
तस्मिन्वने तु मुनयस्तपन्ति बहुलं तपः ॥ ८ ॥

मूलम्

नापरं सुखदं किञ्चिद्विना चैत्ररथाद्वनम्
तस्मिन्वने तु मुनयस्तपन्ति बहुलं तपः ॥ ८ ॥

विश्वास-प्रस्तुतिः

मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम्
अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ॥ ९ ॥

मूलम्

मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम्
अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ॥ ९ ॥

विश्वास-प्रस्तुतिः

मञ्जुघोषेति विख्याता भावं तस्य वितन्वती
क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ ॥ १० ॥

मूलम्

मञ्जुघोषेति विख्याता भावं तस्य वितन्वती
क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ ॥ १० ॥

विश्वास-प्रस्तुतिः

गायन्ती मधुरं साधु पीडयन्ती विपञ्चिकाम्
गायन्तीं तामथालोक्य पुष्पचन्दनसेविताम् ॥ ११ ॥

मूलम्

गायन्ती मधुरं साधु पीडयन्ती विपञ्चिकाम्
गायन्तीं तामथालोक्य पुष्पचन्दनसेविताम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

कामोऽपि विजयाकाङ्क्षी शिवभक्तान्मुनीश्वरान्
तस्याः शरीरे संवासमकरोन्मनसः सुतः ॥ १२ ॥

मूलम्

कामोऽपि विजयाकाङ्क्षी शिवभक्तान्मुनीश्वरान्
तस्याः शरीरे संवासमकरोन्मनसः सुतः ॥ १२ ॥

विश्वास-प्रस्तुतिः

कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम्
मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥ १३ ॥

मूलम्

कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम्
मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे
मञ्जुघोषाभवत्तस्य कामस्यैव वरूथिनी ॥ १४ ॥

मूलम्

कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे
मञ्जुघोषाभवत्तस्य कामस्यैव वरूथिनी ॥ १४ ॥

विश्वास-प्रस्तुतिः

मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता
यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते ॥ १५ ॥

मूलम्

मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता
यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते ॥ १५ ॥

विश्वास-प्रस्तुतिः

सितोपवीतसहितो दृष्टः स्मर इवापरः
मेधावी वसते चासौ च्यवनस्याश्रमे शुभे ॥ १६ ॥

मूलम्

सितोपवीतसहितो दृष्टः स्मर इवापरः
मेधावी वसते चासौ च्यवनस्याश्रमे शुभे ॥ १६ ॥

विश्वास-प्रस्तुतिः

मञ्जुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुङ्गवम्
मदनस्य वशं प्राप्ता मन्दं मन्दमगायत ॥ १७ ॥

मूलम्

मञ्जुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुङ्गवम्
मदनस्य वशं प्राप्ता मन्दं मन्दमगायत ॥ १७ ॥

विश्वास-प्रस्तुतिः

रणद्वलयसंयुक्तां शिञ्जन्नूपुरमेखलाम्
गायन्तीं तां तथाभूतां विलोक्य मुनिपुङ्गवः ॥ १८ ॥

मूलम्

रणद्वलयसंयुक्तां शिञ्जन्नूपुरमेखलाम्
गायन्तीं तां तथाभूतां विलोक्य मुनिपुङ्गवः ॥ १८ ॥

विश्वास-प्रस्तुतिः

मदनेन ससैन्येन नीतो मोहवशं बलात्
मञ्जुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् ॥ १९ ॥

मूलम्

मदनेन ससैन्येन नीतो मोहवशं बलात्
मञ्जुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

हावभावकटाक्षैस्तं मोहयामास चाङ्गना
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् ॥ २० ॥

मूलम्

हावभावकटाक्षैस्तं मोहयामास चाङ्गना
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् ॥ २० ॥

विश्वास-प्रस्तुतिः

वलितेव लता वृक्षं वातवेगेन कम्पितम्
सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुङ्गवः ॥ २१ ॥

मूलम्

वलितेव लता वृक्षं वातवेगेन कम्पितम्
सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुङ्गवः ॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम्
शिवतत्वं गतं तस्य कामतत्त्ववशं गतः ॥ २२ ॥

मूलम्

तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम्
शिवतत्वं गतं तस्य कामतत्त्ववशं गतः ॥ २२ ॥

विश्वास-प्रस्तुतिः

न निशां न दिनं सोऽपि रमन्जानाति कामुकः
बहुवर्षं गतः कालो मुनेराचारलोपतः ॥ २३ ॥

मूलम्

न निशां न दिनं सोऽपि रमन्जानाति कामुकः
बहुवर्षं गतः कालो मुनेराचारलोपतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

मञ्जुघोषा देवलोकगमनायोपचक्रमे
गच्छन्ती तं प्रत्युवाच रमन्तं मुनिसत्तमम्
आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे ॥ २४ ॥

मूलम्

मञ्जुघोषा देवलोकगमनायोपचक्रमे
गच्छन्ती तं प्रत्युवाच रमन्तं मुनिसत्तमम्
आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे ॥ २४ ॥

विश्वास-प्रस्तुतिः

मेधाव्युवाच-
अद्यैव त्वं समायाता प्रदोषादौ वरानने
यावत्प्रभातसन्ध्या स्यात्तावत्तिष्ठ ममान्तिके
इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा ॥ २५ ॥

मूलम्

मेधाव्युवाच-
अद्यैव त्वं समायाता प्रदोषादौ वरानने
यावत्प्रभातसन्ध्या स्यात्तावत्तिष्ठ ममान्तिके
इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा ॥ २५ ॥

विश्वास-प्रस्तुतिः

पुनर्वै रमयामास तमृषिं नृपसत्तम
मुनेः शापभयाद्भीता बहुलान्परिवत्सरान् ॥ २६ ॥

मूलम्

पुनर्वै रमयामास तमृषिं नृपसत्तम
मुनेः शापभयाद्भीता बहुलान्परिवत्सरान् ॥ २६ ॥

विश्वास-प्रस्तुतिः

वर्षाणां पञ्चपञ्चाशन्नवमासदिनत्रयम्
सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत् ॥ २७ ॥

मूलम्

वर्षाणां पञ्चपञ्चाशन्नवमासदिनत्रयम्
सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम्
आदेशो दीयतां ब्रह्मन्गन्तव्यं स्वगृहे मया ॥ २८ ॥

मूलम्

सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम्
आदेशो दीयतां ब्रह्मन्गन्तव्यं स्वगृहे मया ॥ २८ ॥

विश्वास-प्रस्तुतिः

मेधाव्युवाच-
प्रभातमधुना चास्ते श्रूयतां वचनं मम
सन्ध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ॥ २९ ॥

मूलम्

मेधाव्युवाच-
प्रभातमधुना चास्ते श्रूयतां वचनं मम
सन्ध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ॥ २९ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं मुनेः श्रुत्वा जातानन्दसमाकुला
स्मितं कृत्वा तु सा किञ्चित्प्रत्युवाच शुचिस्मिता ॥ ३० ॥

मूलम्

इति वाक्यं मुनेः श्रुत्वा जातानन्दसमाकुला
स्मितं कृत्वा तु सा किञ्चित्प्रत्युवाच शुचिस्मिता ॥ ३० ॥

विश्वास-प्रस्तुतिः

अप्सरा उवाच-
कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गतानघ
मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् ॥ ३१ ॥

मूलम्

अप्सरा उवाच-
कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गतानघ
मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः
गतकालस्य विप्रेन्द्र प्रमाणमकरोत्तदा ॥ ३२ ॥

मूलम्

इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः
गतकालस्य विप्रेन्द्र प्रमाणमकरोत्तदा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

समाश्च सप्तपञ्चाशद्गतास्तस्य तया सह
चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह ॥ ३३ ॥

मूलम्

समाश्च सप्तपञ्चाशद्गतास्तस्य तया सह
चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह ॥ ३३ ॥

विश्वास-प्रस्तुतिः

नेत्राभ्यां विस्फुलिङ्गान्स मुञ्चमानोऽतिकोपनः
कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ॥ ३४ ॥

मूलम्

नेत्राभ्यां विस्फुलिङ्गान्स मुञ्चमानोऽतिकोपनः
कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह
सकम्पोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेन्द्रियः ॥ ३५ ॥

मूलम्

दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह
सकम्पोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेन्द्रियः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तां शशापाथमेधावी त्वं पिशाची भवेति च
धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ॥ ३६ ॥

मूलम्

तां शशापाथमेधावी त्वं पिशाची भवेति च
धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तस्य शापेन सा दग्धा विनयावनता स्थिता
उवाच वचनं सुभ्रूः प्रसादं वाञ्छती मुनिम्
प्रसादं कुरु विप्रेन्द्र शापस्यानुग्रहं कुरु ॥ ३७ ॥

मूलम्

तस्य शापेन सा दग्धा विनयावनता स्थिता
उवाच वचनं सुभ्रूः प्रसादं वाञ्छती मुनिम्
प्रसादं कुरु विप्रेन्द्र शापस्यानुग्रहं कुरु ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सतां सङ्गो हि भवति वचोभिः सप्तभिः पदैः
त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः
एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ॥ ३८ ॥

मूलम्

सतां सङ्गो हि भवति वचोभिः सप्तभिः पदैः
त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः
एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मुनिरुवाच-
शृणु मे वचनं भद्रे शापानुग्रहकारकम्
किं करोमि त्वया पापे क्षयं नीतं महत्तपः ॥ ३९ ॥

मूलम्

मुनिरुवाच-
शृणु मे वचनं भद्रे शापानुग्रहकारकम्
किं करोमि त्वया पापे क्षयं नीतं महत्तपः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा
पापमोचनिका नाम सर्वपापक्षयङ्करी ॥ ४० ॥

मूलम्

चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा
पापमोचनिका नाम सर्वपापक्षयङ्करी ॥ ४० ॥

विश्वास-प्रस्तुतिः

तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति
इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् ॥ ४१ ॥

मूलम्

तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति
इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तमागतं समालोक्य च्यवनः प्रत्युवाचतम्
किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम् ॥ ४२ ॥

मूलम्

तमागतं समालोक्य च्यवनः प्रत्युवाचतम्
किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

मेधाव्युवाच-
पातकं वै कृतं तात रमिता चाप्सरा मया
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ॥ ४३ ॥

मूलम्

मेधाव्युवाच-
पातकं वै कृतं तात रमिता चाप्सरा मया
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

च्यवन उवाच-
चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ॥ ४४ ॥

मूलम्

च्यवन उवाच-
चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम्
गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ॥ ४५ ॥

मूलम्

इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम्
गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

साप्येवं मञ्जुघोषा च कृत्वैतद्व्रतमुत्तमम्
पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात्
दिव्यरूपधरा सा वै गता नाके वराप्सराः ॥ ४६ ॥

मूलम्

साप्येवं मञ्जुघोषा च कृत्वैतद्व्रतमुत्तमम्
पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात्
दिव्यरूपधरा सा वै गता नाके वराप्सराः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

लोमश उवाच-
पापमोचनिकां राजन्ये कुर्वन्ति नरोत्तमाः
तेषां पापं च यत्किञ्चित्तत्सर्वं च क्षयं व्रजेत् ॥ ४७ ॥

मूलम्

लोमश उवाच-
पापमोचनिकां राजन्ये कुर्वन्ति नरोत्तमाः
तेषां पापं च यत्किञ्चित्तत्सर्वं च क्षयं व्रजेत् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ४८ ॥

मूलम्

पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

व्रतस्य चास्य करणात्पापमुक्ता भवन्ति ते
बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम् ॥ ४९ ॥

मूलम्

व्रतस्य चास्य करणात्पापमुक्ता भवन्ति ते
बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम् ॥ ४९ ॥

इति श्री पाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे चैत्रकृष्णैकादशी पापमोचनीनाम षट्चत्वारिंशोऽध्यायः ४६