युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद
एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते ॥ १ ॥
मूलम्
पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद
एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
कथयिष्यामि राजेन्द्र भवतः स्नेहबन्धनात्
तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
कथयिष्यामि राजेन्द्र भवतः स्नेहबन्धनात्
तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः ॥ २ ॥
विश्वास-प्रस्तुतिः
यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः ॥ ३ ॥
मूलम्
यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः ॥ ३ ॥
विश्वास-प्रस्तुतिः
सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद
पौषस्य कृष्णपक्षे या सफला नाम नामतः ॥ ४ ॥
मूलम्
सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद
पौषस्य कृष्णपक्षे या सफला नाम नामतः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्यां नारायणं देवं पूजयेच्च यथाविधि
पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा ॥ ५ ॥
मूलम्
तस्यां नारायणं देवं पूजयेच्च यथाविधि
पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा ॥ ५ ॥
विश्वास-प्रस्तुतिः
नागानां च यथा शेषो पक्षिणां पन्नगाशनः
देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः ॥ ६ ॥
मूलम्
नागानां च यथा शेषो पक्षिणां पन्नगाशनः
देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः ॥ ६ ॥
विश्वास-प्रस्तुतिः
व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः
ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम ॥ ७ ॥
मूलम्
व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः
ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम ॥ ७ ॥
विश्वास-प्रस्तुतिः
हरिवासरसंलीनाः कुर्वन्त्येकादशीव्रतम्
इहैव धनसंयुक्ता मृता मोक्षं लभन्ति ते ॥ ८ ॥
मूलम्
हरिवासरसंलीनाः कुर्वन्त्येकादशीव्रतम्
इहैव धनसंयुक्ता मृता मोक्षं लभन्ति ते ॥ ८ ॥
विश्वास-प्रस्तुतिः
सफलायां फलै राजन्पूजयेन्नामतो हरिम्
नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ॥ ९ ॥
मूलम्
सफलायां फलै राजन्पूजयेन्नामतो हरिम्
नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ॥ ९ ॥
विश्वास-प्रस्तुतिः
जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः
लवङ्गैर्बदरीभिश्च तथाम्रैश्च विशेषतः ॥ १० ॥
मूलम्
जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः
लवङ्गैर्बदरीभिश्च तथाम्रैश्च विशेषतः ॥ १० ॥
विश्वास-प्रस्तुतिः
पूजयेद्देवदेवेशं धूपदीपैस्तथैव च
सफलायां विशेषेण दीपदानं तु कारयेत् ॥ ११ ॥
मूलम्
पूजयेद्देवदेवेशं धूपदीपैस्तथैव च
सफलायां विशेषेण दीपदानं तु कारयेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः
यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि ॥ १२ ॥
मूलम्
रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः
यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि ॥ १२ ॥
विश्वास-प्रस्तुतिः
एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि
तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि ॥ १३ ॥
मूलम्
एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि
तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वव्रतानि राजेन्द्र कलां नार्हन्ति षोडशीम्
एवं वर्षसहस्राणि तपसा नैव यत्फलम् ॥ १४ ॥
मूलम्
सर्वव्रतानि राजेन्द्र कलां नार्हन्ति षोडशीम्
एवं वर्षसहस्राणि तपसा नैव यत्फलम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
तत्फलं समवाप्नोति यः करोति हि जागरम्
श्रूयतां राजशार्दूल सफलायाः कथा शुभा ॥ १५ ॥
मूलम्
तत्फलं समवाप्नोति यः करोति हि जागरम्
श्रूयतां राजशार्दूल सफलायाः कथा शुभा ॥ १५ ॥
विश्वास-प्रस्तुतिः
चम्पावतीति विख्याता पुरी माहिष्मतस्य च
बभूवुस्तस्य राजर्षेः पुत्राः पञ्च कुमारकाः ॥ १६ ॥
मूलम्
चम्पावतीति विख्याता पुरी माहिष्मतस्य च
बभूवुस्तस्य राजर्षेः पुत्राः पञ्च कुमारकाः ॥ १६ ॥
विश्वास-प्रस्तुतिः
तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा
परदाराभिचारी च वेश्यासक्तश्च मद्यपः ॥ १७ ॥
मूलम्
तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा
परदाराभिचारी च वेश्यासक्तश्च मद्यपः ॥ १७ ॥
विश्वास-प्रस्तुतिः
पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा
असद्वृत्तिरतो नित्यं भूसुराणां तु निन्दकः ॥ १८ ॥
मूलम्
पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा
असद्वृत्तिरतो नित्यं भूसुराणां तु निन्दकः ॥ १८ ॥
विश्वास-प्रस्तुतिः
वैष्णवानां च देवानां नित्यं निन्दां करोति सः
ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः ॥ १९ ॥
मूलम्
वैष्णवानां च देवानां नित्यं निन्दां करोति सः
ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः ॥ १९ ॥
विश्वास-प्रस्तुतिः
नाम्ना तु लुम्पक इति राजपुत्रेषु चापठत्
राज्यान्निष्कासितस्तेन पित्रा चैव तु बन्धुभिः ॥ २० ॥
मूलम्
नाम्ना तु लुम्पक इति राजपुत्रेषु चापठत्
राज्यान्निष्कासितस्तेन पित्रा चैव तु बन्धुभिः ॥ २० ॥
विश्वास-प्रस्तुतिः
स चैवं परिवारैस्तु त्यक्तश्च परिपन्थिवत्
लुम्पकोऽपि तथा त्यक्तश्चिन्तयामास वै तदा ॥ २१ ॥
मूलम्
स चैवं परिवारैस्तु त्यक्तश्च परिपन्थिवत्
लुम्पकोऽपि तथा त्यक्तश्चिन्तयामास वै तदा ॥ २१ ॥
विश्वास-प्रस्तुतिः
त्यक्तोऽहं बान्धवैः पित्रा राज्यान्निष्कासितः किल
इति सञ्चिन्त्यमानोऽसौ मतिं पापे तदाकरोत् ॥ २२ ॥
मूलम्
त्यक्तोऽहं बान्धवैः पित्रा राज्यान्निष्कासितः किल
इति सञ्चिन्त्यमानोऽसौ मतिं पापे तदाकरोत् ॥ २२ ॥
विश्वास-प्रस्तुतिः
मया गन्तव्यमेवास्तु दारुणे गहने वने
तस्माच्चैव पुरं सर्वं लुम्पयिष्यामि वै पितुः ॥ २३ ॥
मूलम्
मया गन्तव्यमेवास्तु दारुणे गहने वने
तस्माच्चैव पुरं सर्वं लुम्पयिष्यामि वै पितुः ॥ २३ ॥
विश्वास-प्रस्तुतिः
इत्येवं स मतिं कृत्वा लुम्पको दैवयोगतः
निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने ॥ २४ ॥
मूलम्
इत्येवं स मतिं कृत्वा लुम्पको दैवयोगतः
निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने ॥ २४ ॥
विश्वास-प्रस्तुतिः
जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः
सर्वं च नगरं तेन मुषितं पापकर्मणा ॥ २५ ॥
मूलम्
जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः
सर्वं च नगरं तेन मुषितं पापकर्मणा ॥ २५ ॥
विश्वास-प्रस्तुतिः
स्तेयाभिगामी नगरे गृहीतः स निशाचरैः
उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च ॥ २६ ॥
मूलम्
स्तेयाभिगामी नगरे गृहीतः स निशाचरैः
उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च ॥ २६ ॥
विश्वास-प्रस्तुतिः
स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः
आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे ॥ २७ ॥
मूलम्
स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः
आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे ॥ २७ ॥
विश्वास-प्रस्तुतिः
आश्रमस्तस्य दुष्टस्य वासुदेवस्य सन्निधौ
अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः ॥ २८ ॥
मूलम्
आश्रमस्तस्य दुष्टस्य वासुदेवस्य सन्निधौ
अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः ॥ २८ ॥
विश्वास-प्रस्तुतिः
देवत्वं तस्य वृक्षस्य विपिने वर्तते महत्
तत्रैव निवसंश्चैव लुम्पकः पापबुद्धिमान् ॥ २९ ॥
मूलम्
देवत्वं तस्य वृक्षस्य विपिने वर्तते महत्
तत्रैव निवसंश्चैव लुम्पकः पापबुद्धिमान् ॥ २९ ॥
विश्वास-प्रस्तुतिः
गते बहुतिथे काले कस्यचित्पुण्यसञ्चयात्
पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा ॥ ३० ॥
मूलम्
गते बहुतिथे काले कस्यचित्पुण्यसञ्चयात्
पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा ॥ ३० ॥
विश्वास-प्रस्तुतिः
फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः
लुम्पको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः ॥ ३१ ॥
मूलम्
फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः
लुम्पको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः
न निद्रा न सुखं तस्य गतप्राण इवाभवत् ॥ ३२ ॥
मूलम्
पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः
न निद्रा न सुखं तस्य गतप्राण इवाभवत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
आछाद्य दशनैरास्यमेवं नीता निशाखिला
भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा ॥ ३३ ॥
मूलम्
आछाद्य दशनैरास्यमेवं नीता निशाखिला
भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा ॥ ३३ ॥
विश्वास-प्रस्तुतिः
लुम्पको गतसञ्ज्ञस्तु सफलाया दिने तथा
रवौ मध्यङ्गते चैव सञ्ज्ञां लेभे स लुम्पकः ॥ ३४ ॥
मूलम्
लुम्पको गतसञ्ज्ञस्तु सफलाया दिने तथा
रवौ मध्यङ्गते चैव सञ्ज्ञां लेभे स लुम्पकः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
इतस्ततो विलोक्याथ व्यथितश्च तदासनात्
स्खलत्पद्भ्यां प्रचलितः खञ्जन्निव मुहुर्मुहुः ॥ ३५ ॥
मूलम्
इतस्ततो विलोक्याथ व्यथितश्च तदासनात्
स्खलत्पद्भ्यां प्रचलितः खञ्जन्निव मुहुर्मुहुः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत्
न शक्तिर्जीवघाते तु लुम्पकस्य दुरात्मनः ॥ ३६ ॥
मूलम्
वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत्
न शक्तिर्जीवघाते तु लुम्पकस्य दुरात्मनः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
फलानि च तदा राजन्नाजहार स लुम्पकः
यावत्समागतस्तत्र तावदस्तं गतो रविः ॥ ३७ ॥
मूलम्
फलानि च तदा राजन्नाजहार स लुम्पकः
यावत्समागतस्तत्र तावदस्तं गतो रविः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
किं भविष्यति तातेति स विलापं चकार ह
फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत् ॥ ३८ ॥
मूलम्
किं भविष्यति तातेति स विलापं चकार ह
फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः
इत्युक्त्वा लुम्पकश्चैव निद्रां लेभे न वै निशि ॥ ३९ ॥
मूलम्
इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः
इत्युक्त्वा लुम्पकश्चैव निद्रां लेभे न वै निशि ॥ ३९ ॥
विश्वास-प्रस्तुतिः
रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः
फलैस्तु पूजनं मेने सफलायास्तथानघ ॥ ४० ॥
मूलम्
रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः
फलैस्तु पूजनं मेने सफलायास्तथानघ ॥ ४० ॥
विश्वास-प्रस्तुतिः
अकस्माद्व्रतमेवैतत्कृतवान्वै स लुम्पकः
तेन पुण्यप्रभावेन प्राप्तं राज्यमकण्टकम् ॥ ४१ ॥
मूलम्
अकस्माद्व्रतमेवैतत्कृतवान्वै स लुम्पकः
तेन पुण्यप्रभावेन प्राप्तं राज्यमकण्टकम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह
दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी ॥ ४२ ॥
मूलम्
सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह
दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी ॥ ४२ ॥
विश्वास-प्रस्तुतिः
राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः
तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत् ॥ ४३ ॥
मूलम्
राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः
तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
मतिरासीत्ततस्तस्य परमा वैष्णवी नृप
दिव्याभरणशोभाढ्यो लेभे राज्यमकण्टकम् ॥ ४४ ॥
मूलम्
मतिरासीत्ततस्तस्य परमा वैष्णवी नृप
दिव्याभरणशोभाढ्यो लेभे राज्यमकण्टकम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
कृतं राज्यं तु तेनैवं वर्षाणि दशपञ्च च
मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः ॥ ४५ ॥
मूलम्
कृतं राज्यं तु तेनैवं वर्षाणि दशपञ्च च
मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च
गतः कृष्णस्य सान्निध्यं यत्र गत्वा न शोचति ॥ ४६ ॥
मूलम्
आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च
गतः कृष्णस्य सान्निध्यं यत्र गत्वा न शोचति ॥ ४६ ॥
विश्वास-प्रस्तुतिः
एवं यः कुरुते राजन्सफलाव्रतमुत्तमम्
इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ॥ ४७ ॥
मूलम्
एवं यः कुरुते राजन्सफलाव्रतमुत्तमम्
इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
धन्यास्ते मानवा लोके सफलायां च ये रताः
तेषां च सफलं जन्म नात्र कार्या विचारणा ॥ ४८ ॥
मूलम्
धन्यास्ते मानवा लोके सफलायां च ये रताः
तेषां च सफलं जन्म नात्र कार्या विचारणा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
पठनाच्छ्रवणाच्चैव करणाच्च विशाम्पते
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ॥ ४९ ॥
मूलम्
पठनाच्छ्रवणाच्चैव करणाच्च विशाम्पते
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ॥ ४९ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पौषकृष्णासफलैकादशीनाम
चत्वारिंशोऽध्यायः ४०