०३४

नारद उवाच-

विश्वास-प्रस्तुतिः

त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः
यच्छ्रुत्वा मुच्यते लोकः कर्मबन्धनतः क्षणात् ॥ १ ॥

मूलम्

त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः
यच्छ्रुत्वा मुच्यते लोकः कर्मबन्धनतः क्षणात् ॥ १ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
सर्वपापौघशमनं महादुःखविनाशनम्
शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् ॥ २ ॥

मूलम्

महादेव उवाच-
सर्वपापौघशमनं महादुःखविनाशनम्
शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् ॥ २ ॥

विश्वास-प्रस्तुतिः

कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम्
त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम ॥ ३ ॥

मूलम्

कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम्
त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम ॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः
त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने ॥ ४ ॥

मूलम्

प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः
त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने ॥ ४ ॥

विश्वास-प्रस्तुतिः

न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत्
त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः ॥ ५ ॥

मूलम्

न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत्
त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः ॥ ५ ॥

विश्वास-प्रस्तुतिः

नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः
बहुभिर्व्रतसङ्घैश्च पूजितैस्त्रिदशैरपि ॥ ६ ॥

मूलम्

नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः
बहुभिर्व्रतसङ्घैश्च पूजितैस्त्रिदशैरपि ॥ ६ ॥

विश्वास-प्रस्तुतिः

मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि
मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः ॥ ७ ॥

मूलम्

मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि
मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः ॥ ७ ॥

विश्वास-प्रस्तुतिः

द्विजानां दुर्विदं साङ्ख्यं कलिकाले विशेषतः
अनिग्रहश्चेन्द्रियाणां स्थिरत्वं मनसो नहि ॥ ८ ॥

मूलम्

द्विजानां दुर्विदं साङ्ख्यं कलिकाले विशेषतः
अनिग्रहश्चेन्द्रियाणां स्थिरत्वं मनसो नहि ॥ ८ ॥

विश्वास-प्रस्तुतिः

विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम्
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ॥ ९ ॥

मूलम्

विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम्
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ॥ ९ ॥

विश्वास-प्रस्तुतिः

मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे
क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा ॥ १० ॥

मूलम्

मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे
क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा ॥ १० ॥

विश्वास-प्रस्तुतिः

त्रिस्पृशां ये करिष्यन्ति विषयैरपि संयुताः
तेषामपि मया दत्तो मोक्षः साङ्ख्यविवर्जिनाम् ॥ ११ ॥

मूलम्

त्रिस्पृशां ये करिष्यन्ति विषयैरपि संयुताः
तेषामपि मया दत्तो मोक्षः साङ्ख्यविवर्जिनाम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी
बहुभिर्मुनिसङ्घैश्च कृतेयं च महामुने ॥ १२ ॥

मूलम्

कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी
बहुभिर्मुनिसङ्घैश्च कृतेयं च महामुने ॥ १२ ॥

विश्वास-प्रस्तुतिः

कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि
सोमेन सोमजेनापि पापकोटिविनाशिनी ॥ १३ ॥

मूलम्

कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि
सोमेन सोमजेनापि पापकोटिविनाशिनी ॥ १३ ॥

विश्वास-प्रस्तुतिः

यस्या उपोषणकृतो हत्यायुक्त महेशितुः
हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि ॥ १४ ॥

मूलम्

यस्या उपोषणकृतो हत्यायुक्त महेशितुः
हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि ॥ १४ ॥

विश्वास-प्रस्तुतिः

कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा
उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात् ॥ १५ ॥

मूलम्

कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा
उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात् ॥ १५ ॥

विश्वास-प्रस्तुतिः

हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने
गता भृगूपदेशेन त्रिस्पृशा समुपोषणात् ॥ १६ ॥

मूलम्

हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने
गता भृगूपदेशेन त्रिस्पृशा समुपोषणात् ॥ १६ ॥

विश्वास-प्रस्तुतिः

शतायुधेन विप्रेन्द्र निहतो ब्राह्मणो वने
ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात् ॥ १७ ॥

मूलम्

शतायुधेन विप्रेन्द्र निहतो ब्राह्मणो वने
ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात् ॥ १७ ॥

विश्वास-प्रस्तुतिः

जीवोपदेशाच्छक्रस्य हत्या नमुचिसम्भवा
विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात् ॥ १८ ॥

मूलम्

जीवोपदेशाच्छक्रस्य हत्या नमुचिसम्भवा
विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात् ॥ १८ ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात्
विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा ॥ १९ ॥

मूलम्

ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात्
विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा ॥ १९ ॥

विश्वास-प्रस्तुतिः

न प्रयागे न काश्यां तु गोमत्यां कृष्णसन्निधौ
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा यदि नो कृता ॥ २० ॥

मूलम्

न प्रयागे न काश्यां तु गोमत्यां कृष्णसन्निधौ
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा यदि नो कृता ॥ २० ॥

विश्वास-प्रस्तुतिः

मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ
स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती ॥ २१ ॥

मूलम्

मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ
स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती ॥ २१ ॥

विश्वास-प्रस्तुतिः

गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात्
विषये वर्त्तमानस्य कामभोगान्वितस्य च ॥ २२ ॥

मूलम्

गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात्
विषये वर्त्तमानस्य कामभोगान्वितस्य च ॥ २२ ॥

विश्वास-प्रस्तुतिः

निवृत्तविषयस्यापि मुक्तिः साङ्ख्येन दुर्ल्लभा
तस्मात्कुरुष्व विप्रेन्द्र त्रिस्पृशां मोक्षदायिनीम् ॥ २३ ॥

मूलम्

निवृत्तविषयस्यापि मुक्तिः साङ्ख्येन दुर्ल्लभा
तस्मात्कुरुष्व विप्रेन्द्र त्रिस्पृशां मोक्षदायिनीम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम्
मुक्तिदं यद्दिवजातीनां त्वया प्रोक्तं ममाधुना ॥ २४ ॥

मूलम्

नारद उवाच-
कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम्
मुक्तिदं यद्दिवजातीनां त्वया प्रोक्तं ममाधुना ॥ २४ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु
प्राची सरस्वती तीरे कथिता त्वनुकम्पया ॥ २५ ॥

मूलम्

महादेव उवाच-
जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु
प्राची सरस्वती तीरे कथिता त्वनुकम्पया ॥ २५ ॥

विश्वास-प्रस्तुतिः

जाह्नव्युवाच-
कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः
कलिकाले हृषीकेश स्नानं कुर्वन्ति मज्जले ॥ २६ ॥

मूलम्

जाह्नव्युवाच-
कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः
कलिकाले हृषीकेश स्नानं कुर्वन्ति मज्जले ॥ २६ ॥

विश्वास-प्रस्तुतिः

तेषां पापशतैर्दोषैर्देहो मे कलुषी कृतः
कथं यास्यति मे देव पातकं गरुडध्वज ॥ २७ ॥

मूलम्

तेषां पापशतैर्दोषैर्देहो मे कलुषी कृतः
कथं यास्यति मे देव पातकं गरुडध्वज ॥ २७ ॥

विश्वास-प्रस्तुतिः

प्राचीमाधव उवाच-
कथयामि न सन्देहो मा पुत्रि रोदनङ्कुरु
श्यामोवटस्तु मे स्थानं प्राचीदेवी ममाग्रतः ॥ २८ ॥

मूलम्

प्राचीमाधव उवाच-
कथयामि न सन्देहो मा पुत्रि रोदनङ्कुरु
श्यामोवटस्तु मे स्थानं प्राचीदेवी ममाग्रतः ॥ २८ ॥

विश्वास-प्रस्तुतिः

वहते ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीम्
स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि ॥ २९ ॥

मूलम्

वहते ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीम्
स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि ॥ २९ ॥

विश्वास-प्रस्तुतिः

यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः
तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम् ॥ ३० ॥

मूलम्

यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः
तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम्
सन्तुष्टेन मया दत्तं यस्मात्प्राणाधिकासि मे ॥ ३१ ॥

मूलम्

पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम्
सन्तुष्टेन मया दत्तं यस्मात्प्राणाधिकासि मे ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तीर्थकोटिसहस्राणि नित्यं तिष्ठन्ति जाह्नवि
प्राचीसरस्वती तोये सर्वदैव ममाज्ञया ॥ ३२ ॥

मूलम्

तीर्थकोटिसहस्राणि नित्यं तिष्ठन्ति जाह्नवि
प्राचीसरस्वती तोये सर्वदैव ममाज्ञया ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मवधात्सुरापानात्गोधवाद्वृषलीवधात्
ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात् ॥ ३३ ॥

मूलम्

ब्रह्मवधात्सुरापानात्गोधवाद्वृषलीवधात्
ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

चक्रियानाद्गुरुद्रोहादभक्ष्यस्य च भक्षणात्
सर्वपापस्य करणात्प्राची ब्रह्मसुता सुते ॥ ३४ ॥

मूलम्

चक्रियानाद्गुरुद्रोहादभक्ष्यस्य च भक्षणात्
सर्वपापस्य करणात्प्राची ब्रह्मसुता सुते ॥ ३४ ॥

विश्वास-प्रस्तुतिः

व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः
कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ॥ ३५ ॥

मूलम्

व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः
कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ॥ ३५ ॥

विश्वास-प्रस्तुतिः

जाह्नव्युवाच-
नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि
कथं नश्यन्ति पापानि कथयस्वेह माधव ॥ ३६ ॥

मूलम्

जाह्नव्युवाच-
नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि
कथं नश्यन्ति पापानि कथयस्वेह माधव ॥ ३६ ॥

विश्वास-प्रस्तुतिः

प्राचीमाधव उवाच-
न शक्नोषि यदागन्तुं नित्यमेव हि जाह्नवि
तदान्यत्सम्प्रवक्ष्यामि यस्मान्मत्पादसम्भवा ॥ ३७ ॥

मूलम्

प्राचीमाधव उवाच-
न शक्नोषि यदागन्तुं नित्यमेव हि जाह्नवि
तदान्यत्सम्प्रवक्ष्यामि यस्मान्मत्पादसम्भवा ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सरस्वत्यधिका या च तीर्थकोटिशताधिका
मखकोट्यधिका वापि व्रतदानाधिका च या ॥ ३८ ॥

मूलम्

सरस्वत्यधिका या च तीर्थकोटिशताधिका
मखकोट्यधिका वापि व्रतदानाधिका च या ॥ ३८ ॥

विश्वास-प्रस्तुतिः

जपहोमाधिका या च चतुर्वर्गफलप्रदा
साङ्ख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा ॥ ३९ ॥

मूलम्

जपहोमाधिका या च चतुर्वर्गफलप्रदा
साङ्ख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा ॥ ३९ ॥

विश्वास-प्रस्तुतिः

यस्मिन्मासे समायाति सिता च यदि वासिता
कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते ॥ ४० ॥

मूलम्

यस्मिन्मासे समायाति सिता च यदि वासिता
कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते ॥ ४० ॥

विश्वास-प्रस्तुतिः

जाह्नव्युवाच-
कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव
ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना ॥ ४१ ॥

मूलम्

जाह्नव्युवाच-
कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव
ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत्
त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो ॥ ४२ ॥

मूलम्

दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत्
त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो ॥ ४२ ॥

विश्वास-प्रस्तुतिः

कृष्ण उवाच-
आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता
वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः ॥ ४३ ॥

मूलम्

कृष्ण उवाच-
आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता
वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी
वर्जनीया प्रयत्नेन यथा नारी रजस्वला ॥ ४४ ॥

मूलम्

असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी
वर्जनीया प्रयत्नेन यथा नारी रजस्वला ॥ ४४ ॥

विश्वास-प्रस्तुतिः

स्वजातिं च परित्यज्य या गताधमजातिषु
सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम् ॥ ४५ ॥

मूलम्

स्वजातिं च परित्यज्य या गताधमजातिषु
सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

यथा रजस्वलासङ्गाद्दूष्यन्ते ज्ञानवर्जिताः
तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम् ॥ ४६ ॥

मूलम्

यथा रजस्वलासङ्गाद्दूष्यन्ते ज्ञानवर्जिताः
तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

हत्यायुतशतं हन्ति त्रिस्पृशा समुपोषिता
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥ ४७ ॥

मूलम्

हत्यायुतशतं हन्ति त्रिस्पृशा समुपोषिता
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥ ४७ ॥

विश्वास-प्रस्तुतिः

त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि
कृत्वापराधं मुच्येत प्रायश्चित्ते कृते नरः ॥ ४८ ॥

मूलम्

त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि
कृत्वापराधं मुच्येत प्रायश्चित्ते कृते नरः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

दशमीवेधजं दोषं न क्षमामि सुरापगे
भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम् ॥ ४९ ॥

मूलम्

दशमीवेधजं दोषं न क्षमामि सुरापगे
भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

दशमीमिश्रितं येन कृतमेकादशीव्रतम्
इति मत्वा न कर्त्तव्यं मद्दिनं दशमीयुतम् 6.34.॥ ५० ॥

मूलम्

दशमीमिश्रितं येन कृतमेकादशीव्रतम्
इति मत्वा न कर्त्तव्यं मद्दिनं दशमीयुतम् 6.34.॥ ५० ॥

विश्वास-प्रस्तुतिः

जन्मकोटिकृतम्पुण्यं सन्तानं याति सङ्क्षयम्
पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम् ॥ ५१ ॥

मूलम्

जन्मकोटिकृतम्पुण्यं सन्तानं याति सङ्क्षयम्
पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

स्वदेहं शोधयित्वा तु कर्त्तव्यो मम वासरः
वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता ॥ ५२ ॥

मूलम्

स्वदेहं शोधयित्वा तु कर्त्तव्यो मम वासरः
वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता ॥ ५२ ॥

विश्वास-प्रस्तुतिः

जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम्
संवृद्धौ तु विशेषेण सन्देहे समुपस्थिते ॥ ५३ ॥

मूलम्

जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम्
संवृद्धौ तु विशेषेण सन्देहे समुपस्थिते ॥ ५३ ॥

विश्वास-प्रस्तुतिः

ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम ॥ ५४ ॥

मूलम्

ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम ॥ ५४ ॥

विश्वास-प्रस्तुतिः

जाह्नव्युवाच-
करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव
सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया ॥ ५५ ॥

मूलम्

जाह्नव्युवाच-
करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव
सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया ॥ ५५ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन
तव देवि सरिच्छ्रेष्ठे न पापं सङ्क्रमिष्यति ॥ ५६ ॥

मूलम्

श्रीकृष्ण उवाच-
स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन
तव देवि सरिच्छ्रेष्ठे न पापं सङ्क्रमिष्यति ॥ ५६ ॥

विश्वास-प्रस्तुतिः

स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम्
प्रणमन्ति जगन्नाथं ते यान्ति परमां गतिम् ॥ ५७ ॥

मूलम्

स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम्
प्रणमन्ति जगन्नाथं ते यान्ति परमां गतिम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

जाह्नव्युवाच-
विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम्
प्रसादयामि देवेशं दामोदरमनामयम् ॥ ५८ ॥

मूलम्

जाह्नव्युवाच-
विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम्
प्रसादयामि देवेशं दामोदरमनामयम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

प्राचीमाधव उवाच-
शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम्
यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः ॥ ५९ ॥

मूलम्

प्राचीमाधव उवाच-
शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम्
यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

पलेन च पलार्धेन तदर्द्धेनापि वापगे
प्रतिमा मम सौवर्णा कार्या विभवसारतः ॥ ६० ॥

मूलम्

पलेन च पलार्धेन तदर्द्धेनापि वापगे
प्रतिमा मम सौवर्णा कार्या विभवसारतः ॥ ६० ॥

विश्वास-प्रस्तुतिः

पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम्
सजलं तु घटं शुभ्रं पञ्चरत्नसमन्वितम् ॥ ६१ ॥

मूलम्

पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम्
सजलं तु घटं शुभ्रं पञ्चरत्नसमन्वितम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम्
न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ॥ ६२ ॥

मूलम्

वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम्
न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ॥ ६२ ॥

विश्वास-प्रस्तुतिः

परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम्
मन्त्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः
पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः ॥ ६३ ॥

मूलम्

परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम्
मन्त्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः
पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम्
निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ॥ ६४ ॥

मूलम्

छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम्
निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ॥ ६४ ॥

विश्वास-प्रस्तुतिः

उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम्
वैणवं दापयेद्दण्डं सुरूपं सोन्नतं दृढम् ॥ ६५ ॥

मूलम्

उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम्
वैणवं दापयेद्दण्डं सुरूपं सोन्नतं दृढम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

दामोदराय वै पादौ जानुनी माधवाय च
गुह्यं कामप्रदायेति कटिं वामनमूर्तये ॥ ६६ ॥

मूलम्

दामोदराय वै पादौ जानुनी माधवाय च
गुह्यं कामप्रदायेति कटिं वामनमूर्तये ॥ ६६ ॥

विश्वास-प्रस्तुतिः

पद्मनाभाय नाभिं तु जठरं विश्वयोनये
हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठगामिने ॥ ६७ ॥

मूलम्

पद्मनाभाय नाभिं तु जठरं विश्वयोनये
हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठगामिने ॥ ६७ ॥

विश्वास-प्रस्तुतिः

सहस्रबाहवे बाहू चक्षुषी योगरूपिणे
सम्पूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः ॥ ६८ ॥

मूलम्

सहस्रबाहवे बाहू चक्षुषी योगरूपिणे
सम्पूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

शुभ्रेण नालिकेरेण शङ्खोपरि स्थितेन हि
सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि ॥ ६९ ॥

मूलम्

शुभ्रेण नालिकेरेण शङ्खोपरि स्थितेन हि
सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि ॥ ६९ ॥

विश्वास-प्रस्तुतिः

स्मृतो हरसि पापानि यदि नित्यं जनार्दन
दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता ॥ ७० ॥

मूलम्

स्मृतो हरसि पापानि यदि नित्यं जनार्दन
दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता ॥ ७० ॥

विश्वास-प्रस्तुतिः

नारकं तु भयं देव भयदुर्गतिसम्भवम्
यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् ॥ ७१ ॥

मूलम्

नारकं तु भयं देव भयदुर्गतिसम्भवम्
यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते
कृपादृष्टिः सदैवास्तु दामोदर ममोपरि ॥ ७२ ॥

मूलम्

तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते
कृपादृष्टिः सदैवास्तु दामोदर ममोपरि ॥ ७२ ॥

विश्वास-प्रस्तुतिः

धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः
शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः ॥ ७३ ॥

मूलम्

धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः
शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः
दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कञ्चुकम् ॥ ७४ ॥

मूलम्

कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः
दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कञ्चुकम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

उपानहोऽपि छत्रं च मुद्रिकां च कमण्डलुम्
भोजनं चैव ताम्बूलं सप्तधान्यं च दक्षिणाम् ॥ ७५ ॥

मूलम्

उपानहोऽपि छत्रं च मुद्रिकां च कमण्डलुम्
भोजनं चैव ताम्बूलं सप्तधान्यं च दक्षिणाम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

गुरुं सम्पूज्य देवेशं कुर्याज्जागरणं हरेः
गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् ॥ ७६ ॥

मूलम्

गुरुं सम्पूज्य देवेशं कुर्याज्जागरणं हरेः
गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

निशान्ते चैव देवाय दत्वा चार्घं विधानतः
स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्वाडवैः सह ॥ ७७ ॥

मूलम्

निशान्ते चैव देवाय दत्वा चार्घं विधानतः
स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्वाडवैः सह ॥ ७७ ॥

विश्वास-प्रस्तुतिः

शिव उवाच-
द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्
श्रुत्वा तु लभते पुण्यं गङ्गां स्नानसमुद्भवम् ॥ ७८ ॥

मूलम्

शिव उवाच-
द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्
श्रुत्वा तु लभते पुण्यं गङ्गां स्नानसमुद्भवम् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

अश्वमेधसहस्राणि वाजपेयशतानि च
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥ ७९ ॥

मूलम्

अश्वमेधसहस्राणि वाजपेयशतानि च
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः
तैः सर्वैः सह सम्मुक्तो विष्णुलोके महीयते ॥ ८० ॥

मूलम्

पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः
तैः सर्वैः सह सम्मुक्तो विष्णुलोके महीयते ॥ ८० ॥

विश्वास-प्रस्तुतिः

तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥ ८१ ॥

मूलम्

तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः ॥ ८२ ॥

मूलम्

ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम
मन्त्राणां मन्त्रराजोऽथ यथा स्याद्द्वादशाक्षरः ॥ ८३ ॥

मूलम्

ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम
मन्त्राणां मन्त्रराजोऽथ यथा स्याद्द्वादशाक्षरः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता ॥ ८४ ॥

मूलम्

व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता ॥ ८४ ॥

विश्वास-प्रस्तुतिः

अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी
अनेन विधिना ब्रह्मंस्त्रिस्पृशासम्भवं व्रतम् ॥ ८५ ॥

मूलम्

अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी
अनेन विधिना ब्रह्मंस्त्रिस्पृशासम्भवं व्रतम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम्
गङ्गावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम् ॥ ८६ ॥

मूलम्

यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम्
गङ्गावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

मन्वन्तरसहस्रैस्तु त्रिस्पृशाकारको हि तत्
प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम् ॥ ८७ ॥

मूलम्

मन्वन्तरसहस्रैस्तु त्रिस्पृशाकारको हि तत्
प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः
तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः ॥ ८८ ॥

मूलम्

तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः
तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत्
पापकोटिसहस्राणि हत्याकोटिशतानि च ॥ ८९ ॥

मूलम्

हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत्
पापकोटिसहस्राणि हत्याकोटिशतानि च ॥ ८९ ॥

विश्वास-प्रस्तुतिः

एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम्
त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम् ॥ ९० ॥

मूलम्

एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम्
त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम् ॥ ९० ॥

विश्वास-प्रस्तुतिः

गतिमिच्छन्ति विप्रर्षे महत्पापशतानि च
स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः ॥ ९१ ॥

मूलम्

गतिमिच्छन्ति विप्रर्षे महत्पापशतानि च
स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे
पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति ॥ ९२ ॥

मूलम्

प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे
पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति ॥ ९२ ॥

विश्वास-प्रस्तुतिः

पुण्यैरवाप्यते विद्वन्मन्वन्तरशतैरपि
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ॥ ९३ ॥

मूलम्

पुण्यैरवाप्यते विद्वन्मन्वन्तरशतैरपि
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वन्ति नराधमाः
तेषां जन्मफलं चैव जीवितं विफलं भवेत् ॥ ९४ ॥

मूलम्

कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वन्ति नराधमाः
तेषां जन्मफलं चैव जीवितं विफलं भवेत् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः
कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे ॥ ९५ ॥

मूलम्

प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः
कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे ॥ ९५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे त्रिस्पृशाख्यानन्नाम चतुस्त्रिंशोऽध्यायः ३४