नारद उवाच-
विश्वास-प्रस्तुतिः
शनिपीडा कथं याति तन्मे वद सुरोत्तम
त्वन्मुखाच्छ्रूयते यद्वै तेन जन्तुः प्रमुच्यते ॥ १ ॥
मूलम्
शनिपीडा कथं याति तन्मे वद सुरोत्तम
त्वन्मुखाच्छ्रूयते यद्वै तेन जन्तुः प्रमुच्यते ॥ १ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच-
देवर्षे शृणु वृत्तान्तं तेन मुच्येत बन्धनात्
ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः ॥ २ ॥
मूलम्
महादेव उवाच-
देवर्षे शृणु वृत्तान्तं तेन मुच्येत बन्धनात्
ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः ॥ २ ॥
विश्वास-प्रस्तुतिः
अयं तु देवो विख्यातः कालरूपी महाग्रहः
जटिलो वज्ररोमा च दानवानां भयङ्करः ॥ ३ ॥
मूलम्
अयं तु देवो विख्यातः कालरूपी महाग्रहः
जटिलो वज्ररोमा च दानवानां भयङ्करः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो
मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ॥ ४ ॥
मूलम्
तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो
मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ॥ ४ ॥
विश्वास-प्रस्तुतिः
रघुवंशेऽति विख्यातो राजा दशरथः पुरा
चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ॥ ५ ॥
मूलम्
रघुवंशेऽति विख्यातो राजा दशरथः पुरा
चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
कृत्तिकान्ते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः
रोहिणीं भेदयित्वा च शनिर्यास्यति साम्प्रतम् ॥ ६ ॥
मूलम्
कृत्तिकान्ते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः
रोहिणीं भेदयित्वा च शनिर्यास्यति साम्प्रतम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
शाकटं भेदमत्युग्रं सुरासुरभयङ्करम्
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ७ ॥
मूलम्
शाकटं भेदमत्युग्रं सुरासुरभयङ्करम्
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा ततो वाक्यं मन्त्रिभिः सह पार्थिवः
मन्त्रयामास किमिदं भयङ्करमुपस्थितम् ॥ ८ ॥
मूलम्
एतच्छ्रुत्वा ततो वाक्यं मन्त्रिभिः सह पार्थिवः
मन्त्रयामास किमिदं भयङ्करमुपस्थितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम्
ब्रुवन्ति सर्वतो लोकाः क्षय एष समागतः ॥ ९ ॥
मूलम्
आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम्
ब्रुवन्ति सर्वतो लोकाः क्षय एष समागतः ॥ ९ ॥
विश्वास-प्रस्तुतिः
देशाः सनगरा ग्रामा भयभीताः समन्ततः
पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् ॥ १० ॥
मूलम्
देशाः सनगरा ग्रामा भयभीताः समन्ततः
पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् ॥ १० ॥
विश्वास-प्रस्तुतिः
संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ॥ ११ ॥
मूलम्
संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ॥ ११ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः
अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा ॥ १२ ॥
मूलम्
वसिष्ठ उवाच-
प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः
अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा ॥ १२ ॥
विश्वास-प्रस्तुतिः
इति सञ्चिन्त्य मनसा साहसं परमं महत्
समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ १३ ॥
मूलम्
इति सञ्चिन्त्य मनसा साहसं परमं महत्
समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
रथमारुह्य वेगेन गतो नक्षत्रमण्डलम्
सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ १४ ॥
मूलम्
रथमारुह्य वेगेन गतो नक्षत्रमण्डलम्
सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा
रथे तु काञ्चने दिव्ये मणिरत्नविभूषिते ॥ १५ ॥
मूलम्
रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा
रथे तु काञ्चने दिव्ये मणिरत्नविभूषिते ॥ १५ ॥
विश्वास-प्रस्तुतिः
हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥ १६ ॥
मूलम्
हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥ १६ ॥
विश्वास-प्रस्तुतिः
बभ्राज स तदाकाशे द्वितीय इव भास्करः
आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् ॥ १७ ॥
मूलम्
बभ्राज स तदाकाशे द्वितीय इव भास्करः
आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करम्
हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ १८ ॥
मूलम्
संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करम्
हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
शनिरुवाच -
पौरुषं तव राजेन्द्र परं रिपुभयङ्करम्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ १९ ॥
मूलम्
शनिरुवाच -
पौरुषं तव राजेन्द्र परं रिपुभयङ्करम्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ १९ ॥
विश्वास-प्रस्तुतिः
मया विलोकिता राजन्भस्मसाच्च भवन्तिते
तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च
वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि ॥ २० ॥
मूलम्
मया विलोकिता राजन्भस्मसाच्च भवन्तिते
तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च
वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि ॥ २० ॥
विश्वास-प्रस्तुतिः
दशरथ उवाच-
रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन
सरितः सागरा यावत्यावच्चन्द्रार्कमेदिनी ॥ २१ ॥
मूलम्
दशरथ उवाच-
रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन
सरितः सागरा यावत्यावच्चन्द्रार्कमेदिनी ॥ २१ ॥
विश्वास-प्रस्तुतिः
याचितं तु मया सौरे नान्यमिच्छामि ते वरम्
एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् ॥ २२ ॥
मूलम्
याचितं तु मया सौरे नान्यमिच्छामि ते वरम्
एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत
प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा ॥ २३ ॥
मूलम्
पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत
प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा ॥ २३ ॥
विश्वास-प्रस्तुतिः
न भेत्तव्यं हि शकटं त्वया भास्करनन्दन
द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥ २४ ॥
मूलम्
न भेत्तव्यं हि शकटं त्वया भास्करनन्दन
द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥ २४ ॥
विश्वास-प्रस्तुतिः
शनिरुवाच-
द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति
कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति ॥ २५ ॥
मूलम्
शनिरुवाच-
द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति
कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति ॥ २५ ॥
विश्वास-प्रस्तुतिः
वरद्वयं तु सम्प्राप्य हृष्टरोमा च पार्थिवः
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि ॥ २६ ॥
मूलम्
वरद्वयं तु सम्प्राप्य हृष्टरोमा च पार्थिवः
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि ॥ २६ ॥
विश्वास-प्रस्तुतिः
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम्
राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् ॥ २७ ॥
मूलम्
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम्
राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
दशरथ उवाच-
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च
नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥ २८ ॥
मूलम्
दशरथ उवाच-
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च
नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥ २८ ॥
विश्वास-प्रस्तुतिः
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च
नमो विशालनेत्राय शुष्कोदरभयाकृते ॥ २९ ॥
मूलम्
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च
नमो विशालनेत्राय शुष्कोदरभयाकृते ॥ २९ ॥
विश्वास-प्रस्तुतिः
नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ॥ ३० ॥
मूलम्
नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ॥ ३० ॥
विश्वास-प्रस्तुतिः
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः
नमो घोराय रौद्राय भीषणाय कपालिने ॥ ३१ ॥
मूलम्
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः
नमो घोराय रौद्राय भीषणाय कपालिने ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते
सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ॥ ३२ ॥
मूलम्
नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते
सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ॥ ३३ ॥
मूलम्
अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तपसा दग्धदेहाय नित्यं योगरताय च
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥ ३४ ॥
मूलम्
तपसा दग्धदेहाय नित्यं योगरताय च
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥ ३५ ॥
मूलम्
ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः
त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः ॥ ३६ ॥
मूलम्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः
त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्रसादं कुरु मे देव वरार्होऽहमुपागतः
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥ ३७ ॥
मूलम्
प्रसादं कुरु मे देव वरार्होऽहमुपागतः
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः
तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनन्दन ॥ ३८ ॥
मूलम्
अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः
तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनन्दन ॥ ३८ ॥
विश्वास-प्रस्तुतिः
दशरथ उवाच-
अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित्
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ॥ ३९ ॥
मूलम्
दशरथ उवाच-
अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित्
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शनिरुवाच-
गृह्णन्तीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः
अदेयं याचितं राजन्किञ्चिद्युक्तं वदाम्यहम् ॥ ४० ॥
मूलम्
शनिरुवाच-
गृह्णन्तीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः
अदेयं याचितं राजन्किञ्चिद्युक्तं वदाम्यहम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः
एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ॥ ४१ ॥
मूलम्
त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः
एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम्
मृत्युं मृत्युगतो दद्यां जन्मन्यन्ते चतुर्थके ॥ ४२ ॥
मूलम्
देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम्
मृत्युं मृत्युगतो दद्यां जन्मन्यन्ते चतुर्थके ॥ ४२ ॥
विश्वास-प्रस्तुतिः
यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः
शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ॥ ४३ ॥
मूलम्
यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः
शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ॥ ४३ ॥
विश्वास-प्रस्तुतिः
माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम्
कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ॥ ४४ ॥
मूलम्
माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम्
कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ॥ ४४ ॥
विश्वास-प्रस्तुतिः
मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत्
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृताञ्जलि ॥ ४५ ॥
मूलम्
मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत्
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृताञ्जलि ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तस्य पीडा न चैवाहं करिष्यामि कदाचन
गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च ॥ ४६ ॥
मूलम्
तस्य पीडा न चैवाहं करिष्यामि कदाचन
गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च ॥ ४६ ॥
विश्वास-प्रस्तुतिः
रक्षामि सततं तस्य पीडां चापि ग्रहस्य च
अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ॥ ४७ ॥
मूलम्
रक्षामि सततं तस्य पीडां चापि ग्रहस्य च
अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
एवं युक्त्या मया दत्तो वरस्ते रघुनन्दन
वरत्रयं तु सम्प्राप्य राजा दशरथस्तदा ॥ ४८ ॥
मूलम्
एवं युक्त्या मया दत्तो वरस्ते रघुनन्दन
वरत्रयं तु सम्प्राप्य राजा दशरथस्तदा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम्
शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ॥ ४९ ॥
मूलम्
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम्
शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा
य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.॥ ५० ॥
मूलम्
स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा
य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.॥ ५० ॥
विश्वास-प्रस्तुतिः
पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च
नरः स मुच्यते पापात्स्वर्गलोके महीयते ॥ ५१ ॥
मूलम्
पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च
नरः स मुच्यते पापात्स्वर्गलोके महीयते ॥ ५१ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे- उमापतिनारदसंवादे दशरथकृतशनिस्तोत्रन्नाम त्रयस्त्रिंशोऽध्यायः ३३