महादेव उवाच-
विश्वास-प्रस्तुतिः
अथान्यत्सम्प्रवक्ष्यामि शृणु देवर्षिसत्तम
गोपीचन्दनमाहात्म्यं यथादृष्टं श्रुतं मया ॥ १ ॥
मूलम्
अथान्यत्सम्प्रवक्ष्यामि शृणु देवर्षिसत्तम
गोपीचन्दनमाहात्म्यं यथादृष्टं श्रुतं मया ॥ १ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः
गोपीचन्दनलिप्ताङ्गो मुच्यते ब्रह्महत्यया ॥ २ ॥
मूलम्
ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः
गोपीचन्दनलिप्ताङ्गो मुच्यते ब्रह्महत्यया ॥ २ ॥
विश्वास-प्रस्तुतिः
तिलकं कुरुते यस्तु गोपीचन्दनसम्भवम्
मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः ॥ ३ ॥
मूलम्
तिलकं कुरुते यस्तु गोपीचन्दनसम्भवम्
मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः ॥ ३ ॥
विश्वास-प्रस्तुतिः
गोपीचन्दनलिप्ताङ्गो वैष्णवो विष्णुतत्परः
सर्वदोषैः प्रमुच्येत यथा गङ्गाम्भसा पुनः ॥ ४ ॥
मूलम्
गोपीचन्दनलिप्ताङ्गो वैष्णवो विष्णुतत्परः
सर्वदोषैः प्रमुच्येत यथा गङ्गाम्भसा पुनः ॥ ४ ॥
विश्वास-प्रस्तुतिः
ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च
गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः ॥ ५ ॥
मूलम्
ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च
गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः ॥ ५ ॥
विश्वास-प्रस्तुतिः
स सद्यो मुच्यते पापादाजन्मशतकारणात्
द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः ॥ ६ ॥
मूलम्
स सद्यो मुच्यते पापादाजन्मशतकारणात्
द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम्
दण्डाकारं ललाटे स्यात्पद्माकारं तु वक्षसि ॥ ७ ॥
मूलम्
वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम्
दण्डाकारं ललाटे स्यात्पद्माकारं तु वक्षसि ॥ ७ ॥
विश्वास-प्रस्तुतिः
वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति
उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे ॥ ८ ॥
मूलम्
वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति
उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे ॥ ८ ॥
विश्वास-प्रस्तुतिः
नाममुद्राद्वयं नीचैः शङ्खमेकं तयोरपि
मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत् ॥ ९ ॥
मूलम्
नाममुद्राद्वयं नीचैः शङ्खमेकं तयोरपि
मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
वामेऽपि चतुरः शङ्खान्नाममुद्रे च पूर्ववत्
चक्रमेकङ्गदे द्वे द्वे तयोरिति विभेदतः ॥ १० ॥
मूलम्
वामेऽपि चतुरः शङ्खान्नाममुद्रे च पूर्ववत्
चक्रमेकङ्गदे द्वे द्वे तयोरिति विभेदतः ॥ १० ॥
विश्वास-प्रस्तुतिः
ललाटे च गदामेकां नाममुद्रां तथा हृदि
त्रीणित्रीणि विचित्राणि मध्ये शाखावुभावुभौ ॥ ११ ॥
मूलम्
ललाटे च गदामेकां नाममुद्रां तथा हृदि
त्रीणित्रीणि विचित्राणि मध्ये शाखावुभावुभौ ॥ ११ ॥
विश्वास-प्रस्तुतिः
हृदि पार्श्वे स्तनादूर्ध्वं गदापद्मानि बाहुवत्
त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः ॥ १२ ॥
मूलम्
हृदि पार्श्वे स्तनादूर्ध्वं गदापद्मानि बाहुवत्
त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः ॥ १२ ॥
विश्वास-प्रस्तुतिः
एकमेकं तदन्येषु तिलकेषु च धारयेत्
सम्प्रदायजमुद्रां तु धार्या शिष्टानुसारतः ॥ १३ ॥
मूलम्
एकमेकं तदन्येषु तिलकेषु च धारयेत्
सम्प्रदायजमुद्रां तु धार्या शिष्टानुसारतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
यथारुच्यथवा धार्या न तत्र नियमा यतः
आचाण्डालाद्विशुद्ध्यन्ति तिलकस्यैव धारणात् ॥ १४ ॥
मूलम्
यथारुच्यथवा धार्या न तत्र नियमा यतः
आचाण्डालाद्विशुद्ध्यन्ति तिलकस्यैव धारणात् ॥ १४ ॥
विश्वास-प्रस्तुतिः
चाण्डालादधिकं मन्ये वैष्णवानां हि निन्दकम्
स च विष्णुसमो ज्ञेयो नात्र कार्या विचारणा ॥ १५ ॥
मूलम्
चाण्डालादधिकं मन्ये वैष्णवानां हि निन्दकम्
स च विष्णुसमो ज्ञेयो नात्र कार्या विचारणा ॥ १५ ॥
विश्वास-प्रस्तुतिः
वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः
नान्तरस्तस्य वै ज्ञेयः स वै विष्णुर्भवेदिह ॥ १६ ॥
मूलम्
वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः
नान्तरस्तस्य वै ज्ञेयः स वै विष्णुर्भवेदिह ॥ १६ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रधरो विप्रो वेदाध्ययनतत्परः
स वै नारायण इति वेदे चैव तु पठ्यते ॥ १७ ॥
मूलम्
शङ्खचक्रधरो विप्रो वेदाध्ययनतत्परः
स वै नारायण इति वेदे चैव तु पठ्यते ॥ १७ ॥
विश्वास-प्रस्तुतिः
तप्तचक्रधरो विप्रः पङ्क्तिपावनपावनः
तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते ॥ १८ ॥
मूलम्
तप्तचक्रधरो विप्रः पङ्क्तिपावनपावनः
तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते ॥ १८ ॥
विश्वास-प्रस्तुतिः
तुलसीपत्रमालां वा तुलसीकाष्ठसम्भवाम्
धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः ॥ १९ ॥
मूलम्
तुलसीपत्रमालां वा तुलसीकाष्ठसम्भवाम्
धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः ॥ १९ ॥
विश्वास-प्रस्तुतिः
विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः
पञ्चत्वे यस्य तिलकं गोपीचन्दनसम्भवम् ॥ २० ॥
मूलम्
विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः
पञ्चत्वे यस्य तिलकं गोपीचन्दनसम्भवम् ॥ २० ॥
विश्वास-प्रस्तुतिः
विमानं स समारुह्य याति विष्णोः परं पदम्
कलौ नारद वक्ष्यामि तिलकं गोपिचन्दनम् ॥ २१ ॥
मूलम्
विमानं स समारुह्य याति विष्णोः परं पदम्
कलौ नारद वक्ष्यामि तिलकं गोपिचन्दनम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
ये कुर्वन्ति नरश्रेष्ठा न तेषां दुर्गतिः क्वचित्
शङ्खं चैव तथा चक्रं दक्षिणे चापि सव्यके ॥ २२ ॥
मूलम्
ये कुर्वन्ति नरश्रेष्ठा न तेषां दुर्गतिः क्वचित्
शङ्खं चैव तथा चक्रं दक्षिणे चापि सव्यके ॥ २२ ॥
विश्वास-प्रस्तुतिः
हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते
मद्यपानरता ये च ये च स्त्रीबालघातकाः ॥ २३ ॥
मूलम्
हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते
मद्यपानरता ये च ये च स्त्रीबालघातकाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अगम्यागमका ये वै दृश्यन्ते भुवि वाडव
भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः ॥ २४ ॥
मूलम्
अगम्यागमका ये वै दृश्यन्ते भुवि वाडव
भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः ॥ २४ ॥
विश्वास-प्रस्तुतिः
संसारे तुच्छसारेस्मिन्कुतो वै वैष्णवा जनाः
अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः ॥ २५ ॥
मूलम्
संसारे तुच्छसारेस्मिन्कुतो वै वैष्णवा जनाः
अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
काश्यां निवसतां ह्यत्र रामरामेति सञ्जपन्
तेन पुण्यादियोगेन शिवो वै नात्र संशयः ॥ २६ ॥
मूलम्
काश्यां निवसतां ह्यत्र रामरामेति सञ्जपन्
तेन पुण्यादियोगेन शिवो वै नात्र संशयः ॥ २६ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गोपीचन्दनमाहात्म्यं नामैकोनत्रिंशोऽध्यायः २९