०२७

महादेव उवाच-

विश्वास-प्रस्तुतिः

पानीयदानं परमं दानानामुत्तमं सदा
तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् ॥ १ ॥

मूलम्

पानीयदानं परमं दानानामुत्तमं सदा
तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् ॥ १ ॥

विश्वास-प्रस्तुतिः

अर्द्धं पापं संहरन्ति पुरुषस्य विकर्मणः
कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः ॥ २ ॥

मूलम्

अर्द्धं पापं संहरन्ति पुरुषस्य विकर्मणः
कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः ॥ २ ॥

विश्वास-प्रस्तुतिः

स च तारयते वंशं यस्य खात जलाशये
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ३ ॥

मूलम्

स च तारयते वंशं यस्य खात जलाशये
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ३ ॥

विश्वास-प्रस्तुतिः

निदाघकाले पानीयं यस्य तिष्ठति नारद
दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ॥ ४ ॥

मूलम्

निदाघकाले पानीयं यस्य तिष्ठति नारद
दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ॥ ४ ॥

विश्वास-प्रस्तुतिः

तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ५ ॥

मूलम्

तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ५ ॥

विश्वास-प्रस्तुतिः

अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम्
कीर्तिसञ्जननं श्रेष्ठं तडागस्योपलक्षयेत् ॥ ६ ॥

मूलम्

अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम्
कीर्तिसञ्जननं श्रेष्ठं तडागस्योपलक्षयेत् ॥ ६ ॥

विश्वास-प्रस्तुतिः

धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ॥ ७ ॥

मूलम्

धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

चतुर्विधानां भूतानां तडागस्योपलक्षयेत्
तडागानि च सर्वाणि दिशन्ति श्रेयमुत्तमम् ॥ ८ ॥

मूलम्

चतुर्विधानां भूतानां तडागस्योपलक्षयेत्
तडागानि च सर्वाणि दिशन्ति श्रेयमुत्तमम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

देवामनुष्यागन्धर्वाः पितरो नाग राक्षसाः
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ९ ॥

मूलम्

देवामनुष्यागन्धर्वाः पितरो नाग राक्षसाः
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति
अग्निहोत्रफलं तस्य जायते नात्र संशयः ॥ १० ॥

मूलम्

वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति
अग्निहोत्रफलं तस्य जायते नात्र संशयः ॥ १० ॥

विश्वास-प्रस्तुतिः

हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति
गोसहस्रफलं तस्य लभते नात्र संशयः ॥ ११ ॥

मूलम्

हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति
गोसहस्रफलं तस्य लभते नात्र संशयः ॥ ११ ॥

विश्वास-प्रस्तुतिः

वसन्तेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि
अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः ॥ १२ ॥

मूलम्

वसन्तेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि
अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः ॥ १२ ॥

विश्वास-प्रस्तुतिः

अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु
अतीतानागतौ चोभौ पितृवंशौ महाऋषे ॥ १३ ॥

मूलम्

अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु
अतीतानागतौ चोभौ पितृवंशौ महाऋषे ॥ १३ ॥

विश्वास-प्रस्तुतिः

तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत्
पुत्रपौत्रा भवन्त्येते पादपा नात्र संशयः ॥ १४ ॥

मूलम्

तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत्
पुत्रपौत्रा भवन्त्येते पादपा नात्र संशयः ॥ १४ ॥

विश्वास-प्रस्तुतिः

परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान्
पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् ॥ १५ ॥

मूलम्

परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान्
पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् ॥ १५ ॥

विश्वास-प्रस्तुतिः

छायया चातिथीन्सर्वान्पूजयन्ति महीरुहाः
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ॥ १६ ॥

मूलम्

छायया चातिथीन्सर्वान्पूजयन्ति महीरुहाः
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ १७ ॥

मूलम्

तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ १७ ॥

विश्वास-प्रस्तुतिः

इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः
तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः ॥ १८ ॥

मूलम्

इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः
तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः ॥ १८ ॥

विश्वास-प्रस्तुतिः

एते स्वर्गान्नहीयन्ते ये चान्ये सत्यवादिनः
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ १९ ॥

मूलम्

एते स्वर्गान्नहीयन्ते ये चान्ये सत्यवादिनः
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ १९ ॥

विश्वास-प्रस्तुतिः

सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्
सत्यं देवेषु जागर्ति सत्यं च परमं पदम् ॥ २० ॥

मूलम्

सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्
सत्यं देवेषु जागर्ति सत्यं च परमं पदम् ॥ २० ॥

विश्वास-प्रस्तुतिः

तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम्
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥ २१ ॥

मूलम्

तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम्
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

सत्यं यज्ञस्तथा दानं मन्त्रा देवी सरस्वती
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥ २२ ॥

मूलम्

सत्यं यज्ञस्तथा दानं मन्त्रा देवी सरस्वती
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥ २२ ॥

विश्वास-प्रस्तुतिः

सत्येन वायुरभ्येति सत्येन तपते रविः
सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २३ ॥

मूलम्

सत्येन वायुरभ्येति सत्येन तपते रविः
सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २३ ॥

विश्वास-प्रस्तुतिः

पूजनं सर्वदेवानां सर्वतीर्थावगाहनम्
सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः ॥ २४ ॥

मूलम्

पूजनं सर्वदेवानां सर्वतीर्थावगाहनम्
सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः ॥ २४ ॥

विश्वास-प्रस्तुतिः

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते ॥ २५ ॥

मूलम्

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते ॥ २५ ॥

विश्वास-प्रस्तुतिः

सत्येन देवाः प्रीयन्ते पितरो ऋषयस्तथा
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥ २६ ॥

मूलम्

सत्येन देवाः प्रीयन्ते पितरो ऋषयस्तथा
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते
मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् ॥ २७ ॥

मूलम्

सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते
मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः
अप्सरोगणसङ्घुष्टैर्विमानैः परितो वृताः ॥ २८ ॥

मूलम्

सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः
अप्सरोगणसङ्घुष्टैर्विमानैः परितो वृताः ॥ २८ ॥

विश्वास-प्रस्तुतिः

वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्
अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि ॥ २९ ॥

मूलम्

वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्
अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि ॥ २९ ॥

विश्वास-प्रस्तुतिः

स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम्
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ ३० ॥

मूलम्

स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम्
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः
न भान्त्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ॥ ३१ ॥

मूलम्

वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः
न भान्त्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
तपसां मे फलं ब्रूहि पुनरेव विशेषतः
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ॥ ३२ ॥

मूलम्

नारद उवाच-
तपसां मे फलं ब्रूहि पुनरेव विशेषतः
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम्
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३३ ॥

मूलम्

प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम्
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तपो हि परमं प्रोक्तं तपसा विन्दते फलम्
तपोरतो हि यो नित्यं मोदते सह दैवतैः ॥ ३४ ॥

मूलम्

तपो हि परमं प्रोक्तं तपसा विन्दते फलम्
तपोरतो हि यो नित्यं मोदते सह दैवतैः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
तपसा मोक्षमाप्नोति तपसा विन्दते महत् ॥ ३५ ॥

मूलम्

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
तपसा मोक्षमाप्नोति तपसा विन्दते महत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

ज्ञानविज्ञानसम्पत्तिः सौभाग्यं रूपमेव च
तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ३६ ॥

मूलम्

ज्ञानविज्ञानसम्पत्तिः सौभाग्यं रूपमेव च
तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ३६ ॥

विश्वास-प्रस्तुतिः

नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ॥ ३७ ॥

मूलम्

नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तत्सर्वं समवाप्नोति परत्रेह च मानवः
सुरापः परदारी च ब्रह्महा गुरुतल्पगः
तपसा तरते सर्वं सर्वतश्च विमुच्यते ॥ ३८ ॥

मूलम्

तत्सर्वं समवाप्नोति परत्रेह च मानवः
सुरापः परदारी च ब्रह्महा गुरुतल्पगः
तपसा तरते सर्वं सर्वतश्च विमुच्यते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ३९ ॥

मूलम्

अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्
तपसा दिवि मोदन्ते समेता दैवतैः सह ॥ ४० ॥

मूलम्

षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्
तपसा दिवि मोदन्ते समेता दैवतैः सह ॥ ४० ॥

विश्वास-प्रस्तुतिः

तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः
तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ॥ ४१ ॥

मूलम्

तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः
तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ
तपसैव प्रकाशन्ते नक्षत्राणि ग्रहास्तथा ॥ ४२ ॥

मूलम्

सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ
तपसैव प्रकाशन्ते नक्षत्राणि ग्रहास्तथा ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते
तपस्तपति योऽरण्ये वनमूलफलाशनः ॥ ४३ ॥

मूलम्

सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते
तपस्तपति योऽरण्ये वनमूलफलाशनः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने
श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ॥ ४४ ॥

मूलम्

योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने
श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते
जगद्यथा निरालोकं जायते शशिभास्करौ ॥ ४५ ॥

मूलम्

तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते
जगद्यथा निरालोकं जायते शशिभास्करौ ॥ ४५ ॥

विश्वास-प्रस्तुतिः

विना तथा पुराणं हि ध्येयमस्मान्महामुने
तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ॥ ४६ ॥

मूलम्

विना तथा पुराणं हि ध्येयमस्मान्महामुने
तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सम्बोधयति लोकं च तस्मात्पूज्यतमो गुरुः
सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ॥ ४७ ॥

मूलम्

सम्बोधयति लोकं च तस्मात्पूज्यतमो गुरुः
सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ॥ ४८ ॥

मूलम्

पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ॥ ४८ ॥

विश्वास-प्रस्तुतिः

ये यच्छन्ति सुपात्राय ते यान्ति च परां गतिम्
गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ॥ ४९ ॥

मूलम्

ये यच्छन्ति सुपात्राय ते यान्ति च परां गतिम्
गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु
अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.॥ ५० ॥

मूलम्

यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु
अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.॥ ५० ॥

विश्वास-प्रस्तुतिः

महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम्
स तारयति वै वंशान्दशपूर्वान्दशापरान् ॥ ५१ ॥

मूलम्

महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम्
स तारयति वै वंशान्दशपूर्वान्दशापरान् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

विमानेन च दिव्येन विष्णुलोकं स गच्छति
न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि ॥ ५२ ॥

मूलम्

विमानेन च दिव्येन विष्णुलोकं स गच्छति
न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि ॥ ५२ ॥

विश्वास-प्रस्तुतिः

बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः
विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥ ५३ ॥

मूलम्

बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः
विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

देव्याः शम्भोर्गणेशस्य अर्कस्य च तथा पुनः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ५४ ॥

मूलम्

देव्याः शम्भोर्गणेशस्य अर्कस्य च तथा पुनः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम्
सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ॥ ५५ ॥

मूलम्

इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम्
सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ॥ ५६ ॥

मूलम्

सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अश्वमेधसहस्रस्य यत्फलं समुदाहृतम्
तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ॥ ५७ ॥

मूलम्

अश्वमेधसहस्रस्य यत्फलं समुदाहृतम्
तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम्
इतिहासपुराणाभ्यां विष्णोरायतने शुभम्
नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ॥ ५८ ॥

मूलम्

तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम्
इतिहासपुराणाभ्यां विष्णोरायतने शुभम्
नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ॥ ५८ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे वृक्षप्रपासरोवरतपोऽध्ययन
धर्मव्याख्यान माहात्म्यन्नाम सप्तविंशोऽध्यायः २७