०२०

श्रीमहादेवउवाच-

विश्वास-प्रस्तुतिः

हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम
यत्र गङ्गा वहत्येव तत्रोक्तं तीर्थमुत्तमम् ॥ १ ॥

मूलम्

हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम
यत्र गङ्गा वहत्येव तत्रोक्तं तीर्थमुत्तमम् ॥ १ ॥

विश्वास-प्रस्तुतिः

यत्र देवा वसन्तीह ऋषयो मनवस्तथा
यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः ॥ २ ॥

मूलम्

यत्र देवा वसन्तीह ऋषयो मनवस्तथा
यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः ॥ २ ॥

विश्वास-प्रस्तुतिः

पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा
यस्य दर्शनमात्रेण दूरतो याति पातकम् ॥ ३ ॥

मूलम्

पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा
यस्य दर्शनमात्रेण दूरतो याति पातकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

यत्र गङ्गा महारम्या जाता पुण्य विशेषतः
विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः ॥ ४ ॥

मूलम्

यत्र गङ्गा महारम्या जाता पुण्य विशेषतः
विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः ॥ ४ ॥

विश्वास-प्रस्तुतिः

भगीरथेन भो विद्वन्नानीता तत्र मार्गतः
उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ॥ ५ ॥

मूलम्

भगीरथेन भो विद्वन्नानीता तत्र मार्गतः
उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ॥ ५ ॥

विश्वास-प्रस्तुतिः

नारदउवाच-
कोऽयं देव समाख्यातो भगीरथ महातपाः
येन तीर्थं समानीतं लोकानां हितकारणात् ॥ ६ ॥

मूलम्

नारदउवाच-
कोऽयं देव समाख्यातो भगीरथ महातपाः
येन तीर्थं समानीतं लोकानां हितकारणात् ॥ ६ ॥

विश्वास-प्रस्तुतिः

गङ्गातीर्थं महत्पुण्यं सर्वपापप्रणाशनम्
लोकाः सर्वे वदन्त्येवमेतत्तीर्थोत्तमोत्तमम् ॥ ७ ॥

मूलम्

गङ्गातीर्थं महत्पुण्यं सर्वपापप्रणाशनम्
लोकाः सर्वे वदन्त्येवमेतत्तीर्थोत्तमोत्तमम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८ ॥

मूलम्

गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८ ॥

विश्वास-प्रस्तुतिः

कथं तेन समानीता किं कार्यं वद सुव्रत
महादेव उवाच-
येन गङ्गा यथानीता गङ्गाद्वारेऽतिशोभने ॥ ९ ॥

मूलम्

कथं तेन समानीता किं कार्यं वद सुव्रत
महादेव उवाच-
येन गङ्गा यथानीता गङ्गाद्वारेऽतिशोभने ॥ ९ ॥

विश्वास-प्रस्तुतिः

तत्सर्वं सम्प्रवक्ष्यामि क्रमानुक्रमयोगतः
पूर्वमासीद्धरिश्चन्द्रस्त्रैलोक्ये सत्यपालकः ॥ १० ॥

मूलम्

तत्सर्वं सम्प्रवक्ष्यामि क्रमानुक्रमयोगतः
पूर्वमासीद्धरिश्चन्द्रस्त्रैलोक्ये सत्यपालकः ॥ १० ॥

विश्वास-प्रस्तुतिः

रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः
तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः ॥ ११ ॥

मूलम्

रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः
तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा
तस्य पुत्रो गरो नाम नात्यन्तं धार्मिकोऽभवत् ॥ १२ ॥

मूलम्

तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा
तस्य पुत्रो गरो नाम नात्यन्तं धार्मिकोऽभवत् ॥ १२ ॥

विश्वास-प्रस्तुतिः

कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात्
राजा तु तत्र देशेन तर्जितो धर्मकारणात् ॥ १३ ॥

मूलम्

कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात्
राजा तु तत्र देशेन तर्जितो धर्मकारणात् ॥ १३ ॥

विश्वास-प्रस्तुतिः

स्वकुटुम्बं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे
रक्षितो भार्गवेणाथ कृपया तत्र वै तदा ॥ १४ ॥

मूलम्

स्वकुटुम्बं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे
रक्षितो भार्गवेणाथ कृपया तत्र वै तदा ॥ १४ ॥

विश्वास-प्रस्तुतिः

तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज
ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः ॥ १५ ॥

मूलम्

तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज
ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः ॥ १५ ॥

विश्वास-प्रस्तुतिः

उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम्
शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च ॥ १६ ॥

मूलम्

उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम्
शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च ॥ १६ ॥

विश्वास-प्रस्तुतिः

आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः
जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ॥ १७ ॥

मूलम्

आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः
जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ॥ १७ ॥

विश्वास-प्रस्तुतिः

सशकान् पारदांश्चैव जघान स महातपाः
नारद उवाच-
माहात्म्यं सगरस्याथ वद शङ्कर विस्तरात् ॥ १८ ॥

मूलम्

सशकान् पारदांश्चैव जघान स महातपाः
नारद उवाच-
माहात्म्यं सगरस्याथ वद शङ्कर विस्तरात् ॥ १८ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
सूर्यवंशी महाराजो विख्यातः स महाबली
गरस्य व्यसने तात हृतं राज्यमभूत्किल ॥ १९ ॥

मूलम्

महादेव उवाच-
सूर्यवंशी महाराजो विख्यातः स महाबली
गरस्य व्यसने तात हृतं राज्यमभूत्किल ॥ १९ ॥

विश्वास-प्रस्तुतिः

हैहयैस्तालजङ्घाद्यैः शकैः सार्द्धं च नारद
यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा ॥ २० ॥

मूलम्

हैहयैस्तालजङ्घाद्यैः शकैः सार्द्धं च नारद
यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा ॥ २० ॥

विश्वास-प्रस्तुतिः

एते पञ्चगणा ब्रह्मन्हैहयार्थे पराक्रमान्
हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ ॥ २१ ॥

मूलम्

एते पञ्चगणा ब्रह्मन्हैहयार्थे पराक्रमान्
हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ ॥ २१ ॥

विश्वास-प्रस्तुतिः

पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत्
तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता ॥ २२ ॥

मूलम्

पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत्
तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता ॥ २२ ॥

विश्वास-प्रस्तुतिः

सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया
सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह ॥ २३ ॥

मूलम्

सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया
सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह ॥ २३ ॥

विश्वास-प्रस्तुतिः

और्वस्तां वारयित्वा च गरपत्नीं तु नारद
न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् ॥ २४ ॥

मूलम्

और्वस्तां वारयित्वा च गरपत्नीं तु नारद
न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

निवेदिते ततो बाले मरणात्सा न्यवर्त्तत
ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे ॥ २५ ॥

मूलम्

निवेदिते ततो बाले मरणात्सा न्यवर्त्तत
ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे ॥ २५ ॥

विश्वास-प्रस्तुतिः

जातकर्मादियोगश्च और्वेण च तथा कृतः
उपवीतादिकं सर्वं जातं तत्र महामुनेः ॥ २६ ॥

मूलम्

जातकर्मादियोगश्च और्वेण च तथा कृतः
उपवीतादिकं सर्वं जातं तत्र महामुनेः ॥ २६ ॥

विश्वास-प्रस्तुतिः

तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २७ ॥

मूलम्

तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

आग्नेयं तं महाभाग अमरैरपि दुःसहम्
स तेनासुबलेनाजौ बलेन च समन्वितः ॥ २८ ॥

मूलम्

आग्नेयं तं महाभाग अमरैरपि दुःसहम्
स तेनासुबलेनाजौ बलेन च समन्वितः ॥ २८ ॥

विश्वास-प्रस्तुतिः

हैहयान्वै जघानाशु सङ्क्रुद्धः स्वबलेन च
आजहार च लोकेषु स च कीर्तिमवाप सः ॥ २९ ॥

मूलम्

हैहयान्वै जघानाशु सङ्क्रुद्धः स्वबलेन च
आजहार च लोकेषु स च कीर्तिमवाप सः ॥ २९ ॥

विश्वास-प्रस्तुतिः

ततः शकाः सयवनाः काम्बोजाः पल्लवास्तथा
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ॥ ३० ॥

मूलम्

ततः शकाः सयवनाः काम्बोजाः पल्लवास्तथा
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ॥ ३० ॥

विश्वास-प्रस्तुतिः

वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः
सगरं वारयामास तेषां दत्त्वाऽभयं नृपः ॥ ३१ ॥

मूलम्

वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः
सगरं वारयामास तेषां दत्त्वाऽभयं नृपः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

सगरः स्वां प्रतिज्ञान्तु गुरोर्वाक्यं निशम्य च
धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह ॥ ३२ ॥

मूलम्

सगरः स्वां प्रतिज्ञान्तु गुरोर्वाक्यं निशम्य च
धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अर्द्धंशकनांशिरसो मुण्डं कृत्वा विसर्जयत्
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ३३ ॥

मूलम्

अर्द्धंशकनांशिरसो मुण्डं कृत्वा विसर्जयत्
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पारदा मुण्डकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः
एवं विजित्य सर्वान्वै कृतवान्धर्मसङ्ग्रहम् ॥ ३४ ॥

मूलम्

पारदा मुण्डकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः
एवं विजित्य सर्वान्वै कृतवान्धर्मसङ्ग्रहम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

सर्वधर्मजयी राजा विजित्येमां वसुन्धराम्
आशु संस्कारयामास वाजिमेधाय पार्थिवः ॥ ३५ ॥

मूलम्

सर्वधर्मजयी राजा विजित्येमां वसुन्धराम्
आशु संस्कारयामास वाजिमेधाय पार्थिवः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे
वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ३६ ॥

मूलम्

तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे
वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

स तं देशं तदा पुत्रैः खानयामास सर्वतः
नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे ॥ ३७ ॥

मूलम्

स तं देशं तदा पुत्रैः खानयामास सर्वतः
नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः
तमादिपुरुषं देवं कपिलं जगतां प्रभुम् ॥ ३८ ॥

मूलम्

तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः
तमादिपुरुषं देवं कपिलं जगतां प्रभुम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः
दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः ॥ ३९ ॥

मूलम्

तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः
दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः
शूरः पञ्चजनश्चैव तस्य वंशकरा द्विज ॥ ४० ॥

मूलम्

हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः
शूरः पञ्चजनश्चैव तस्य वंशकरा द्विज ॥ ४० ॥

विश्वास-प्रस्तुतिः

प्रादाच्च तस्मै भगवान्हरिः पञ्चवरान्स्वयम्
वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः ॥ ४१ ॥

मूलम्

प्रादाच्च तस्मै भगवान्हरिः पञ्चवरान्स्वयम्
वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

सागरत्वं च लेभेथ कर्मणा तेन तस्य वै
तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्
आजहाराश्वमेधानां शतं स च महायशाः ॥ ४२ ॥

मूलम्

सागरत्वं च लेभेथ कर्मणा तेन तस्य वै
तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्
आजहाराश्वमेधानां शतं स च महायशाः ॥ ४२ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां
उत्तरखण्डे विंशोऽध्यायः २०