००२

महेश उवाच-

विश्वास-प्रस्तुतिः

एकलक्षं पञ्चविंशत्सहस्रा पर्वतास्तथा
तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम् ॥ १ ॥

मूलम्

एकलक्षं पञ्चविंशत्सहस्रा पर्वतास्तथा
तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम् ॥ १ ॥

विश्वास-प्रस्तुतिः

नरनारायणो देवो यत्र तिष्ठति नारद
तस्य स्वरूपं तेजश्च वक्ष्यामीह च साम्प्रतम् ॥ २ ॥

मूलम्

नरनारायणो देवो यत्र तिष्ठति नारद
तस्य स्वरूपं तेजश्च वक्ष्यामीह च साम्प्रतम् ॥ २ ॥

विश्वास-प्रस्तुतिः

हिमपर्वतशृङ्गे च कृष्णाकारतया द्विज
द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ ॥ ३ ॥

मूलम्

हिमपर्वतशृङ्गे च कृष्णाकारतया द्विज
द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ ॥ ३ ॥

विश्वास-प्रस्तुतिः

श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः
तेन मार्गेण ये यान्ति हिमाचलकृतोद्यमाः ॥ ४ ॥

मूलम्

श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः
तेन मार्गेण ये यान्ति हिमाचलकृतोद्यमाः ॥ ४ ॥

विश्वास-प्रस्तुतिः

पिङ्गलश्वेतवर्णश्च जटाधारी महाप्रभुः
कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः ॥ ५ ॥

मूलम्

पिङ्गलश्वेतवर्णश्च जटाधारी महाप्रभुः
कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः ॥ ५ ॥

विश्वास-प्रस्तुतिः

चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः
उत्तरायणे महापूजा जायते तत्र सुव्रत ॥ ६ ॥

मूलम्

चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः
उत्तरायणे महापूजा जायते तत्र सुव्रत ॥ ६ ॥

विश्वास-प्रस्तुतिः

षण्मासादिकपर्यन्तं पूजा नैव च जायते
हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ॥ ७ ॥

मूलम्

षण्मासादिकपर्यन्तं पूजा नैव च जायते
हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ॥ ७ ॥

विश्वास-प्रस्तुतिः

अत एतादृशो देवो न भूतो न भविष्यति
तत्र देवा वसन्तीह ऋषीणां चाश्रमास्तथा ॥ ८ ॥

मूलम्

अत एतादृशो देवो न भूतो न भविष्यति
तत्र देवा वसन्तीह ऋषीणां चाश्रमास्तथा ॥ ८ ॥

विश्वास-प्रस्तुतिः

अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा
तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम् ॥ ९ ॥

मूलम्

अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा
तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

अलकनन्दा यत्र गङ्गा तत्र स्नानं समाचरेत्
कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते ॥ १० ॥

मूलम्

अलकनन्दा यत्र गङ्गा तत्र स्नानं समाचरेत्
कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते ॥ १० ॥

विश्वास-प्रस्तुतिः

यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः
एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम् ॥ ११ ॥

मूलम्

यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः
एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

तदा नारायणो देवो भक्तानां हि कृपाकरः
अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः
सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत ॥ १२ ॥

मूलम्

तदा नारायणो देवो भक्तानां हि कृपाकरः
अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः
सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत ॥ १२ ॥

विश्वास-प्रस्तुतिः

श्रीनारायण उवाच-
यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम्
त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः ॥ १३ ॥

मूलम्

श्रीनारायण उवाच-
यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम्
त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः ॥ १३ ॥

विश्वास-प्रस्तुतिः

रुद्र उवाच-
अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन
द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि ॥ १४ ॥

मूलम्

रुद्र उवाच-
अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन
द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि ॥ १४ ॥

विश्वास-प्रस्तुतिः

तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम्
सर्वे लोका ब्रुवन्त्वेवमयं भक्तः सदैव हि ॥ १५ ॥

मूलम्

तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम्
सर्वे लोका ब्रुवन्त्वेवमयं भक्तः सदैव हि ॥ १५ ॥

विश्वास-प्रस्तुतिः

तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम्
ये लोका मां भजिष्यन्ति तेषां दाता न संशयः ॥ १६ ॥

मूलम्

तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम्
ये लोका मां भजिष्यन्ति तेषां दाता न संशयः ॥ १६ ॥

विश्वास-प्रस्तुतिः

विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम्
यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो ॥ १७ ॥

मूलम्

विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम्
यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो ॥ १७ ॥

विश्वास-प्रस्तुतिः

जटिलो भस्मलिप्ताङ्गो ह्यहं वै तव सन्निधौ
तव चरणप्रसादेन लोके ख्यातो भवाम्यहम् ॥ १८ ॥

मूलम्

जटिलो भस्मलिप्ताङ्गो ह्यहं वै तव सन्निधौ
तव चरणप्रसादेन लोके ख्यातो भवाम्यहम् ॥ १८ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां नारदोमापतिसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादोनाम द्वितीयोऽध्यायः २