महेश उवाच-
विश्वास-प्रस्तुतिः
एकलक्षं पञ्चविंशत्सहस्रा पर्वतास्तथा
तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम् ॥ १ ॥
मूलम्
एकलक्षं पञ्चविंशत्सहस्रा पर्वतास्तथा
तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम् ॥ १ ॥
विश्वास-प्रस्तुतिः
नरनारायणो देवो यत्र तिष्ठति नारद
तस्य स्वरूपं तेजश्च वक्ष्यामीह च साम्प्रतम् ॥ २ ॥
मूलम्
नरनारायणो देवो यत्र तिष्ठति नारद
तस्य स्वरूपं तेजश्च वक्ष्यामीह च साम्प्रतम् ॥ २ ॥
विश्वास-प्रस्तुतिः
हिमपर्वतशृङ्गे च कृष्णाकारतया द्विज
द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ ॥ ३ ॥
मूलम्
हिमपर्वतशृङ्गे च कृष्णाकारतया द्विज
द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः
तेन मार्गेण ये यान्ति हिमाचलकृतोद्यमाः ॥ ४ ॥
मूलम्
श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः
तेन मार्गेण ये यान्ति हिमाचलकृतोद्यमाः ॥ ४ ॥
विश्वास-प्रस्तुतिः
पिङ्गलश्वेतवर्णश्च जटाधारी महाप्रभुः
कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः ॥ ५ ॥
मूलम्
पिङ्गलश्वेतवर्णश्च जटाधारी महाप्रभुः
कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः ॥ ५ ॥
विश्वास-प्रस्तुतिः
चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः
उत्तरायणे महापूजा जायते तत्र सुव्रत ॥ ६ ॥
मूलम्
चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः
उत्तरायणे महापूजा जायते तत्र सुव्रत ॥ ६ ॥
विश्वास-प्रस्तुतिः
षण्मासादिकपर्यन्तं पूजा नैव च जायते
हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ॥ ७ ॥
मूलम्
षण्मासादिकपर्यन्तं पूजा नैव च जायते
हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
अत एतादृशो देवो न भूतो न भविष्यति
तत्र देवा वसन्तीह ऋषीणां चाश्रमास्तथा ॥ ८ ॥
मूलम्
अत एतादृशो देवो न भूतो न भविष्यति
तत्र देवा वसन्तीह ऋषीणां चाश्रमास्तथा ॥ ८ ॥
विश्वास-प्रस्तुतिः
अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा
तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम् ॥ ९ ॥
मूलम्
अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा
तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
अलकनन्दा यत्र गङ्गा तत्र स्नानं समाचरेत्
कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते ॥ १० ॥
मूलम्
अलकनन्दा यत्र गङ्गा तत्र स्नानं समाचरेत्
कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते ॥ १० ॥
विश्वास-प्रस्तुतिः
यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः
एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम् ॥ ११ ॥
मूलम्
यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः
एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
तदा नारायणो देवो भक्तानां हि कृपाकरः
अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः
सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत ॥ १२ ॥
मूलम्
तदा नारायणो देवो भक्तानां हि कृपाकरः
अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः
सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्रीनारायण उवाच-
यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम्
त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः ॥ १३ ॥
मूलम्
श्रीनारायण उवाच-
यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम्
त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः ॥ १३ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन
द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि ॥ १४ ॥
मूलम्
रुद्र उवाच-
अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन
द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि ॥ १४ ॥
विश्वास-प्रस्तुतिः
तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम्
सर्वे लोका ब्रुवन्त्वेवमयं भक्तः सदैव हि ॥ १५ ॥
मूलम्
तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम्
सर्वे लोका ब्रुवन्त्वेवमयं भक्तः सदैव हि ॥ १५ ॥
विश्वास-प्रस्तुतिः
तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम्
ये लोका मां भजिष्यन्ति तेषां दाता न संशयः ॥ १६ ॥
मूलम्
तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम्
ये लोका मां भजिष्यन्ति तेषां दाता न संशयः ॥ १६ ॥
विश्वास-प्रस्तुतिः
विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम्
यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो ॥ १७ ॥
मूलम्
विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम्
यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो ॥ १७ ॥
विश्वास-प्रस्तुतिः
जटिलो भस्मलिप्ताङ्गो ह्यहं वै तव सन्निधौ
तव चरणप्रसादेन लोके ख्यातो भवाम्यहम् ॥ १८ ॥
मूलम्
जटिलो भस्मलिप्ताङ्गो ह्यहं वै तव सन्निधौ
तव चरणप्रसादेन लोके ख्यातो भवाम्यहम् ॥ १८ ॥
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां नारदोमापतिसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादोनाम द्वितीयोऽध्यायः २