१०१

यम उवाच-

विश्वास-प्रस्तुतिः

अथ कालकटाक्षेण लक्षितो नृपतिस्तदा
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः ॥ १ ॥

मूलम्

अथ कालकटाक्षेण लक्षितो नृपतिस्तदा
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः ॥ १ ॥

विश्वास-प्रस्तुतिः

नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः
क्रन्दमानो महारावान्स स्मरन्निजपातकम् ॥ २ ॥

मूलम्

नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः
क्रन्दमानो महारावान्स स्मरन्निजपातकम् ॥ २ ॥

विश्वास-प्रस्तुतिः

विष्णुदूतैः समागम्य ताडयित्वा ममानुगान्
धर्मवानयमित्युक्त्वा विमानमथ रोपितः ॥ ३ ॥

मूलम्

विष्णुदूतैः समागम्य ताडयित्वा ममानुगान्
धर्मवानयमित्युक्त्वा विमानमथ रोपितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ॥ ४ ॥

मूलम्

नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ॥ ४ ॥

विश्वास-प्रस्तुतिः

अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा
अदूरादेव निरयवर्त्मना स समाहितः ॥ ५ ॥

मूलम्

अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा
अदूरादेव निरयवर्त्मना स समाहितः ॥ ५ ॥

विश्वास-प्रस्तुतिः

स गच्छन्नपि शुश्राव जीवानां क्रन्दतां पुनः
निरये पच्यमानानामारावं विविधं तदा ॥ ६ ॥

मूलम्

स गच्छन्नपि शुश्राव जीवानां क्रन्दतां पुनः
निरये पच्यमानानामारावं विविधं तदा ॥ ६ ॥

विश्वास-प्रस्तुतिः

पापिनां क्वथ्यमानानामाक्रन्दमतिदारुणम्
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः ॥ ७ ॥

मूलम्

पापिनां क्वथ्यमानानामाक्रन्दमतिदारुणम्
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रोवाच दूताः किमयमाक्रन्दो दारुणः श्रुतः
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ ॥ ८ ॥

मूलम्

प्रोवाच दूताः किमयमाक्रन्दो दारुणः श्रुतः
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ ॥ ८ ॥

विश्वास-प्रस्तुतिः

दूता ऊचु-
जन्तवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः
निरयेषु च घोरेषु तामिस्रादिषु पातिताः ॥ ९ ॥

मूलम्

दूता ऊचु-
जन्तवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः
निरयेषु च घोरेषु तामिस्रादिषु पातिताः ॥ ९ ॥

विश्वास-प्रस्तुतिः

कृतपातकिनस्त्वत्र प्राणत्यागादनन्तरम्
याम्यं पन्थानमाश्रित्य दुःखमश्नन्ति दारुणम् ॥ १० ॥

मूलम्

कृतपातकिनस्त्वत्र प्राणत्यागादनन्तरम्
याम्यं पन्थानमाश्रित्य दुःखमश्नन्ति दारुणम् ॥ १० ॥

विश्वास-प्रस्तुतिः

यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः
अन्धकारे निपतिता भक्ष्यन्ते ह्यतिदारुणैः ॥ ११ ॥

मूलम्

यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः
अन्धकारे निपतिता भक्ष्यन्ते ह्यतिदारुणैः ॥ ११ ॥

विश्वास-प्रस्तुतिः

श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः
अग्नितुण्डैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः ॥ १२ ॥

मूलम्

श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः
अग्नितुण्डैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः ॥ १२ ॥

विश्वास-प्रस्तुतिः

अग्निना दाह्यमानाश्च तुद्यमानाश्च कण्टकैः
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ १३ ॥

मूलम्

अग्निना दाह्यमानाश्च तुद्यमानाश्च कण्टकैः
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ १३ ॥

विश्वास-प्रस्तुतिः

क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा
पूयशोणितगन्धेन मूर्छ्यमानाः पदेपदे ॥ १४ ॥

मूलम्

क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा
पूयशोणितगन्धेन मूर्छ्यमानाः पदेपदे ॥ १४ ॥

विश्वास-प्रस्तुतिः

क्वाथ्यन्ते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित्
आयसीषु प्रपच्यन्ते शिलासु क्वचिदेव च ॥ १५ ॥

मूलम्

क्वाथ्यन्ते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित्
आयसीषु प्रपच्यन्ते शिलासु क्वचिदेव च ॥ १५ ॥

विश्वास-प्रस्तुतिः

क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित्
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगन्धिषु दारुणम् ॥ १६ ॥

मूलम्

क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित्
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगन्धिषु दारुणम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः क्वचित्क्वचित्
केशशोणितमांसासृग्वसास्थिनिकरेषु च ॥ १७ ॥

मूलम्

कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः क्वचित्क्वचित्
केशशोणितमांसासृग्वसास्थिनिकरेषु च ॥ १७ ॥

विश्वास-प्रस्तुतिः

अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम्
काककङ्कमहागृध्रवदनैर्ध्वंसितेषु च ॥ १८ ॥

मूलम्

अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम्
काककङ्कमहागृध्रवदनैर्ध्वंसितेषु च ॥ १८ ॥

विश्वास-प्रस्तुतिः

शिवदुर्गन्धनीरन्ध्र सङ्घट्टशतकोटिषु
करपत्रशिलापत्रतप्त निस्तैलकेषु च ॥ १९ ॥

मूलम्

शिवदुर्गन्धनीरन्ध्र सङ्घट्टशतकोटिषु
करपत्रशिलापत्रतप्त निस्तैलकेषु च ॥ १९ ॥

विश्वास-प्रस्तुतिः

लोहतैलवसास्तम्भ कूटशाल्मलसद्मसु
क्षुरकण्टककीलोग्र ज्वालास्तम्भविभातिषु ॥ २० ॥

मूलम्

लोहतैलवसास्तम्भ कूटशाल्मलसद्मसु
क्षुरकण्टककीलोग्र ज्वालास्तम्भविभातिषु ॥ २० ॥

विश्वास-प्रस्तुतिः

तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक्
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च ॥ २१ ॥

मूलम्

तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक्
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च ॥ २१ ॥

विश्वास-प्रस्तुतिः

घोरान्धकारग्रहणदारुणेषु मुहुर्मुहुः
पापच्यमानाः क्रन्दन्तो दारुणैर्विविधैर्वधैः ॥ २२ ॥

मूलम्

घोरान्धकारग्रहणदारुणेषु मुहुर्मुहुः
पापच्यमानाः क्रन्दन्तो दारुणैर्विविधैर्वधैः ॥ २२ ॥

विश्वास-प्रस्तुतिः

कण्ठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित्
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ २३ ॥

मूलम्

कण्ठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित्
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ २३ ॥

विश्वास-प्रस्तुतिः

भग्नपृष्ठशिरोग्रीवाः स्तब्धकण्ठाः सुदारुणाः
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः ॥ २४ ॥

मूलम्

भग्नपृष्ठशिरोग्रीवाः स्तब्धकण्ठाः सुदारुणाः
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः ॥ २४ ॥

विश्वास-प्रस्तुतिः

पीड्यन्ते पापिनो राजन्क्रन्दमाना विकर्मिणः
सहितं विषयास्वादैः क्रन्दनं तैर्विधीयते ॥ २५ ॥

मूलम्

पीड्यन्ते पापिनो राजन्क्रन्दमाना विकर्मिणः
सहितं विषयास्वादैः क्रन्दनं तैर्विधीयते ॥ २५ ॥

विश्वास-प्रस्तुतिः

भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जन्तुभिः
परस्त्रीषु कृतः सङ्गः प्रीतये दुःखदो हि सः ॥ २६ ॥

मूलम्

भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जन्तुभिः
परस्त्रीषु कृतः सङ्गः प्रीतये दुःखदो हि सः ॥ २६ ॥

विश्वास-प्रस्तुतिः

मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः
वपुषस्तव राजेन्द्र प्रातःस्नानस्य माधवे ॥ २७ ॥

मूलम्

मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः
वपुषस्तव राजेन्द्र प्रातःस्नानस्य माधवे ॥ २७ ॥

विश्वास-प्रस्तुतिः

विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव ॥ २८ ॥

मूलम्

विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव ॥ २८ ॥

विश्वास-प्रस्तुतिः

आक्रन्दरहितास्तेन जातास्ते निरये स्थिताः
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् ॥ २९ ॥

मूलम्

आक्रन्दरहितास्तेन जातास्ते निरये स्थिताः
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः ॥ ३० ॥

मूलम्

जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः ॥ ३० ॥

विश्वास-प्रस्तुतिः

प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः
कोमलं हृदयं नूनं साधूनां नवनीतवत् ॥ ३१ ॥

मूलम्

प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः
कोमलं हृदयं नूनं साधूनां नवनीतवत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

वह्निसन्तापसन्तप्तं तद्यथा द्रवति स्फुटम्
राजोवाच-
नार्तं जन्तुमहं हित्वा पीडितुं गन्तुमुत्सहे ॥ ३२ ॥

मूलम्

वह्निसन्तापसन्तप्तं तद्यथा द्रवति स्फुटम्
राजोवाच-
नार्तं जन्तुमहं हित्वा पीडितुं गन्तुमुत्सहे ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हन्ति यः
मदङ्गसङ्गमोच्छिष्टवायुस्पर्शेन ते यदि ॥ ३३ ॥

मूलम्

तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हन्ति यः
मदङ्गसङ्गमोच्छिष्टवायुस्पर्शेन ते यदि ॥ ३३ ॥

विश्वास-प्रस्तुतिः

जन्तवः सुखिनो जातास्तस्मात्तत्र नयन्तु माम्
पवित्रयन्ति जननीमवनीमपि ते नराः ॥ ३४ ॥

मूलम्

जन्तवः सुखिनो जातास्तस्मात्तत्र नयन्तु माम्
पवित्रयन्ति जननीमवनीमपि ते नराः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

परतापच्छिदो ये तु चन्दना इव चन्दनम्
परोपकृतये ये तु पीड्यन्ते कृतिनो हि ते ॥ ३५ ॥

मूलम्

परतापच्छिदो ये तु चन्दना इव चन्दनम्
परोपकृतये ये तु पीड्यन्ते कृतिनो हि ते ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सन्तस्त एव ये लोके परदुःखविदारणाः
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः ॥ ३६ ॥

मूलम्

सन्तस्त एव ये लोके परदुःखविदारणाः
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः ॥ ३७ ॥

मूलम्

तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तस्मात्परसुखेनैव सुखिनः साधवः सदा
वरं निरयपातोऽत्र वरं प्राणवियोजनम् ॥ ३८ ॥

मूलम्

तस्मात्परसुखेनैव सुखिनः साधवः सदा
वरं निरयपातोऽत्र वरं प्राणवियोजनम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

न पुनः क्षणमार्तानामार्तिनाशमृते सुखम्
दूता ऊचु-
जन्तवो निरये घोरे पच्यन्ते तेत्र पापिनः ॥ ३९ ॥

मूलम्

न पुनः क्षणमार्तानामार्तिनाशमृते सुखम्
दूता ऊचु-
जन्तवो निरये घोरे पच्यन्ते तेत्र पापिनः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

स्वकर्मैवोपजीवन्ति मोहस्थानं न विद्यते
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम् ॥ ४० ॥

मूलम्

स्वकर्मैवोपजीवन्ति मोहस्थानं न विद्यते
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम्
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप ॥ ४१ ॥

मूलम्

पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम्
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप ॥ ४१ ॥

विश्वास-प्रस्तुतिः

परस्मिन्निह घोरेषु पच्यन्ते निरयेषु ते
दुःशीला ये दुराचारा विहाराहारनिन्दिताः ॥ ४२ ॥

मूलम्

परस्मिन्निह घोरेषु पच्यन्ते निरयेषु ते
दुःशीला ये दुराचारा विहाराहारनिन्दिताः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

परापकारिणः पापकारिणो दुर्विहारिणः
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये ॥ ४३ ॥

मूलम्

परापकारिणः पापकारिणो दुर्विहारिणः
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये ॥ ४३ ॥

विश्वास-प्रस्तुतिः

निरये ते विपच्यन्ते ये परस्त्रीविहारिणः
एहि नूनं महीपाल गच्छामो हरिमन्दिरम् ॥ ४४ ॥

मूलम्

निरये ते विपच्यन्ते ये परस्त्रीविहारिणः
एहि नूनं महीपाल गच्छामो हरिमन्दिरम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

न ते पुण्यवता युक्तमिहस्था तु मतः परम्
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये ॥ ४५ ॥

मूलम्

न ते पुण्यवता युक्तमिहस्था तु मतः परम्
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये ॥ ४५ ॥

विश्वास-प्रस्तुतिः

नारके पथि वा नीतः किं वा मे सुकृतं परम्
मयापि न कृतं तादृक्सुकृतं कामशालिना ॥ ४६ ॥

मूलम्

नारके पथि वा नीतः किं वा मे सुकृतं परम्
मयापि न कृतं तादृक्सुकृतं कामशालिना ॥ ४६ ॥

विश्वास-प्रस्तुतिः

कथं पुरि हरेर्गन्ता संशयानोऽहमस्मि वै
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना ॥ ४७ ॥

मूलम्

कथं पुरि हरेर्गन्ता संशयानोऽहमस्मि वै
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना ॥ ४७ ॥

विश्वास-प्रस्तुतिः

नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम्
किन्तु माधवमासे यद्विधिना वत्सरत्रयम् ॥ ४८ ॥

मूलम्

नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम्
किन्तु माधवमासे यद्विधिना वत्सरत्रयम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया
भक्त्या सम्पूजितो विष्णुर्विश्वेशो मधुसूदनः ॥ ४९ ॥

मूलम्

प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया
भक्त्या सम्पूजितो विष्णुर्विश्वेशो मधुसूदनः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

महापापातिपापौघ निहन्ता भक्तवत्सलः
सर्वधर्मैकसारेण तेनैकेन नरेश्वर ॥ ५० ॥

मूलम्

महापापातिपापौघ निहन्ता भक्तवत्सलः
सर्वधर्मैकसारेण तेनैकेन नरेश्वर ॥ ५० ॥

विश्वास-प्रस्तुतिः

नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः
महतामपि पापानां निहन्ता माधवोऽर्चितः ॥ ५१ ॥

मूलम्

नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः
महतामपि पापानां निहन्ता माधवोऽर्चितः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तथैव माधवो मासो मर्त्यानां विधिनोदितः
यथैव विस्फुलिङ्गेन ज्वाल्यते तृणसञ्चयः ॥ ५२ ॥

मूलम्

तथैव माधवो मासो मर्त्यानां विधिनोदितः
यथैव विस्फुलिङ्गेन ज्वाल्यते तृणसञ्चयः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते
तावद्वपुषि पापानि प्रभवन्ति महान्त्यपि ॥ ५३ ॥

मूलम्

प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते
तावद्वपुषि पापानि प्रभवन्ति महान्त्यपि ॥ ५३ ॥

विश्वास-प्रस्तुतिः

यावन्न माधवे मासि तीर्थे मज्जति चोषसि
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः ॥ ५४ ॥

मूलम्

यावन्न माधवे मासि तीर्थे मज्जति चोषसि
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत्
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम् ॥ ५५ ॥

मूलम्

हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत्
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः ॥ ५६ ॥

मूलम्

तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

स्तूयमानो विमानेन गच्छ गोविन्दमन्दिरम् ॥ ५७ ॥

मूलम्

स्तूयमानो विमानेन गच्छ गोविन्दमन्दिरम् ॥ ५७ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये
एकोत्तरशततमोऽध्यायः १०१