नारद उवाच-
विश्वास-प्रस्तुतिः
जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात् ॥ १ ॥
मूलम्
जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात् ॥ १ ॥
विश्वास-प्रस्तुतिः
दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना
जातूकर्ण उवाच-
कथयामि महत्पुण्यं येनेयं सुखिता भवेत् ॥ २ ॥
मूलम्
दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना
जातूकर्ण उवाच-
कथयामि महत्पुण्यं येनेयं सुखिता भवेत् ॥ २ ॥
विश्वास-प्रस्तुतिः
अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम् ॥ ३ ॥
मूलम्
अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम्
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति ॥ ४ ॥
मूलम्
यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम्
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति ॥ ४ ॥
विश्वास-प्रस्तुतिः
यथा हरेर्भीतिभयेन नागा नश्यन्ति सर्वे निचयास्तथैव
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन ॥ ५ ॥
मूलम्
यथा हरेर्भीतिभयेन नागा नश्यन्ति सर्वे निचयास्तथैव
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन ॥ ५ ॥
विश्वास-प्रस्तुतिः
तेजसा वैनतेयस्य पन्नगा इव पातकाः
विद्रवन्ति च वैशाखस्नानेनोषसि निश्चितम् ॥ ६ ॥
मूलम्
तेजसा वैनतेयस्य पन्नगा इव पातकाः
विद्रवन्ति च वैशाखस्नानेनोषसि निश्चितम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम्
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम् ॥ ७ ॥
मूलम्
तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम्
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
भवित्री भर्तुः संयोगसुखसम्भोगभागिनी
सुदेवोऽपि स जातोस्ति पाण्ड्यदेशाधिपो बली ॥ ८ ॥
मूलम्
भवित्री भर्तुः संयोगसुखसम्भोगभागिनी
सुदेवोऽपि स जातोस्ति पाण्ड्यदेशाधिपो बली ॥ ८ ॥
विश्वास-प्रस्तुतिः
वैशाखमासि रेवायां स्नानपुण्येन भूपते
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा ॥ ९ ॥
मूलम्
वैशाखमासि रेवायां स्नानपुण्येन भूपते
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा ॥ ९ ॥
विश्वास-प्रस्तुतिः
माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च
सन्देहो नात्र कर्तव्यो विचित्रं पश्य भूपते ॥ १० ॥
मूलम्
माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च
सन्देहो नात्र कर्तव्यो विचित्रं पश्य भूपते ॥ १० ॥
विश्वास-प्रस्तुतिः
इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः ॥ ११ ॥
मूलम्
इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः ॥ ११ ॥
विश्वास-प्रस्तुतिः
कारयामास तां पुत्रीं जातूकर्णोदितं विधिम्
वीरसेनेन तेनैव पाण्ड्यदेशाधिपेन सा ॥ १२ ॥
मूलम्
कारयामास तां पुत्रीं जातूकर्णोदितं विधिम्
वीरसेनेन तेनैव पाण्ड्यदेशाधिपेन सा ॥ १२ ॥
विश्वास-प्रस्तुतिः
पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता ॥ १३ ॥
मूलम्
पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता ॥ १३ ॥
विश्वास-प्रस्तुतिः
वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च
एतत्ते किञ्चिदाख्यातमम्बरीष समासतः ॥ १४ ॥
मूलम्
वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च
एतत्ते किञ्चिदाख्यातमम्बरीष समासतः ॥ १४ ॥
विश्वास-प्रस्तुतिः
वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ॥ १५ ॥
मूलम्
वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ॥ १५ ॥
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये चित्रोपाख्याने
त्रिनवतितमोऽध्यायः ९३