०९३

नारद उवाच-

विश्वास-प्रस्तुतिः

जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात् ॥ १ ॥

मूलम्

जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात् ॥ १ ॥

विश्वास-प्रस्तुतिः

दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना
जातूकर्ण उवाच-
कथयामि महत्पुण्यं येनेयं सुखिता भवेत् ॥ २ ॥

मूलम्

दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना
जातूकर्ण उवाच-
कथयामि महत्पुण्यं येनेयं सुखिता भवेत् ॥ २ ॥

विश्वास-प्रस्तुतिः

अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम् ॥ ३ ॥

मूलम्

अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम्
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति ॥ ४ ॥

मूलम्

यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम्
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति ॥ ४ ॥

विश्वास-प्रस्तुतिः

यथा हरेर्भीतिभयेन नागा नश्यन्ति सर्वे निचयास्तथैव
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन ॥ ५ ॥

मूलम्

यथा हरेर्भीतिभयेन नागा नश्यन्ति सर्वे निचयास्तथैव
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन ॥ ५ ॥

विश्वास-प्रस्तुतिः

तेजसा वैनतेयस्य पन्नगा इव पातकाः
विद्रवन्ति च वैशाखस्नानेनोषसि निश्चितम् ॥ ६ ॥

मूलम्

तेजसा वैनतेयस्य पन्नगा इव पातकाः
विद्रवन्ति च वैशाखस्नानेनोषसि निश्चितम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम्
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम् ॥ ७ ॥

मूलम्

तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम्
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

भवित्री भर्तुः संयोगसुखसम्भोगभागिनी
सुदेवोऽपि स जातोस्ति पाण्ड्यदेशाधिपो बली ॥ ८ ॥

मूलम्

भवित्री भर्तुः संयोगसुखसम्भोगभागिनी
सुदेवोऽपि स जातोस्ति पाण्ड्यदेशाधिपो बली ॥ ८ ॥

विश्वास-प्रस्तुतिः

वैशाखमासि रेवायां स्नानपुण्येन भूपते
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा ॥ ९ ॥

मूलम्

वैशाखमासि रेवायां स्नानपुण्येन भूपते
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा ॥ ९ ॥

विश्वास-प्रस्तुतिः

माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च
सन्देहो नात्र कर्तव्यो विचित्रं पश्य भूपते ॥ १० ॥

मूलम्

माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च
सन्देहो नात्र कर्तव्यो विचित्रं पश्य भूपते ॥ १० ॥

विश्वास-प्रस्तुतिः

इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः ॥ ११ ॥

मूलम्

इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः ॥ ११ ॥

विश्वास-प्रस्तुतिः

कारयामास तां पुत्रीं जातूकर्णोदितं विधिम्
वीरसेनेन तेनैव पाण्ड्यदेशाधिपेन सा ॥ १२ ॥

मूलम्

कारयामास तां पुत्रीं जातूकर्णोदितं विधिम्
वीरसेनेन तेनैव पाण्ड्यदेशाधिपेन सा ॥ १२ ॥

विश्वास-प्रस्तुतिः

पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता ॥ १३ ॥

मूलम्

पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता ॥ १३ ॥

विश्वास-प्रस्तुतिः

वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च
एतत्ते किञ्चिदाख्यातमम्बरीष समासतः ॥ १४ ॥

मूलम्

वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च
एतत्ते किञ्चिदाख्यातमम्बरीष समासतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ॥ १५ ॥

मूलम्

वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ॥ १५ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये चित्रोपाख्याने
त्रिनवतितमोऽध्यायः ९३