देवशर्मोवाच-
विश्वास-प्रस्तुतिः
पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत्
शूद्रत्वेन हि विप्रेन्द्र मयैवं धनमर्जितम् ॥ १ ॥
मूलम्
पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत्
शूद्रत्वेन हि विप्रेन्द्र मयैवं धनमर्जितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपण्डित ॥ २ ॥
मूलम्
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपण्डित ॥ २ ॥
विश्वास-प्रस्तुतिः
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता
मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम् ॥ ३ ॥
मूलम्
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता
मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी
सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत् ॥ ४ ॥
मूलम्
तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी
सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज
तदहं सम्प्रवक्ष्यामि श्रूयतां यदि मन्यसे ॥ ५ ॥
मूलम्
वसिष्ठ उवाच-
यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज
तदहं सम्प्रवक्ष्यामि श्रूयतां यदि मन्यसे ॥ ५ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपण्डितः
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ॥ ६ ॥
मूलम्
ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपण्डितः
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ॥ ६ ॥
विश्वास-प्रस्तुतिः
स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम्
अटमानः समायातस्तव गेहे महामतिः ॥ ७ ॥
मूलम्
स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम्
अटमानः समायातस्तव गेहे महामतिः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव
यतो धर्मगते गेहे सतामागमनं भवेत् ॥ ८ ॥
मूलम्
तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव
यतो धर्मगते गेहे सतामागमनं भवेत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
किङ्किं न लभ्यते विप्र विप्रवैष्णवसेवया
दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम् ॥ ९ ॥
मूलम्
किङ्किं न लभ्यते विप्र विप्रवैष्णवसेवया
दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
याचितं स्थानमेकं वै वासार्थं तेन सत्तम
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ॥ १० ॥
मूलम्
याचितं स्थानमेकं वै वासार्थं तेन सत्तम
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ॥ १० ॥
विश्वास-प्रस्तुतिः
एयतामेयतां ब्रह्मन्सुखेन च गृहे मम
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ॥ ११ ॥
मूलम्
एयतामेयतां ब्रह्मन्सुखेन च गृहे मम
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ॥ ११ ॥
विश्वास-प्रस्तुतिः
सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत
अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः ॥ १२ ॥
मूलम्
सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत
अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
अद्यतीर्थफलं प्राप्तं मया ते विप्र दर्शनात्
गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम् ॥ १३ ॥
मूलम्
अद्यतीर्थफलं प्राप्तं मया ते विप्र दर्शनात्
गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
अङ्गसंवाहनं सम्यक्पादौ चैव प्रमर्दितौ
क्षालितौ च पुनस्तोयैः स्नातः पादोदकेन हि ॥ १४ ॥
मूलम्
अङ्गसंवाहनं सम्यक्पादौ चैव प्रमर्दितौ
क्षालितौ च पुनस्तोयैः स्नातः पादोदकेन हि ॥ १४ ॥
विश्वास-प्रस्तुतिः
सद्यो घृतं दधिक्षीरमन्यमन्यं प्रदत्तवान्
ब्राह्मणाय तदा तस्मै त्वं तथाऽदृष्टनोदितः ॥ १५ ॥
मूलम्
सद्यो घृतं दधिक्षीरमन्यमन्यं प्रदत्तवान्
ब्राह्मणाय तदा तस्मै त्वं तथाऽदृष्टनोदितः ॥ १५ ॥
विश्वास-प्रस्तुतिः
एवं सन्तोषितो विप्रस्त्वयैव सह भार्यया
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपण्डितः ॥ १६ ॥
मूलम्
एवं सन्तोषितो विप्रस्त्वयैव सह भार्यया
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपण्डितः ॥ १६ ॥
विश्वास-प्रस्तुतिः
अथ प्रभाते विमले स्नानार्थं मासि माधवे
गङ्गायां गच्छता तेन तुष्टेन दययाधिपम् ॥ १७ ॥
मूलम्
अथ प्रभाते विमले स्नानार्थं मासि माधवे
गङ्गायां गच्छता तेन तुष्टेन दययाधिपम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रतः
कारितस्तु यथान्यायं सभार्या तनयो भवान् ॥ १८ ॥
मूलम्
वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रतः
कारितस्तु यथान्यायं सभार्या तनयो भवान् ॥ १८ ॥
विश्वास-प्रस्तुतिः
यथा न वारिधि समो लोके कोपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥ १९ ॥
मूलम्
यथा न वारिधि समो लोके कोपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तावत्पापानि तिष्ठन्ति निष्प्रत्यूहं कलेवरे
यावत्किल मलध्वंसी मासो नैति स माधवः ॥ २० ॥
मूलम्
तावत्पापानि तिष्ठन्ति निष्प्रत्यूहं कलेवरे
यावत्किल मलध्वंसी मासो नैति स माधवः ॥ २० ॥
विश्वास-प्रस्तुतिः
तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम्
तुष्टेन मनसा विप्र पूजितो मधुसूदनः ॥ २१ ॥
मूलम्
तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम्
तुष्टेन मनसा विप्र पूजितो मधुसूदनः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अवशिष्टदिनान्येव पञ्चमासस्य तस्य वै
एकादशीं समारभ्य स्नानं च विधिवत्कृतम् ॥ २२ ॥
मूलम्
अवशिष्टदिनान्येव पञ्चमासस्य तस्य वै
एकादशीं समारभ्य स्नानं च विधिवत्कृतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस्य प्रसङ्गेन रेवां चानुदिने त्वया
प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता ॥ २३ ॥
मूलम्
ब्राह्मणस्य प्रसङ्गेन रेवां चानुदिने त्वया
प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता ॥ २३ ॥
विश्वास-प्रस्तुतिः
पूजितो देवदेवेशो मधुहा परमेश्वरः
नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः ॥ २४ ॥
मूलम्
पूजितो देवदेवेशो मधुहा परमेश्वरः
नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
एवं स्नानं त्वया चीर्णमपि पञ्चदिनात्मकम्
तेन पुण्येन सङ्गत्या ब्राह्मणस्य विशेषतः ॥ २५ ॥
मूलम्
एवं स्नानं त्वया चीर्णमपि पञ्चदिनात्मकम्
तेन पुण्येन सङ्गत्या ब्राह्मणस्य विशेषतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
गोविन्दस्य प्रसादेन त्वं तु ब्राह्मणतां गतः
त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम् ॥ २६ ॥
मूलम्
गोविन्दस्य प्रसादेन त्वं तु ब्राह्मणतां गतः
त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम्
भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता ॥ २७ ॥
मूलम्
दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम्
भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता ॥ २७ ॥
विश्वास-प्रस्तुतिः
च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी
रूपमेव परं स्त्रीणां भूषणं च महामुने ॥ २८ ॥
मूलम्
च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी
रूपमेव परं स्त्रीणां भूषणं च महामुने ॥ २८ ॥
विश्वास-प्रस्तुतिः
शीलमेव द्वितीयं च तृतीयं सत्यमेव च
सदार्यत्वं चतुर्थं तु पञ्चमं पुण्यमुत्तमम् ॥ २९ ॥
मूलम्
शीलमेव द्वितीयं च तृतीयं सत्यमेव च
सदार्यत्वं चतुर्थं तु पञ्चमं पुण्यमुत्तमम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत्
बाह्यान्तः सततं स्त्रीणां सर्वाभरणसप्तमम् ॥ ३० ॥
मूलम्
मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत्
बाह्यान्तः सततं स्त्रीणां सर्वाभरणसप्तमम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
अष्टमं तु पतौ भावः शुश्रूषा नवमं किल
सहिष्णुता च दशमं रतिरेकादशं तथा ॥ ३१ ॥
मूलम्
अष्टमं तु पतौ भावः शुश्रूषा नवमं किल
सहिष्णुता च दशमं रतिरेकादशं तथा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पतिव्रतत्वं विप्रेन्द्र द्वादशं योषितां स्मृतम्
एतैः सम्भूषिता भार्या साध्वी ते ब्रह्मवादिनी ॥ ३२ ॥
मूलम्
पतिव्रतत्वं विप्रेन्द्र द्वादशं योषितां स्मृतम्
एतैः सम्भूषिता भार्या साध्वी ते ब्रह्मवादिनी ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वैशाखस्नानयोगेन लब्धा पुण्येन सादरम्
किङ्किं न दुर्ल्लभतरं प्राप्यते मासि माधवे ॥ ३३ ॥
मूलम्
वैशाखस्नानयोगेन लब्धा पुण्येन सादरम्
किङ्किं न दुर्ल्लभतरं प्राप्यते मासि माधवे ॥ ३३ ॥
विश्वास-प्रस्तुतिः
स्नानेन परमेशस्य पूजनेन यथाविधि
अथ मोहप्रमुग्धोसि तृष्णया व्यापितं मनः ॥ ३४ ॥
मूलम्
स्नानेन परमेशस्य पूजनेन यथाविधि
अथ मोहप्रमुग्धोसि तृष्णया व्यापितं मनः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसञ्चितम्
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ॥ ३५ ॥
मूलम्
पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसञ्चितम्
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ॥ ३५ ॥
विश्वास-प्रस्तुतिः
न बन्धुवर्गो नो पुत्रदारेषु च कथञ्चन
म्रियमाणेन भवता लोभ एव हि चिन्तितः ॥ ३६ ॥
मूलम्
न बन्धुवर्गो नो पुत्रदारेषु च कथञ्चन
म्रियमाणेन भवता लोभ एव हि चिन्तितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्
न हि नारायणो देवो ध्यानेनाखिल पापहा ॥ ३७ ॥
मूलम्
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्
न हि नारायणो देवो ध्यानेनाखिल पापहा ॥ ३७ ॥
विश्वास-प्रस्तुतिः
द्रव्येषु विद्यमानेषु कृपणो जायते नरः
अदत्वा म्रियते यस्तु ततो दुःखतरं नुकिम् ॥ ३८ ॥
मूलम्
द्रव्येषु विद्यमानेषु कृपणो जायते नरः
अदत्वा म्रियते यस्तु ततो दुःखतरं नुकिम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तीर्थस्नानादि तपसा कुले जन्मैव लभ्यते
नो दत्तेन विना विप्र किञ्चिदेवोपतिष्ठति ॥ ३९ ॥
मूलम्
तीर्थस्नानादि तपसा कुले जन्मैव लभ्यते
नो दत्तेन विना विप्र किञ्चिदेवोपतिष्ठति ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तस्य पापस्य भावेन दरिद्रत्वमुपागतम्
अपुत्रवान्भवाञ्जातः सततं दुःखपीडितः ॥ ४० ॥
मूलम्
तस्य पापस्य भावेन दरिद्रत्वमुपागतम्
अपुत्रवान्भवाञ्जातः सततं दुःखपीडितः ॥ ४० ॥
विश्वास-प्रस्तुतिः
वैशाखस्नानमाहात्म्यादपि पञ्चदिनात्मकात्
तदैव हरिपूजायाः सङ्गत्या ब्राह्मणस्य च ॥ ४१ ॥
मूलम्
वैशाखस्नानमाहात्म्यादपि पञ्चदिनात्मकात्
तदैव हरिपूजायाः सङ्गत्या ब्राह्मणस्य च ॥ ४१ ॥
विश्वास-प्रस्तुतिः
लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम्
सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः ॥ ४२ ॥
मूलम्
लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम्
सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सुजन्ममरणं चैव सुभोगः सुखमेव च
सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम् ॥ ४३ ॥
मूलम्
सुजन्ममरणं चैव सुभोगः सुखमेव च
सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
नारायणस्य जायन्ते सिद्धयो विप्रवाञ्छिताः ॥ ४४ ॥
मूलम्
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
नारायणस्य जायन्ते सिद्धयो विप्रवाञ्छिताः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥ ४५ ॥
मूलम्
ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः
एहिकं सुखमासाद्य जनो याति ततो हरिम् ॥ ४६ ॥
मूलम्
विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः
एहिकं सुखमासाद्य जनो याति ततो हरिम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन
सूर्योदये विप्र यथा तमिस्रा वचः स्वयम्भूरिदमादिदेश ॥ ४७ ॥
मूलम्
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन
सूर्योदये विप्र यथा तमिस्रा वचः स्वयम्भूरिदमादिदेश ॥ ४७ ॥
विश्वास-प्रस्तुतिः
चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ
यमस्य गुप्तं मनसा विचिन्त्य मनुष्यलोकैर्गमितुं च नाके ॥ ४८ ॥
मूलम्
चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ
यमस्य गुप्तं मनसा विचिन्त्य मनुष्यलोकैर्गमितुं च नाके ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तस्मादस्मिन्समायाते माधवे मासि माधवे
स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना ॥ ४९ ॥
मूलम्
तस्मादस्मिन्समायाते माधवे मासि माधवे
स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना ॥ ४९ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा विधानेन मुकुन्दं मधुसूदनम्
पुत्रपौत्रधनं श्रेयो वाञ्छितानि सुखानि च ॥ ५० ॥
मूलम्
पूजयित्वा विधानेन मुकुन्दं मधुसूदनम्
पुत्रपौत्रधनं श्रेयो वाञ्छितानि सुखानि च ॥ ५० ॥
विश्वास-प्रस्तुतिः
अनुभूय ततस्त्वन्ते स्वर्गमक्षयमाप्स्यसि
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ॥ ५१ ॥
मूलम्
अनुभूय ततस्त्वन्ते स्वर्गमक्षयमाप्स्यसि
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तन्मया कथितं विप्र तवाग्रे परिचेष्टितम्
एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः ॥ ५२ ॥
मूलम्
तन्मया कथितं विप्र तवाग्रे परिचेष्टितम्
एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय
देवमाराध्य गोविन्दं नारायणमनामयम् ॥ ५३ ॥
मूलम्
स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय
देवमाराध्य गोविन्दं नारायणमनामयम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम् ॥ ५४ ॥
मूलम्
प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ॥ ५५ ॥
मूलम्
नारद उवाच-
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ॥ ५५ ॥
विश्वास-प्रस्तुतिः
आमन्त्र्य विप्रं स जगाम गेहं तां प्राह भार्यां सुमनां महर्षिः
सर्वं हिवृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तवप्रसादात् ॥ ५६ ॥
मूलम्
आमन्त्र्य विप्रं स जगाम गेहं तां प्राह भार्यां सुमनां महर्षिः
सर्वं हिवृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तवप्रसादात् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहः परिनाशितो मे
आराधयिष्येमधुसूदनन्तुश्रीमाधवेमासिनिमज्ज्यभक्त्या ॥ ५७ ॥
मूलम्
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहः परिनाशितो मे
आराधयिष्येमधुसूदनन्तुश्रीमाधवेमासिनिमज्ज्यभक्त्या ॥ ५७ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
आकर्ण्य वाक्यं परमं पवित्रं सुमङ्गलं मङ्गलहेतुमुच्चैः
हर्षेण युक्ता तमुवाच कान्तं धन्योसि विप्रेण विबोधितस्त्वम् ॥ ५८ ॥
मूलम्
नारद उवाच-
आकर्ण्य वाक्यं परमं पवित्रं सुमङ्गलं मङ्गलहेतुमुच्चैः
हर्षेण युक्ता तमुवाच कान्तं धन्योसि विप्रेण विबोधितस्त्वम् ॥ ५८ ॥
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये देवशर्मो-
पाख्याने नवतितमोऽध्यायः ९०