पार्वत्युवाच-
विश्वास-प्रस्तुतिः
वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद
यत्कृत्वा मानवाः सर्वे भवाम्भोधिं तरन्ति हि ॥ १ ॥
मूलम्
वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद
यत्कृत्वा मानवाः सर्वे भवाम्भोधिं तरन्ति हि ॥ १ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते
गृहोपलेपनं चैव तथानुगमनं हरेः ॥ २ ॥
मूलम्
ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते
गृहोपलेपनं चैव तथानुगमनं हरेः ॥ २ ॥
विश्वास-प्रस्तुतिः
भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥ ३ ॥
मूलम्
भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥ ३ ॥
विश्वास-प्रस्तुतिः
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ॥ ४ ॥
मूलम्
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ॥ ५ ॥
मूलम्
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते
पादोदकं च निर्माल्यं मालानामपि धारणम् ॥ ६ ॥
मूलम्
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते
पादोदकं च निर्माल्यं मालानामपि धारणम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ॥ ७ ॥
मूलम्
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ॥ ७ ॥
विश्वास-प्रस्तुतिः
विशुद्धिः स्यादन्तरस्य घ्राणस्यापि विधीयते
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ॥ ८ ॥
मूलम्
विशुद्धिः स्यादन्तरस्य घ्राणस्यापि विधीयते
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत्
पूजा च पञ्चधा प्रोक्ता तासां भेदं शृणुष्व मे ॥ ९ ॥
मूलम्
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत्
पूजा च पञ्चधा प्रोक्ता तासां भेदं शृणुष्व मे ॥ ९ ॥
विश्वास-प्रस्तुतिः
अभिगमनमुपादानं योगः स्वाध्याय एव च
इज्या पञ्चप्रकारार्चा क्रमेण कथयामि ते ॥ १० ॥
मूलम्
अभिगमनमुपादानं योगः स्वाध्याय एव च
इज्या पञ्चप्रकारार्चा क्रमेण कथयामि ते ॥ १० ॥
विश्वास-प्रस्तुतिः
तत्वाभिगमनं नाम देवतास्थानमार्जनम्
उपलेपं च निर्माल्यदूरीकरणमेव च ॥ ११ ॥
मूलम्
तत्वाभिगमनं नाम देवतास्थानमार्जनम्
उपलेपं च निर्माल्यदूरीकरणमेव च ॥ ११ ॥
विश्वास-प्रस्तुतिः
उपादानं नाम गन्ध पुष्पादिचयनं तथा
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना ॥ १२ ॥
मूलम्
उपादानं नाम गन्ध पुष्पादिचयनं तथा
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना ॥ १२ ॥
विश्वास-प्रस्तुतिः
स्वाध्यायो नाम मन्त्रार्थानुसन्धापूर्वको जपः
सूक्तस्तोत्रादिपाठश्च हरेः सङ्कीर्त्तनं तथा ॥ १३ ॥
मूलम्
स्वाध्यायो नाम मन्त्रार्थानुसन्धापूर्वको जपः
सूक्तस्तोत्रादिपाठश्च हरेः सङ्कीर्त्तनं तथा ॥ १३ ॥
विश्वास-प्रस्तुतिः
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः ॥ १४ ॥
मूलम्
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः ॥ १४ ॥
विश्वास-प्रस्तुतिः
इति पञ्चप्रकारार्चा कथिता तव सुव्रते
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् ॥ १५ ॥
मूलम्
इति पञ्चप्रकारार्चा कथिता तव सुव्रते
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् ॥ १५ ॥
विश्वास-प्रस्तुतिः
प्रसङ्गात्कथयिष्यामि शालग्रामशिलार्चनम्
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् ॥ १६ ॥
मूलम्
प्रसङ्गात्कथयिष्यामि शालग्रामशिलार्चनम्
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् ॥ १६ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापद्मी केशवाख्यो गदाधरः
नारायणः पद्मगदाचक्रशङ्खायुधैः क्रमात् ॥ १७ ॥
मूलम्
शङ्खचक्रगदापद्मी केशवाख्यो गदाधरः
नारायणः पद्मगदाचक्रशङ्खायुधैः क्रमात् ॥ १७ ॥
विश्वास-प्रस्तुतिः
माधवश्चक्रशङ्खाभ्यां पद्मेन गदया भवेत्
गदाब्जशङ्खचक्री च गोविन्दाख्यो गदाधरः ॥ १८ ॥
मूलम्
माधवश्चक्रशङ्खाभ्यां पद्मेन गदया भवेत्
गदाब्जशङ्खचक्री च गोविन्दाख्यो गदाधरः ॥ १८ ॥
विश्वास-प्रस्तुतिः
पद्मशङ्खारि गदिने विष्णुरूपाय ते नमः
सशङ्खाब्ज गदाचक्र मधुसूदन मूर्तये ॥ १९ ॥
मूलम्
पद्मशङ्खारि गदिने विष्णुरूपाय ते नमः
सशङ्खाब्ज गदाचक्र मधुसूदन मूर्तये ॥ १९ ॥
विश्वास-प्रस्तुतिः
नमो गदारिशङ्खाब्जयुक्तत्रिविक्रमाय च
सारिकौमोदकी पद्मशङ्ख वामन मूर्त्तये ॥ २० ॥
मूलम्
नमो गदारिशङ्खाब्जयुक्तत्रिविक्रमाय च
सारिकौमोदकी पद्मशङ्ख वामन मूर्त्तये ॥ २० ॥
विश्वास-प्रस्तुतिः
चक्राब्जशङ्खगदिने नमः श्रीधरमूर्त्तये
हृषीकेशसारिगदाशङ्खपद्मिन्नमोस्तु ते ॥ २१ ॥
मूलम्
चक्राब्जशङ्खगदिने नमः श्रीधरमूर्त्तये
हृषीकेशसारिगदाशङ्खपद्मिन्नमोस्तु ते ॥ २१ ॥
विश्वास-प्रस्तुतिः
साब्जशङ्खगदाचक्रपद्मनाभ स्वमूर्त्तये
दामोदरशङ्खगदाचक्रपद्मिन्नमोस्तु ते ॥ २२ ॥
मूलम्
साब्जशङ्खगदाचक्रपद्मनाभ स्वमूर्त्तये
दामोदरशङ्खगदाचक्रपद्मिन्नमोस्तु ते ॥ २२ ॥
विश्वास-प्रस्तुतिः
शङ्खाब्जचक्रगदिने नमः सङ्कर्षणाय च
सारिशङ्खगदाब्जाय वासुदेव नमोस्तुते ॥ २३ ॥
मूलम्
शङ्खाब्जचक्रगदिने नमः सङ्कर्षणाय च
सारिशङ्खगदाब्जाय वासुदेव नमोस्तुते ॥ २३ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये
नमोऽनिरुद्धाय गदाशङ्खाब्जारिविधारिणे ॥ २४ ॥
मूलम्
शङ्खचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये
नमोऽनिरुद्धाय गदाशङ्खाब्जारिविधारिणे ॥ २४ ॥
विश्वास-प्रस्तुतिः
साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये
नमोऽधोक्षजरूपाय गदाशङ्खारि पद्मिने ॥ २५ ॥
मूलम्
साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये
नमोऽधोक्षजरूपाय गदाशङ्खारि पद्मिने ॥ २५ ॥
विश्वास-प्रस्तुतिः
नृसिंहमूर्त्तये पद्मगदाशङ्खारिधारिणे
पद्मारिशङ्खगदिने नमोस्त्वच्युतमूर्त्तये ॥ २६ ॥
मूलम्
नृसिंहमूर्त्तये पद्मगदाशङ्खारिधारिणे
पद्मारिशङ्खगदिने नमोस्त्वच्युतमूर्त्तये ॥ २६ ॥
विश्वास-प्रस्तुतिः
सगदाब्जारिशङ्खाय नमः श्रीकृष्णमूर्त्तये
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ॥ २७ ॥
मूलम्
सगदाब्जारिशङ्खाय नमः श्रीकृष्णमूर्त्तये
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ॥ २७ ॥
विश्वास-प्रस्तुतिः
शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः ॥ २८ ॥
मूलम्
शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः ॥ २९ ॥
मूलम्
सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः ॥ २९ ॥
विश्वास-प्रस्तुतिः
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ॥ ३० ॥
मूलम्
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिन्दुकः
अथवा पञ्चबिन्दोस्तु पूजनं ब्रह्मचारिणः ॥ ३१ ॥
मूलम्
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिन्दुकः
अथवा पञ्चबिन्दोस्तु पूजनं ब्रह्मचारिणः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
वराहः स त्रिलिङ्गो यो विषमद्वयचक्रकः
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिन्दुकः ॥ ३२ ॥
मूलम्
वराहः स त्रिलिङ्गो यो विषमद्वयचक्रकः
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिन्दुकः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कृष्णः सवर्तुलावर्त्त पाण्डुरो धृतपृष्ठकः
श्रीधरः पञ्चरेखश्च वनमाली गदाङ्कितः ॥ ३३ ॥
मूलम्
कृष्णः सवर्तुलावर्त्त पाण्डुरो धृतपृष्ठकः
श्रीधरः पञ्चरेखश्च वनमाली गदाङ्कितः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः
नानावर्णानेकमूर्ति नागभोगी त्वनन्तकः ॥ ३४ ॥
मूलम्
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः
नानावर्णानेकमूर्ति नागभोगी त्वनन्तकः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः
सङ्कर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ॥ ३५ ॥
मूलम्
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः
सङ्कर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सुदीर्घरेखासुषिर एकचक्राम्बुजः पृथुः
पृथुचक्रः स्थूलछिद्रः कृष्णो बिन्दुश्च बिन्दुमान् ॥ ३६ ॥
मूलम्
सुदीर्घरेखासुषिर एकचक्राम्बुजः पृथुः
पृथुचक्रः स्थूलछिद्रः कृष्णो बिन्दुश्च बिन्दुमान् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ह्यग्रीवोंऽकुशाकारः पञ्चरेखः सकौस्तुभः
वैकुण्ठो मल्लवद्भाति एकचक्रमयोसितः ॥ ३७ ॥
मूलम्
ह्यग्रीवोंऽकुशाकारः पञ्चरेखः सकौस्तुभः
वैकुण्ठो मल्लवद्भाति एकचक्रमयोसितः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मत्स्यो दीर्घाम्बुजाकारो दीर्घरेखश्च पाण्डुरः
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ॥ ३८ ॥
मूलम्
मत्स्यो दीर्घाम्बुजाकारो दीर्घरेखश्च पाण्डुरः
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
शालग्रामद्वारकायां स्थिताय गदिने नमः
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ॥ ३९ ॥
मूलम्
शालग्रामद्वारकायां स्थिताय गदिने नमः
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः ॥ ४० ॥
मूलम्
लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः ॥ ४० ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नः षड्भिरेवाव्यात्सङ्कर्षणश्च सप्तभिः
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ॥ ४१ ॥
मूलम्
प्रद्युम्नः षड्भिरेवाव्यात्सङ्कर्षणश्च सप्तभिः
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
दशावतारो दशभिरनिरुद्धोऽवतादथ
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनन्तकः ॥ ४२ ॥
मूलम्
दशावतारो दशभिरनिरुद्धोऽवतादथ
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनन्तकः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मा चतुर्मुखो दण्डी कमण्डलुस्रगुन्नतः
महेश्वरः पञ्चवक्त्रो दशबाहुर्वृषध्वजः ॥ ४३ ॥
मूलम्
ब्रह्मा चतुर्मुखो दण्डी कमण्डलुस्रगुन्नतः
महेश्वरः पञ्चवक्त्रो दशबाहुर्वृषध्वजः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
यथायुधस्तथागौरी चण्डिका च सरस्वती
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ॥ ४४ ॥
मूलम्
यथायुधस्तथागौरी चण्डिका च सरस्वती
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
गजास्यश्च गजस्कन्धः षण्मुखोनेकधा गणाः
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ॥ ४५ ॥
मूलम्
गजास्यश्च गजस्कन्धः षण्मुखोनेकधा गणाः
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
धर्मार्थकाममोक्षा हि प्राप्यन्ते पुरुषेण च ॥ ४६ ॥
मूलम्
धर्मार्थकाममोक्षा हि प्राप्यन्ते पुरुषेण च ॥ ४६ ॥
इति श्रीपद्मपुराणे पातालखण्डे शालग्रामनिर्णयो-
नामाष्टसप्ततितमोऽध्यायः ७८