पार्वत्युवाच-
विश्वास-प्रस्तुतिः
विस्तरेण समाचक्ष्व नामार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः ॥ १ ॥
मूलम्
विस्तरेण समाचक्ष्व नामार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः ॥ १ ॥
विश्वास-प्रस्तुतिः
तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर ॥ २ ॥
मूलम्
तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर ॥ २ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
सारे वृन्दावने कृष्णं गोपीकोटिभिरावृतम्
तत्र गङ्गा पराशक्तिस्तत्स्थमानन्दकाननम् ॥ ३ ॥
मूलम्
ईश्वर उवाच-
सारे वृन्दावने कृष्णं गोपीकोटिभिरावृतम्
तत्र गङ्गा पराशक्तिस्तत्स्थमानन्दकाननम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
नाना सुकुसुमामोदसमीरसुरभीकृतम्
कलिन्दतनया दिव्यतरङ्गरागशीतलम् ॥ ४ ॥
मूलम्
नाना सुकुसुमामोदसमीरसुरभीकृतम्
कलिन्दतनया दिव्यतरङ्गरागशीतलम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
सनकाद्यैर्भागवतैः संसृष्टं मुनिपुङ्गवैः
आह्लादिमधुरारावैर्गोवृन्दैरभिमण्डितम् ॥ ५ ॥
मूलम्
सनकाद्यैर्भागवतैः संसृष्टं मुनिपुङ्गवैः
आह्लादिमधुरारावैर्गोवृन्दैरभिमण्डितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम्
तत्र श्रीमान्कल्पतरुर्जाम्बूनदपरिच्छदः ॥ ६ ॥
मूलम्
रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम्
तत्र श्रीमान्कल्पतरुर्जाम्बूनदपरिच्छदः ॥ ६ ॥
विश्वास-प्रस्तुतिः
नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ॥ ७ ॥
मूलम्
नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ॥ ७ ॥
विश्वास-प्रस्तुतिः
तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम्
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ॥ ८ ॥
मूलम्
तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम्
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
कोटिचन्द्रप्रतीकाशं कोटिभास्करभास्वरम्
कोटिकन्दर्पलावण्यं भासयन्तं दिशोदश ॥ ९ ॥
मूलम्
कोटिचन्द्रप्रतीकाशं कोटिभास्करभास्वरम्
कोटिकन्दर्पलावण्यं भासयन्तं दिशोदश ॥ ९ ॥
विश्वास-प्रस्तुतिः
त्रिनेत्रं द्विभुजं गौरं तप्तजाम्बूनदप्रभम्
श्लिष्यमाणमङ्गनाभिः सदामानं च सर्वशः ॥ १० ॥
मूलम्
त्रिनेत्रं द्विभुजं गौरं तप्तजाम्बूनदप्रभम्
श्लिष्यमाणमङ्गनाभिः सदामानं च सर्वशः ॥ १० ॥
विश्वास-प्रस्तुतिः
ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम्
सदाघूर्णितनेत्राभिर्नृत्यन्तीभिर्महोत्सवैः ॥ ११ ॥
मूलम्
ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम्
सदाघूर्णितनेत्राभिर्नृत्यन्तीभिर्महोत्सवैः ॥ ११ ॥
विश्वास-प्रस्तुतिः
चुम्बन्तीभिर्हसन्तीभिः श्लिष्यन्तीभिर्मुहुर्मुहुः
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः ॥ १२ ॥
मूलम्
चुम्बन्तीभिर्हसन्तीभिः श्लिष्यन्तीभिर्मुहुर्मुहुः
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः ॥ १२ ॥
विश्वास-प्रस्तुतिः
तत्पादाम्बुजमाध्वीकचित्ताभिः परितो वृतम्
तासां तु मध्ये या देवी तप्तचामीकरप्रभा ॥ १३ ॥
मूलम्
तत्पादाम्बुजमाध्वीकचित्ताभिः परितो वृतम्
तासां तु मध्ये या देवी तप्तचामीकरप्रभा ॥ १३ ॥
विश्वास-प्रस्तुतिः
द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः
प्रधानं या भगवती यया सर्वमिदं ततम् ॥ १४ ॥
मूलम्
द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः
प्रधानं या भगवती यया सर्वमिदं ततम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
सृष्टिस्थित्यन्तरूपा या विद्या विद्यात्रयीपरा
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी ॥ १५ ॥
मूलम्
सृष्टिस्थित्यन्तरूपा या विद्या विद्यात्रयीपरा
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी ॥ १५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मविष्णुशिवादीनां देहकारणकारणम्
चराचरं जगत्सर्वं यन्मायापरिरम्भितम् ॥ १६ ॥
मूलम्
ब्रह्मविष्णुशिवादीनां देहकारणकारणम्
चराचरं जगत्सर्वं यन्मायापरिरम्भितम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
वृन्दावनेश्वरी नाम्ना राधा धात्रानुकारणात्
तामालिङ्ग्य वसन्तं तं मुदा वृन्दावनेश्वरम् ॥ १७ ॥
मूलम्
वृन्दावनेश्वरी नाम्ना राधा धात्रानुकारणात्
तामालिङ्ग्य वसन्तं तं मुदा वृन्दावनेश्वरम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
अन्योन्यचुम्बनाश्लेष मदावेशविघूर्णितम्
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् ॥ १८ ॥
मूलम्
अन्योन्यचुम्बनाश्लेष मदावेशविघूर्णितम्
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् ॥ १८ ॥
विश्वास-प्रस्तुतिः
मन्त्रराजमिमं गुह्यं तस्य मन्त्रं च मन्त्रवित्
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः ॥ १९ ॥
मूलम्
मन्त्रराजमिमं गुह्यं तस्य मन्त्रं च मन्त्रवित्
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः ॥ १९ ॥
विश्वास-प्रस्तुतिः
राधिङ्का चित्ररेखा च चन्द्रा मदनसुन्दरी
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया ॥ २० ॥
मूलम्
राधिङ्का चित्ररेखा च चन्द्रा मदनसुन्दरी
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया ॥ २० ॥
विश्वास-प्रस्तुतिः
सुवर्णशोभा सम्मोहा प्रेमरोमाञ्चराजिता
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा ॥ २१ ॥
मूलम्
सुवर्णशोभा सम्मोहा प्रेमरोमाञ्चराजिता
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा ॥ २१ ॥
विश्वास-प्रस्तुतिः
सुवर्णमालिनी शान्ता सुरासरसिका तथा
सर्वस्त्री जीवना दीनवत्सला विमलाशया ॥ २२ ॥
मूलम्
सुवर्णमालिनी शान्ता सुरासरसिका तथा
सर्वस्त्री जीवना दीनवत्सला विमलाशया ॥ २२ ॥
विश्वास-प्रस्तुतिः
निपीतनामपीयूषा सा राधा परिकीर्तिता
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा ॥ २३ ॥
मूलम्
निपीतनामपीयूषा सा राधा परिकीर्तिता
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा ॥ २३ ॥
विश्वास-प्रस्तुतिः
मूर्च्छत्प्रेमनदी राधा वरणा लोचनाञ्जना
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना ॥ २४ ॥
मूलम्
मूर्च्छत्प्रेमनदी राधा वरणा लोचनाञ्जना
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना ॥ २४ ॥
विश्वास-प्रस्तुतिः
सुरतोत्सव सङ्ग्रामा चित्ररेखा प्रकीर्तिता
गौराङ्गी नातिदीर्घा च सदा वादनतत्परा ॥ २५ ॥
मूलम्
सुरतोत्सव सङ्ग्रामा चित्ररेखा प्रकीर्तिता
गौराङ्गी नातिदीर्घा च सदा वादनतत्परा ॥ २५ ॥
विश्वास-प्रस्तुतिः
दैन्यानुरागनटना मूर्च्छारोमाञ्चविह्वला
हरिदक्षिणपार्श्वस्था सर्वमन्त्रप्रिया तथा ॥ २६ ॥
मूलम्
दैन्यानुरागनटना मूर्च्छारोमाञ्चविह्वला
हरिदक्षिणपार्श्वस्था सर्वमन्त्रप्रिया तथा ॥ २६ ॥
विश्वास-प्रस्तुतिः
अनङ्गलोभमाधुर्या चन्द्रा सा परिकीर्तिता
सलीलमन्थरगतिर्मञ्जुमुद्रित लोचना ॥ २७ ॥
मूलम्
अनङ्गलोभमाधुर्या चन्द्रा सा परिकीर्तिता
सलीलमन्थरगतिर्मञ्जुमुद्रित लोचना ॥ २७ ॥
विश्वास-प्रस्तुतिः
प्रेमधारोज्ज्वलाकीर्णा दलिताञ्जन शोभना
कृष्णानुरागरसिका रासध्वनिसमुत्सुका ॥ २८ ॥
मूलम्
प्रेमधारोज्ज्वलाकीर्णा दलिताञ्जन शोभना
कृष्णानुरागरसिका रासध्वनिसमुत्सुका ॥ २८ ॥
विश्वास-प्रस्तुतिः
अहङ्कारसमायुक्ता मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ २९ ॥
मूलम्
अहङ्कारसमायुक्ता मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ २९ ॥
विश्वास-प्रस्तुतिः
सुन्दरस्मितसंयुक्ता सा वै मदनसुन्दरी
विविक्तरासरसिका श्यामा श्याममनोहरा ॥ ३० ॥
मूलम्
सुन्दरस्मितसंयुक्ता सा वै मदनसुन्दरी
विविक्तरासरसिका श्यामा श्याममनोहरा ॥ ३० ॥
विश्वास-प्रस्तुतिः
प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी
जितेन्द्रिया जितक्रोधा सा प्रिया परिकीर्तिता ॥ ३१ ॥
मूलम्
प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी
जितेन्द्रिया जितक्रोधा सा प्रिया परिकीर्तिता ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सुतप्तस्वर्णगौराङ्गी लीलागमनसुन्दरी
स्मरोत्थ प्रेमरोमाञ्च वैचित्रमधुराकृतिः ॥ ३२ ॥
मूलम्
सुतप्तस्वर्णगौराङ्गी लीलागमनसुन्दरी
स्मरोत्थ प्रेमरोमाञ्च वैचित्रमधुराकृतिः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सुन्दरस्मितसंयुक्त मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ ३३ ॥
मूलम्
सुन्दरस्मितसंयुक्त मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कीर्तिता सा मधुमती प्रेमसाधनतत्परा
सम्मोहज्वररोमाञ्च प्रेमधारा समन्विता ॥ ३४ ॥
मूलम्
कीर्तिता सा मधुमती प्रेमसाधनतत्परा
सम्मोहज्वररोमाञ्च प्रेमधारा समन्विता ॥ ३४ ॥
विश्वास-प्रस्तुतिः
दानधूलिविनोदा च रासध्वनि महानटी
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ॥ ३५ ॥
मूलम्
दानधूलिविनोदा च रासध्वनि महानटी
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कृष्णात्मा सोत्तमा श्यामा मधुपिङ्गललोचना
तत्पादप्रेमसम्मोहात्क्वचित्पुलकचुम्बिता ॥ ३६ ॥
मूलम्
कृष्णात्मा सोत्तमा श्यामा मधुपिङ्गललोचना
तत्पादप्रेमसम्मोहात्क्वचित्पुलकचुम्बिता ॥ ३६ ॥
विश्वास-प्रस्तुतिः
शिवकुण्डे शिवानन्दा नन्दिनी देहिकातटे
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ३७ ॥
मूलम्
शिवकुण्डे शिवानन्दा नन्दिनी देहिकातटे
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ३७ ॥
विश्वास-प्रस्तुतिः
देवकी मथुरायां तु जाता मे परमेश्वरी
चन्द्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ॥ ३८ ॥
मूलम्
देवकी मथुरायां तु जाता मे परमेश्वरी
चन्द्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ॥ ३८ ॥
विश्वास-प्रस्तुतिः
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रसीदता ॥ ३९ ॥
मूलम्
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रसीदता ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने
नित्यानन्दतनुः शौरिर्योऽशरीरीति भाष्यते ॥ ४० ॥
मूलम्
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने
नित्यानन्दतनुः शौरिर्योऽशरीरीति भाष्यते ॥ ४० ॥
विश्वास-प्रस्तुतिः
वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता
निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ॥ ४१ ॥
मूलम्
वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता
निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते
तथा कान्तियुतः कृष्णः कालं मोहयति ध्रुवम् ॥ ४२ ॥
मूलम्
सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते
तथा कान्तियुतः कृष्णः कालं मोहयति ध्रुवम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसम्भवा
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ॥ ४३ ॥
मूलम्
न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसम्भवा
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
काठिन्यं देवयोगेन करकाघृतयोरिव
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ॥ ४४ ॥
मूलम्
काठिन्यं देवयोगेन करकाघृतयोरिव
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ॥ ४४ ॥
विश्वास-प्रस्तुतिः
वृन्दावनरजोवृन्दे तत्र स्युर्विष्णुकोटयः
आनन्दकिरणे वृन्दव्याप्तविश्वकलानिधिः ॥ ४५ ॥
मूलम्
वृन्दावनरजोवृन्दे तत्र स्युर्विष्णुकोटयः
आनन्दकिरणे वृन्दव्याप्तविश्वकलानिधिः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
गुणात्मतात्मनि यथा जीवास्तत्किरणाङ्गकाः
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ॥ ४६ ॥
मूलम्
गुणात्मतात्मनि यथा जीवास्तत्किरणाङ्गकाः
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा
गोविन्द एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ॥ ४७ ॥
मूलम्
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा
गोविन्द एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः
पुरुषः प्रकृतिश्चाद्यौ राधावृन्दावनेश्वरौ ॥ ४८ ॥
मूलम्
तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः
पुरुषः प्रकृतिश्चाद्यौ राधावृन्दावनेश्वरौ ॥ ४८ ॥
विश्वास-प्रस्तुतिः
प्रकृतेर्विकृतं सर्वं विना वृन्दावनेश्वरम् ॥ ४९ ॥
मूलम्
प्रकृतेर्विकृतं सर्वं विना वृन्दावनेश्वरम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ॥ ५० ॥
मूलम्
समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ॥ ५० ॥
विश्वास-प्रस्तुतिः
त्रिगुणादिप्रपञ्चोऽयं वृन्दावनविहारिणः
ऊर्मीवाब्धेस्तरङ्गस्य यथाब्धिर्नैव जायते ॥ ५१ ॥
मूलम्
त्रिगुणादिप्रपञ्चोऽयं वृन्दावनविहारिणः
ऊर्मीवाब्धेस्तरङ्गस्य यथाब्धिर्नैव जायते ॥ ५१ ॥
विश्वास-प्रस्तुतिः
न राधिका समा नारी न कृष्णसदृशः पुमान्
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥ ५२ ॥
मूलम्
न राधिका समा नारी न कृष्णसदृशः पुमान्
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम्
श्याममेव परं रूपमादिदेवं परो रसः ॥ ५३ ॥
मूलम्
ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम्
श्याममेव परं रूपमादिदेवं परो रसः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
बाल्यं पञ्चमवर्षान्तं पौगण्डं दशमावधि
अष्टपञ्चककैशोरं सीमा पञ्चदशावधि ॥ ५४ ॥
मूलम्
बाल्यं पञ्चमवर्षान्तं पौगण्डं दशमावधि
अष्टपञ्चककैशोरं सीमा पञ्चदशावधि ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते
तद्वयस्तस्य सर्वस्वं प्रपञ्चमितरद्वयः ॥ ५५ ॥
मूलम्
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते
तद्वयस्तस्य सर्वस्वं प्रपञ्चमितरद्वयः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
बाल्यपौगण्डकैशोरं वयो वन्दे मनोहरम्
बालगोपालगोपालं स्मरगोपालरूपिणम् ॥ ५६ ॥
मूलम्
बाल्यपौगण्डकैशोरं वयो वन्दे मनोहरम्
बालगोपालगोपालं स्मरगोपालरूपिणम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
वन्दे मदनगोपालं कैशोराकारमद्भुतम्
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ॥ ५७ ॥
मूलम्
वन्दे मदनगोपालं कैशोराकारमद्भुतम्
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अखण्डातुलपीयूष रसानन्दमहार्णवम्
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ॥ ५८ ॥
मूलम्
अखण्डातुलपीयूष रसानन्दमहार्णवम्
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
एकमप्यव्ययं पूर्वं बल्लवीवृन्दमध्यगम्
ध्यानगम्यं प्रपश्यन्ति रुचिभेदात्पृथग्धियः ॥ ५९ ॥
मूलम्
एकमप्यव्ययं पूर्वं बल्लवीवृन्दमध्यगम्
ध्यानगम्यं प्रपश्यन्ति रुचिभेदात्पृथग्धियः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
यन्नखेन्दुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः
गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥ ६० ॥
मूलम्
यन्नखेन्दुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः
गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
वृन्दावनपरित्यागो गोविन्दस्य न विद्यते
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ॥ ६१ ॥
मूलम्
वृन्दावनपरित्यागो गोविन्दस्य न विद्यते
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम्
तं भजे नन्दसूनुं यन्नखतेजः परं मनुः ॥ ६२ ॥
मूलम्
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम्
तं भजे नन्दसूनुं यन्नखतेजः परं मनुः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ॥ ६३ ॥
मूलम्
पार्वत्युवाच
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते
तत्सर्वं कथयिष्यामि सावधाना निशामय ॥ ६४ ॥
मूलम्
ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते
तत्सर्वं कथयिष्यामि सावधाना निशामय ॥ ६४ ॥
विश्वास-प्रस्तुतिः
स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरञ्जनम्
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ॥ ६५ ॥
मूलम्
स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरञ्जनम्
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ॥ ६५ ॥
इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनन्नाम सप्तसप्ततितमोऽध्यायः ७७