पार्वत्युवाच-
विश्वास-प्रस्तुतिः
वृन्दावनरहस्यं च बहुधा कथितं विभो
केन पुण्यविशेषेण नारदः प्रकृतिं गतः ॥ १ ॥
मूलम्
वृन्दावनरहस्यं च बहुधा कथितं विभो
केन पुण्यविशेषेण नारदः प्रकृतिं गतः ॥ १ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
एकदाश्चर्यवृत्तान्तं मया जिज्ञासितं पुरा
ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखाम्बुजात् ॥ २ ॥
मूलम्
ईश्वर उवाच-
एकदाश्चर्यवृत्तान्तं मया जिज्ञासितं पुरा
ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखाम्बुजात् ॥ २ ॥
विश्वास-प्रस्तुतिः
नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम्
अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथञ्चन ॥ ३ ॥
मूलम्
नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम्
अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथञ्चन ॥ ३ ॥
विश्वास-प्रस्तुतिः
किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे
इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा ॥ ४ ॥
मूलम्
किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे
इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा ॥ ४ ॥
विश्वास-प्रस्तुतिः
तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये
त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ॥ ५ ॥
मूलम्
तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये
त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मा तदा ममवचो निशम्य सह नारदः
जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु ॥ ६ ॥
मूलम्
ब्रह्मा तदा ममवचो निशम्य सह नारदः
जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु ॥ ६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
किमिदं द्वात्रिंशद्वनं वृन्दारण्यं विशाम्पते
श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद ॥ ७ ॥
मूलम्
ब्रह्मोवाच-
किमिदं द्वात्रिंशद्वनं वृन्दारण्यं विशाम्पते
श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद ॥ ७ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
इदं वृन्दावनं रम्यं मम धामैव केवलम्
यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः ॥ ८ ॥
मूलम्
श्रीभगवानुवाच-
इदं वृन्दावनं रम्यं मम धामैव केवलम्
यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः ॥ ८ ॥
विश्वास-प्रस्तुतिः
ये वसन्ति ममान्त्ये ते मृता यान्ति ममान्तिकम्
अत्र या गोपपत्न्यश्च निवसन्ति ममालये ॥ ९ ॥
मूलम्
ये वसन्ति ममान्त्ये ते मृता यान्ति ममान्तिकम्
अत्र या गोपपत्न्यश्च निवसन्ति ममालये ॥ ९ ॥
विश्वास-प्रस्तुतिः
योगिन्यस्तास्तु एवं हि मम देवाः परायणाः
पञ्चयोजनमेवं हि वनं मे देवरूपकम् ॥ १० ॥
मूलम्
योगिन्यस्तास्तु एवं हि मम देवाः परायणाः
पञ्चयोजनमेवं हि वनं मे देवरूपकम् ॥ १० ॥
विश्वास-प्रस्तुतिः
कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी
यत्र देवाश्च भूतानि वर्त्तन्ते सूक्ष्मरूपतः ॥ ११ ॥
मूलम्
कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी
यत्र देवाश्च भूतानि वर्त्तन्ते सूक्ष्मरूपतः ॥ ११ ॥
विश्वास-प्रस्तुतिः
सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित्
आविर्भावस्तिरोभावो भवेदत्र युगेयुगे ॥ १२ ॥
मूलम्
सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित्
आविर्भावस्तिरोभावो भवेदत्र युगेयुगे ॥ १२ ॥
विश्वास-प्रस्तुतिः
तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम्
रहस्यं मे प्रभावं च पश्य वृन्दावनं युगे ॥ १३ ॥
मूलम्
तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम्
रहस्यं मे प्रभावं च पश्य वृन्दावनं युगे ॥ १३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मादीनां देवतानां न दृश्यं तत्कथञ्चन
ईश्वर उवाच-
तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च ॥ १४ ॥
मूलम्
ब्रह्मादीनां देवतानां न दृश्यं तत्कथञ्चन
ईश्वर उवाच-
तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च ॥ १४ ॥
विश्वास-प्रस्तुतिः
आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम्
तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः ॥ १५ ॥
मूलम्
आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम्
तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः ॥ १५ ॥
विश्वास-प्रस्तुतिः
पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद
तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम् ॥ १६ ॥
मूलम्
पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद
तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा कृष्णमुखाम्भोजाद्वृन्दावनरहस्यकम्
नारद उवाच-
तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः ॥ १७ ॥
मूलम्
श्रुत्वा कृष्णमुखाम्भोजाद्वृन्दावनरहस्यकम्
नारद उवाच-
तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः ॥ १७ ॥
विश्वास-प्रस्तुतिः
समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः
तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः ॥ १८ ॥
मूलम्
समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः
तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः ॥ १८ ॥
विश्वास-प्रस्तुतिः
शौनकादय ऊचुः -
वृन्दारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि
तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव ॥ १९ ॥
मूलम्
शौनकादय ऊचुः -
वृन्दारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि
तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव ॥ १९ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः
मनस्वी च महादुःखी चिन्ताकुलितचेतनः ॥ २० ॥
मूलम्
नारद उवाच-
कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः
मनस्वी च महादुःखी चिन्ताकुलितचेतनः ॥ २० ॥
विश्वास-प्रस्तुतिः
मां दृष्ट्वा गौतमो देवः पपात धरणीतले
उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि ॥ २१ ॥
मूलम्
मां दृष्ट्वा गौतमो देवः पपात धरणीतले
उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि ॥ २१ ॥
विश्वास-प्रस्तुतिः
कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते
गौतम उवाच-
श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् ॥ २२ ॥
मूलम्
कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते
गौतम उवाच-
श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया
वृन्दावनरहस्यं तु न श्रुतं त्वन्मुखाम्बुजात् ॥ २३ ॥
मूलम्
द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया
वृन्दावनरहस्यं तु न श्रुतं त्वन्मुखाम्बुजात् ॥ २३ ॥
विश्वास-प्रस्तुतिः
यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो
नारद उवाच-
इदं तु परमं गुह्यं रहस्यातिरहस्यकम् ॥ २४ ॥
मूलम्
यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो
नारद उवाच-
इदं तु परमं गुह्यं रहस्यातिरहस्यकम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृन्दावनोद्भवम्
रहस्यं वद देवेश वृन्दारण्यस्य मे पितः ॥ २५ ॥
मूलम्
पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृन्दावनोद्भवम्
रहस्यं वद देवेश वृन्दारण्यस्य मे पितः ॥ २५ ॥
विश्वास-प्रस्तुतिः
इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत्
ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम ॥ २६ ॥
मूलम्
इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत्
ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम ॥ २६ ॥
विश्वास-प्रस्तुतिः
मयापि तत्र गन्तव्यं त्वया सह न संशयः
इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि ॥ २७ ॥
मूलम्
मयापि तत्र गन्तव्यं त्वया सह न संशयः
इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि ॥ २७ ॥
विश्वास-प्रस्तुतिः
महाविष्णौ च कथितं मयोक्तं यत्तदेव हि
तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत् ॥ २८ ॥
मूलम्
महाविष्णौ च कथितं मयोक्तं यत्तदेव हि
तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम्
स्नानाय विनियुङ्क्ष्वामुं सरस्यमृतसञ्ज्ञके ॥ २९ ॥
मूलम्
त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम्
स्नानाय विनियुङ्क्ष्वामुं सरस्यमृतसञ्ज्ञके ॥ २९ ॥
विश्वास-प्रस्तुतिः
महाविष्णुसमादिष्टः स्वयम्भूर्मां तथाकरोत्
तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम् ॥ ३० ॥
मूलम्
महाविष्णुसमादिष्टः स्वयम्भूर्मां तथाकरोत्
तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम्
सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता ॥ ३१ ॥
मूलम्
तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम्
सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता ॥ ३१ ॥
विश्वास-प्रस्तुतिः
मां दृष्ट्वा ताः समायान्तीमपृच्छंश्च मुहुर्मुहुः
स्त्रिय ऊचुः -
का त्वं कुतः समायाता कथयात्मविचेष्टितम् ॥ ३२ ॥
मूलम्
मां दृष्ट्वा ताः समायान्तीमपृच्छंश्च मुहुर्मुहुः
स्त्रिय ऊचुः -
का त्वं कुतः समायाता कथयात्मविचेष्टितम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय
कुतः कोऽहं समायातः कथं वा योषिदाकृतिः ॥ ३३ ॥
मूलम्
तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय
कुतः कोऽहं समायातः कथं वा योषिदाकृतिः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले
तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः ॥ ३४ ॥
मूलम्
स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले
तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
वृन्दानाम्नी पुरी चेयं कृष्णचन्द्रप्रिया सदा
अहं च ललितादेवी तुर्यातीता च निष्कला ॥ ३५ ॥
मूलम्
वृन्दानाम्नी पुरी चेयं कृष्णचन्द्रप्रिया सदा
अहं च ललितादेवी तुर्यातीता च निष्कला ॥ ३५ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा च महादेवी करुणा सान्द्रमानसा
मां प्रत्याह पुनर्देवी समागच्छ मया सह ॥ ३६ ॥
मूलम्
इत्युक्त्वा च महादेवी करुणा सान्द्रमानसा
मां प्रत्याह पुनर्देवी समागच्छ मया सह ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः
ताश्च मां प्रवदन्त्येवं समागच्छानया सह ॥ ३७ ॥
मूलम्
अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः
ताश्च मां प्रवदन्त्येवं समागच्छानया सह ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ततोनुकृष्णचन्द्रस्य चतुर्दशाक्षरो मनुः
कृपया कथितस्तस्या देव्याश्चापि महात्मनः ॥ ३८ ॥
मूलम्
ततोनुकृष्णचन्द्रस्य चतुर्दशाक्षरो मनुः
कृपया कथितस्तस्या देव्याश्चापि महात्मनः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तत्क्षणादेव तत्साम्यमलभं विविधोपमा
ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः ॥ ३९ ॥
मूलम्
तत्क्षणादेव तत्साम्यमलभं विविधोपमा
ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
केवलं सच्चिदानन्दः स्वयंयोषिन्मयः प्रभुः
योषिदानन्दहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः ॥ ४० ॥
मूलम्
केवलं सच्चिदानन्दः स्वयंयोषिन्मयः प्रभुः
योषिदानन्दहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः ॥ ४० ॥
विश्वास-प्रस्तुतिः
समागच्छ प्रिये कान्ते भक्त्या मां परिरम्भय
रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम ॥ ४१ ॥
मूलम्
समागच्छ प्रिये कान्ते भक्त्या मां परिरम्भय
रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति
इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक् ॥ ४२ ॥
मूलम्
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति
इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
नीत्वामृतसरो रम्यं स्नानार्थं सन्नियोजय
तया मे रमणस्यान्ते गदितं प्रियभाषितम् ॥ ४३ ॥
मूलम्
नीत्वामृतसरो रम्यं स्नानार्थं सन्नियोजय
तया मे रमणस्यान्ते गदितं प्रियभाषितम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अहं च ललितादेवी राधिकाया च गीयते
अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ॥ ४४ ॥
मूलम्
अहं च ललितादेवी राधिकाया च गीयते
अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी
अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ॥ ४५ ॥
मूलम्
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी
अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
आवयोरन्तरं नास्ति सत्यंसत्यं हि नारद
एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ॥ ४६ ॥
मूलम्
आवयोरन्तरं नास्ति सत्यंसत्यं हि नारद
एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
स समाचारसङ्केतं ललिता वत्स मे प्रियः
इदं वृन्दावनं नाम रहस्यं मम वै गृहम् ॥ ४७ ॥
मूलम्
स समाचारसङ्केतं ललिता वत्स मे प्रियः
इदं वृन्दावनं नाम रहस्यं मम वै गृहम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित्
ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे ॥ ४८ ॥
मूलम्
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित्
ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे ॥ ४८ ॥
विश्वास-प्रस्तुतिः
स्थित्वा सा कृष्णचन्द्रस्य चरणान्ते गता पुनः
ततो निमज्जनादेव नारदोऽहमुपागतः ॥ ४९ ॥
मूलम्
स्थित्वा सा कृष्णचन्द्रस्य चरणान्ते गता पुनः
ततो निमज्जनादेव नारदोऽहमुपागतः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा
स्वयम्भुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् ॥ ५० ॥
मूलम्
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा
स्वयम्भुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
स्वयम्भुवा तथा दृष्टं नोक्तं किञ्चित्तदा पुनः
इति ते कथितं वत्स सुगोप्यं च मया त्वयि ॥ ५१ ॥
मूलम्
स्वयम्भुवा तथा दृष्टं नोक्तं किञ्चित्तदा पुनः
इति ते कथितं वत्स सुगोप्यं च मया त्वयि ॥ ५१ ॥
विश्वास-प्रस्तुतिः
त्वयापि कृष्णचन्द्रस्य केवलं धामचित्कलम्
गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम् ॥ ५२ ॥
मूलम्
त्वयापि कृष्णचन्द्रस्य केवलं धामचित्कलम्
गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम्
तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ॥ ५३ ॥
मूलम्
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम्
तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुङ्गवाः
तदा शापो भवेद्विप्राः कृष्णचन्द्रस्य निश्चितम् ॥ ५४ ॥
मूलम्
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुङ्गवाः
तदा शापो भवेद्विप्राः कृष्णचन्द्रस्य निश्चितम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम्
यः पठेच्छृणुयाद्वापि स याति परमं पदम् ॥ ५५ ॥
मूलम्
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम्
यः पठेच्छृणुयाद्वापि स याति परमं पदम् ॥ ५५ ॥
इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये
नारदीयानुनये पञ्चसप्ततितमोऽध्यायः ७५