ईश्वर उवाच-
विश्वास-प्रस्तुतिः
एकदा रहसि श्रीमानुद्धवो भगवित्प्रियः
सनत्कुमारमेकान्ते ह्यपृच्छत्पार्षदः प्रभो ॥ १ ॥
मूलम्
एकदा रहसि श्रीमानुद्धवो भगवित्प्रियः
सनत्कुमारमेकान्ते ह्यपृच्छत्पार्षदः प्रभो ॥ १ ॥
विश्वास-प्रस्तुतिः
यत्र क्रीडति गोविन्दो नित्यं नित्यसुरास्पदे
गोपाङ्गनाभिर्यत्स्थानं कुत्र वा कीदृशं परम् ॥ २ ॥
मूलम्
यत्र क्रीडति गोविन्दो नित्यं नित्यसुरास्पदे
गोपाङ्गनाभिर्यत्स्थानं कुत्र वा कीदृशं परम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तत्तत्क्रीडनवृत्तान्तमन्यद्यद्यत्तदद्भुतम्
ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्त्तते ॥ ३ ॥
मूलम्
तत्तत्क्रीडनवृत्तान्तमन्यद्यद्यत्तदद्भुतम्
ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्त्तते ॥ ३ ॥
विश्वास-प्रस्तुतिः
सनत्कुमार उवाच-
कदाचिद्यमुनाकूले कस्यापि च तरोस्तले
सुवृत्तेनोपविष्टेन भगवत्पार्षदेन वै ॥ ४ ॥
मूलम्
सनत्कुमार उवाच-
कदाचिद्यमुनाकूले कस्यापि च तरोस्तले
सुवृत्तेनोपविष्टेन भगवत्पार्षदेन वै ॥ ४ ॥
विश्वास-प्रस्तुतिः
यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना
दृष्टं कृतं च यद्यत्तत्प्रसङ्गात्कथितं मयि ॥ ५ ॥
मूलम्
यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना
दृष्टं कृतं च यद्यत्तत्प्रसङ्गात्कथितं मयि ॥ ५ ॥
विश्वास-प्रस्तुतिः
तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम्
किन्त्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन ॥ ६ ॥
मूलम्
तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम्
किन्त्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन ॥ ६ ॥
विश्वास-प्रस्तुतिः
अर्जुन उवाच-
शङ्कराद्यैर्विरिञ्च्याद्यैरदृष्टमश्रुतं च यत्
सर्वमेतत्कृपाम्भोधे कृपया कथय प्रभो ॥ ७ ॥
मूलम्
अर्जुन उवाच-
शङ्कराद्यैर्विरिञ्च्याद्यैरदृष्टमश्रुतं च यत्
सर्वमेतत्कृपाम्भोधे कृपया कथय प्रभो ॥ ७ ॥
विश्वास-प्रस्तुतिः
किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः
तास्ताः कतिविधा देव कति वा सङ्ख्यया पुनः ॥ ८ ॥
मूलम्
किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः
तास्ताः कतिविधा देव कति वा सङ्ख्यया पुनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
नामानि कति वा तासां का वा कुत्र व्यवस्थिताः
तासां वा कति कर्माणि वयोवेषश्च कः प्रभो ॥ ९ ॥
मूलम्
नामानि कति वा तासां का वा कुत्र व्यवस्थिताः
तासां वा कति कर्माणि वयोवेषश्च कः प्रभो ॥ ९ ॥
विश्वास-प्रस्तुतिः
काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः
नित्ये नित्यसुखे नित्यविभवे च वने वने ॥ १० ॥
मूलम्
काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः
नित्ये नित्यसुखे नित्यविभवे च वने वने ॥ १० ॥
विश्वास-प्रस्तुतिः
तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत्
कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहार्हसि ॥ ११ ॥
मूलम्
तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत्
कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहार्हसि ॥ ११ ॥
विश्वास-प्रस्तुतिः
यदपृष्टं मयाप्येवमज्ञातं यद्रहस्तव
आर्तार्तिघ्न महाभाग सर्वं तत्कथयिष्यसि ॥ १२ ॥
मूलम्
यदपृष्टं मयाप्येवमज्ञातं यद्रहस्तव
आर्तार्तिघ्न महाभाग सर्वं तत्कथयिष्यसि ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम
अपि प्राणसमानानां सत्यं पुंसामगोचरः ॥ १३ ॥
मूलम्
श्रीभगवानुवाच-
तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम
अपि प्राणसमानानां सत्यं पुंसामगोचरः ॥ १३ ॥
विश्वास-प्रस्तुतिः
कथिते दृष्टुमुत्कण्ठा तव वत्स भविष्यति
ब्रह्मादीनामदृश्यं यत्किं तदन्य जनस्य वै ॥ १४ ॥
मूलम्
कथिते दृष्टुमुत्कण्ठा तव वत्स भविष्यति
ब्रह्मादीनामदृश्यं यत्किं तदन्य जनस्य वै ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्माद्विरम वत्सैतत्किं नु तेन विना तव
एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम् ॥ १५ ॥
मूलम्
तस्माद्विरम वत्सैतत्किं नु तेन विना तव
एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
दीनः पादाम्बुजद्वन्द्वे दण्डवत्पतितोऽर्जुनः
ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः ॥ १६ ॥
मूलम्
दीनः पादाम्बुजद्वन्द्वे दण्डवत्पतितोऽर्जुनः
ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः ॥ १६ ॥
विश्वास-प्रस्तुतिः
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः
तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत् ॥ १७ ॥
मूलम्
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः
तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति
लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुन्दरीम् ॥ १८ ॥
मूलम्
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति
लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुन्दरीम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
आराध्य परया भक्त्या तस्यै स्वं च निवेदय
तां विनैतत्पदं दातुं न शक्नोमि कदाचन ॥ १९ ॥
मूलम्
आराध्य परया भक्त्या तस्यै स्वं च निवेदय
तां विनैतत्पदं दातुं न शक्नोमि कदाचन ॥ १९ ॥
विश्वास-प्रस्तुतिः
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः
श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम् ॥ २० ॥
मूलम्
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः
श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तत्र गत्वा ददर्शैनां श्रीचिन्तामणिवेदिकाम्
नानारत्नैर्विरचितैः सोपानैरतिशोभिताम् ॥ २१ ॥
मूलम्
तत्र गत्वा ददर्शैनां श्रीचिन्तामणिवेदिकाम्
नानारत्नैर्विरचितैः सोपानैरतिशोभिताम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम्
सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः ॥ २२ ॥
मूलम्
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम्
सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम्
शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः ॥ २३ ॥
मूलम्
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम्
शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः ॥ २३ ॥
विश्वास-प्रस्तुतिः
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम्
यत्र गुञ्जद्भृङ्गराज कोलाहलसमाकुलम् ॥ २४ ॥
मूलम्
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम्
यत्र गुञ्जद्भृङ्गराज कोलाहलसमाकुलम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम्
श्रीरत्नमन्दिरं दिव्यं तले तस्य महाद्भुतम् ॥ २५ ॥
मूलम्
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम्
श्रीरत्नमन्दिरं दिव्यं तले तस्य महाद्भुतम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
रत्नसिंहासनं तत्र महाहैमाभिमोहनम्
तत्र बालार्कसङ्काशां नानालङ्कारभूषिताम् ॥ २६ ॥
मूलम्
रत्नसिंहासनं तत्र महाहैमाभिमोहनम्
तत्र बालार्कसङ्काशां नानालङ्कारभूषिताम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
नवयौवनसम्पन्नां सृणिपाशधनुः शरैः
राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम् ॥ २७ ॥
मूलम्
नवयौवनसम्पन्नां सृणिपाशधनुः शरैः
राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः
विराजितपदाम्भोजामणिमादिभिरावृताम् ॥ २८ ॥
मूलम्
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः
विराजितपदाम्भोजामणिमादिभिरावृताम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम्
अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः ॥ २९ ॥
मूलम्
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम्
अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः ॥ २९ ॥
विश्वास-प्रस्तुतिः
विहिताञ्जलिरेकान्ते स्थितो भक्तिभरान्वितः
सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः ॥ ३० ॥
मूलम्
विहिताञ्जलिरेकान्ते स्थितो भक्तिभरान्वितः
सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः ॥ ३० ॥
विश्वास-प्रस्तुतिः
उवाच कृपया देवी तस्य स्मरणविह्वला
भगवत्युवाच-
किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् ॥ ३१ ॥
मूलम्
उवाच कृपया देवी तस्य स्मरणविह्वला
भगवत्युवाच-
किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम्
भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता ॥ ३२ ॥
मूलम्
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम्
भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता ॥ ३२ ॥
विश्वास-प्रस्तुतिः
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत्
प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल ॥ ३३ ॥
मूलम्
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत्
प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल ॥ ३३ ॥
विश्वास-प्रस्तुतिः
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः
नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम् ॥ ३४ ॥
मूलम्
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः
नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम्
भक्तानां नैव सर्वेषां नैव नैव च नैव च ॥ ३५ ॥
मूलम्
स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम्
भक्तानां नैव सर्वेषां नैव नैव च नैव च ॥ ३५ ॥
विश्वास-प्रस्तुतिः
प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा
तदेहि भज बुद्ध्वैव कुलकुण्डं सरो मम ॥ ३६ ॥
मूलम्
प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा
तदेहि भज बुद्ध्वैव कुलकुण्डं सरो मम ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सर्वकामप्रदा देवी त्वनया सह गम्यताम्
तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह ॥ ३७ ॥
मूलम्
सर्वकामप्रदा देवी त्वनया सह गम्यताम्
तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तदैव तत्र गत्वा स स्नात्वा पार्थस्तथागतः
आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम् ॥ ३८ ॥
मूलम्
तदैव तत्र गत्वा स स्नात्वा पार्थस्तथागतः
आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ
सद्यः सिद्धिकरी बाला विद्यानिगदिता परा ॥ ३९ ॥
मूलम्
कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ
सद्यः सिद्धिकरी बाला विद्यानिगदिता परा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
हकारार्द्धपरा द्वीपा द्वितीया विश्वभूषिता
अनुष्ठानं च पूजां च जपं च लक्षसङ्ख्यकम् ॥ ४० ॥
मूलम्
हकारार्द्धपरा द्वीपा द्वितीया विश्वभूषिता
अनुष्ठानं च पूजां च जपं च लक्षसङ्ख्यकम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
कोरकैः करवीराणां प्रयोगं च यथातथम्
निर्वर्त्य तमुवाचेदं कृपया परमेश्वरी ॥ ४१ ॥
मूलम्
कोरकैः करवीराणां प्रयोगं च यथातथम्
निर्वर्त्य तमुवाचेदं कृपया परमेश्वरी ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अनेनैव विधानेन क्रियतां मदुपासनम्
ततो मयि प्रसन्नायां तवानुग्रहकारणात् ॥ ४२ ॥
मूलम्
अनेनैव विधानेन क्रियतां मदुपासनम्
ततो मयि प्रसन्नायां तवानुग्रहकारणात् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ततस्तु तत्र पर्य्यन्तेष्वधिकारो भविष्यति
इत्ययं नियमः पूर्वं स्वयं भगवता कृतः ॥ ४३ ॥
मूलम्
ततस्तु तत्र पर्य्यन्तेष्वधिकारो भविष्यति
इत्ययं नियमः पूर्वं स्वयं भगवता कृतः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयत्
ततः पूजां जपं चैव कृत्वा देवी प्रसादिता ॥ ४४ ॥
मूलम्
श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयत्
ततः पूजां जपं चैव कृत्वा देवी प्रसादिता ॥ ४४ ॥
विश्वास-प्रस्तुतिः
कृत्वा ततः शुभं होमं स्नानं च विधिना ततः
कृतकृत्यमिवात्मानं प्राप्तप्रायमनोरथम् ॥ ४५ ॥
मूलम्
कृत्वा ततः शुभं होमं स्नानं च विधिना ततः
कृतकृत्यमिवात्मानं प्राप्तप्रायमनोरथम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
करस्थां सर्वसिद्धिं च स पार्थः सममन्यत
अस्मिन्नवसरे देवी तमागत्य स्मितानना ॥ ४६ ॥
मूलम्
करस्थां सर्वसिद्धिं च स पार्थः सममन्यत
अस्मिन्नवसरे देवी तमागत्य स्मितानना ॥ ४६ ॥
विश्वास-प्रस्तुतिः
उवाच गच्छ वत्स त्वमधुना तद्गृहान्तरे
ततः ससम्भ्रमः पार्थः समुत्थाय मुदान्वितः ॥ ४७ ॥
मूलम्
उवाच गच्छ वत्स त्वमधुना तद्गृहान्तरे
ततः ससम्भ्रमः पार्थः समुत्थाय मुदान्वितः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
असङ्ख्यहर्षपूर्णात्मा दण्डवत्तां ननाम ह
आज्ञप्तस्तु तया सार्द्धं देवी वयस्ययार्जुनः ॥ ४८ ॥
मूलम्
असङ्ख्यहर्षपूर्णात्मा दण्डवत्तां ननाम ह
आज्ञप्तस्तु तया सार्द्धं देवी वयस्ययार्जुनः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम्
ततश्च स उपादिष्टो गोलोकादुपरिस्थितम् ॥ ४९ ॥
मूलम्
गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम्
ततश्च स उपादिष्टो गोलोकादुपरिस्थितम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम्
नित्यं वृन्दावनं नाम नित्यरासमहोत्सवम् ॥ ५० ॥
मूलम्
स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम्
नित्यं वृन्दावनं नाम नित्यरासमहोत्सवम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम्
तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः ॥ ५१ ॥
मूलम्
अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम्
तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
विवशः पतितस्तत्र विवृद्धप्रेमविह्वलः
ततः कृच्छ्राल्लब्धसञ्ज्ञो दोर्भ्यामुत्थापितस्तया ॥ ५२ ॥
मूलम्
विवशः पतितस्तत्र विवृद्धप्रेमविह्वलः
ततः कृच्छ्राल्लब्धसञ्ज्ञो दोर्भ्यामुत्थापितस्तया ॥ ५२ ॥
विश्वास-प्रस्तुतिः
सान्त्वनावचनैस्तस्याः कथञ्चित्स्थैर्यमागतः
ततस्तपः किमन्यन्मे कर्त्तव्यं विद्यते वद ॥ ५३ ॥
मूलम्
सान्त्वनावचनैस्तस्याः कथञ्चित्स्थैर्यमागतः
ततस्तपः किमन्यन्मे कर्त्तव्यं विद्यते वद ॥ ५३ ॥
विश्वास-प्रस्तुतिः
इति तद्दर्शनोत्कण्ठाभरेण तरलोऽभवत्
ततस्तया करे तस्य धृत्वा तत्पददक्षिणे ॥ ५४ ॥
मूलम्
इति तद्दर्शनोत्कण्ठाभरेण तरलोऽभवत्
ततस्तया करे तस्य धृत्वा तत्पददक्षिणे ॥ ५४ ॥
विश्वास-प्रस्तुतिः
प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः
स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम् ॥ ५५ ॥
मूलम्
प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः
स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सहस्रदलपद्मस्थ संस्थानं मध्यकोरकम्
चतुःसरश्चतुर्धारमाश्चर्यकुलसङ्कुलम् ॥ ५६ ॥
मूलम्
सहस्रदलपद्मस्थ संस्थानं मध्यकोरकम्
चतुःसरश्चतुर्धारमाश्चर्यकुलसङ्कुलम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अस्यान्तरे प्रविश्याथ विशेषमिह पश्यसि
एतस्य दक्षिणे देश एष चात्र सरोवरः ॥ ५७ ॥
मूलम्
अस्यान्तरे प्रविश्याथ विशेषमिह पश्यसि
एतस्य दक्षिणे देश एष चात्र सरोवरः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
मधुमाध्वीकपानं यन्नाम्ना मलयनिर्झरः
एतच्च फुल्लमुद्यानं वसन्ते मदनोत्सवम् ॥ ५८ ॥
मूलम्
मधुमाध्वीकपानं यन्नाम्ना मलयनिर्झरः
एतच्च फुल्लमुद्यानं वसन्ते मदनोत्सवम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
कुरुते यत्र गोविन्दो वसन्तकुसुमोचितम्
यत्रावतारं कृष्णस्य स्तुवन्त्येव दिवानिशम् ॥ ५९ ॥
मूलम्
कुरुते यत्र गोविन्दो वसन्तकुसुमोचितम्
यत्रावतारं कृष्णस्य स्तुवन्त्येव दिवानिशम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
भवेद्यत्स्मरणादेव मुनेः स्वान्ते स्मराङ्कुरः
ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम् ॥ ६० ॥
मूलम्
भवेद्यत्स्मरणादेव मुनेः स्वान्ते स्मराङ्कुरः
ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
उपस्पृश्य जलं तस्य साधयस्व मनोरथम्
ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले ॥ ६१ ॥
मूलम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम्
ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले ॥ ६१ ॥
विश्वास-प्रस्तुतिः
कल्हारकुमुदाम्भोजरक्तनीलोत्पलच्युतैः
परागैरञ्जिते मञ्जुवासिते मधुबिन्दुभिः ॥ ६२ ॥
मूलम्
कल्हारकुमुदाम्भोजरक्तनीलोत्पलच्युतैः
परागैरञ्जिते मञ्जुवासिते मधुबिन्दुभिः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तुन्दिले कलहंसादि नादैरान्दोलिते ततः
रत्नाबद्धचतुस्तीरे मन्दानिलतरङ्गिते ॥ ६३ ॥
मूलम्
तुन्दिले कलहंसादि नादैरान्दोलिते ततः
रत्नाबद्धचतुस्तीरे मन्दानिलतरङ्गिते ॥ ६३ ॥
विश्वास-प्रस्तुतिः
मग्ने जलान्तः पार्थे तु तत्रैवान्तर्दधेऽथ सा
उत्थाय परितो वीक्ष्य सम्भ्रान्ता चारुहासिनी ॥ ६४ ॥
मूलम्
मग्ने जलान्तः पार्थे तु तत्रैवान्तर्दधेऽथ सा
उत्थाय परितो वीक्ष्य सम्भ्रान्ता चारुहासिनी ॥ ६४ ॥
विश्वास-प्रस्तुतिः
सद्यः शुद्धस्वर्णरश्मिगौरकान्ततनूलताम्
स्फुरत्किशोरवर्षीयां शारदेन्दुनिभाननाम् ॥ ६५ ॥
मूलम्
सद्यः शुद्धस्वर्णरश्मिगौरकान्ततनूलताम्
स्फुरत्किशोरवर्षीयां शारदेन्दुनिभाननाम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सुनीलकुटिलस्निग्धविलसद्रत्नकुन्तलाम्
सिन्दूरबिन्दुकिरणप्रोज्ज्वलालकपट्टिकाम् ॥ ६६ ॥
मूलम्
सुनीलकुटिलस्निग्धविलसद्रत्नकुन्तलाम्
सिन्दूरबिन्दुकिरणप्रोज्ज्वलालकपट्टिकाम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
उन्मीलद्भ्रूलताभङ्गि जितस्मरशरासनाम्
घनश्यामलसल्लोल खेलल्लोचनखञ्जनाम् ॥ ६७ ॥
मूलम्
उन्मीलद्भ्रूलताभङ्गि जितस्मरशरासनाम्
घनश्यामलसल्लोल खेलल्लोचनखञ्जनाम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
मणिं कुण्डलतेजोंशु विस्फुरद्गण्डमण्डलाम्
मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम् ॥ ६८ ॥
मूलम्
मणिं कुण्डलतेजोंशु विस्फुरद्गण्डमण्डलाम्
मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
शरदम्बुरुहां सर्वश्रीचौरपाणिपल्लवाम्
विदग्धरचितस्वर्णकटिसूत्रकृतान्तराम् ॥ ६९ ॥
मूलम्
शरदम्बुरुहां सर्वश्रीचौरपाणिपल्लवाम्
विदग्धरचितस्वर्णकटिसूत्रकृतान्तराम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
कूजत्काञ्चीकलापान्त विभ्राजज्जघनस्थलाम्
भ्राजद्दुकूलसंवीतनितम्बोरुसुमन्दिराम् ॥ ७० ॥
मूलम्
कूजत्काञ्चीकलापान्त विभ्राजज्जघनस्थलाम्
भ्राजद्दुकूलसंवीतनितम्बोरुसुमन्दिराम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
शिञ्जानमणिमञ्जीरसुचारुपदपङ्कजाम्
स्फुरद्विविधकन्दर्पकलाकौशलशालिनीम् ॥ ७१ ॥
मूलम्
शिञ्जानमणिमञ्जीरसुचारुपदपङ्कजाम्
स्फुरद्विविधकन्दर्पकलाकौशलशालिनीम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम्
आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत् ॥ ७२ ॥
मूलम्
सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम्
आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
विसस्मार च यत्किञ्चित्पौर्वदेहिकमेव च
मायया गोपिकाप्राणनाथस्य तदनन्तरम् ॥ ७३ ॥
मूलम्
विसस्मार च यत्किञ्चित्पौर्वदेहिकमेव च
मायया गोपिकाप्राणनाथस्य तदनन्तरम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता
अत्रान्तरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत् ॥ ७४ ॥
मूलम्
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता
अत्रान्तरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ॥ ७५ ॥
मूलम्
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
तत्र सन्ति हि सख्यस्ते मा सीद वरवर्णिनि
ता हि सम्पादयिष्यन्ति तत्रैव वरमीप्सितम् ॥ ७६ ॥
मूलम्
तत्र सन्ति हि सख्यस्ते मा सीद वरवर्णिनि
ता हि सम्पादयिष्यन्ति तत्रैव वरमीप्सितम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा
नानापूर्वप्रवाहं च नानापक्षिसमाकुलम् ॥ ७७ ॥
मूलम्
इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा
नानापूर्वप्रवाहं च नानापक्षिसमाकुलम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
स्फुरत्कैरवकह्लारकमलेन्दीवरादिभिः
भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम् ॥ ७८ ॥
मूलम्
स्फुरत्कैरवकह्लारकमलेन्दीवरादिभिः
भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
विविधैः कुसुमोद्दामैर्मञ्जुकुञ्जलताद्रुमैः
विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम् ॥ ७९ ॥
मूलम्
विविधैः कुसुमोद्दामैर्मञ्जुकुञ्जलताद्रुमैः
विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
तत्रान्तरे क्वणत्काञ्ची मञ्जुमञ्जीररञ्जितम्
किङ्किणीनां झणत्कारं शुश्रावोत्कर्णसम्पुटे ॥ ८० ॥
मूलम्
तत्रान्तरे क्वणत्काञ्ची मञ्जुमञ्जीररञ्जितम्
किङ्किणीनां झणत्कारं शुश्रावोत्कर्णसम्पुटे ॥ ८० ॥
विश्वास-प्रस्तुतिः
ततश्च प्रमदावृन्दमाश्चर्ययुतयौवनम्
आश्चर्यालङ्कृतिन्यासमाश्चर्याकृतिभाषितम् ॥ ८१ ॥
मूलम्
ततश्च प्रमदावृन्दमाश्चर्ययुतयौवनम्
आश्चर्यालङ्कृतिन्यासमाश्चर्याकृतिभाषितम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
अद्भुताङ्गमपूर्वं सा पृथगाश्चर्यविभ्रमम्
चित्रसम्भाषणं चित्रहसितालोकनादिकम् ॥ ८२ ॥
मूलम्
अद्भुताङ्गमपूर्वं सा पृथगाश्चर्यविभ्रमम्
चित्रसम्भाषणं चित्रहसितालोकनादिकम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम्
चिल्लावण्यगतानन्तमाश्चर्याकुलसुन्दरम् ॥ ८३ ॥
मूलम्
मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम्
चिल्लावण्यगतानन्तमाश्चर्याकुलसुन्दरम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
आश्चर्यस्निग्धसौन्दर्यमाश्चर्यानुग्रहादिकम्
सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम् ॥ ८४ ॥
मूलम्
आश्चर्यस्निग्धसौन्दर्यमाश्चर्यानुग्रहादिकम्
सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तत्परमाश्चर्यं चिन्तयन्ती हृदा कियत्
पादाङ्गुष्ठेना लिखन्ती भुवं नम्रानना स्थिता ॥ ८५ ॥
मूलम्
दृष्ट्वा तत्परमाश्चर्यं चिन्तयन्ती हृदा कियत्
पादाङ्गुष्ठेना लिखन्ती भुवं नम्रानना स्थिता ॥ ८५ ॥
विश्वास-प्रस्तुतिः
ततस्तासां सम्भ्रमोऽभूद्दृष्टीनां च परस्परम्
केयं मदीयजातीया चिरेणानस्तकौतुका ॥ ८६ ॥
मूलम्
ततस्तासां सम्भ्रमोऽभूद्दृष्टीनां च परस्परम्
केयं मदीयजातीया चिरेणानस्तकौतुका ॥ ८६ ॥
विश्वास-प्रस्तुतिः
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम्
आमन्त्र्य मन्त्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः ॥ ८७ ॥
मूलम्
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम्
आमन्त्र्य मन्त्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता
गिरा मधुरया प्रीत्या तामुवाच मनस्विनी ॥ ८८ ॥
मूलम्
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता
गिरा मधुरया प्रीत्या तामुवाच मनस्विनी ॥ ८८ ॥
विश्वास-प्रस्तुतिः
प्रियमुदोवाच-
कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा
जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम् ॥ ८९ ॥
मूलम्
प्रियमुदोवाच-
कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा
जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
एतच्च सर्वमस्माकं कथ्यतां चिन्तया किमु
स्थानेऽस्मिन्परमानन्दे कस्यापि दुःखमस्ति किम् ॥ ९० ॥
मूलम्
एतच्च सर्वमस्माकं कथ्यतां चिन्तया किमु
स्थानेऽस्मिन्परमानन्दे कस्यापि दुःखमस्ति किम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
इति पृष्टा तया सा तु विनयावनतिं गता
उवाच सुस्वरं तासां मोहयन्ती मनांसि च ॥ ९१ ॥
मूलम्
इति पृष्टा तया सा तु विनयावनतिं गता
उवाच सुस्वरं तासां मोहयन्ती मनांसि च ॥ ९१ ॥
विश्वास-प्रस्तुतिः
अर्जुन उवाच-
का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा
आनीता केन वा चात्र किं वाथ स्वयमागता ॥ ९२ ॥
मूलम्
अर्जुन उवाच-
का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा
आनीता केन वा चात्र किं वाथ स्वयमागता ॥ ९२ ॥
विश्वास-प्रस्तुतिः
एतत्किञ्चिन्न जानामि देवी जानातु तत्पुनः
कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि ॥ ९३ ॥
मूलम्
एतत्किञ्चिन्न जानामि देवी जानातु तत्पुनः
कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि ॥ ९३ ॥
विश्वास-प्रस्तुतिः
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम्
तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता ॥ ९४ ॥
मूलम्
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम्
तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता ॥ ९४ ॥
विश्वास-प्रस्तुतिः
विषमोत्कण्ठिता पश्चात्पश्यन्ती परितो दिशम्
एकमाकाशसम्भूतं ध्वनिमश्रौषमद्भुतम् ॥ ९५ ॥
मूलम्
विषमोत्कण्ठिता पश्चात्पश्यन्ती परितो दिशम्
एकमाकाशसम्भूतं ध्वनिमश्रौषमद्भुतम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ॥ ९६ ॥
मूलम्
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
तत्र सन्ति हि सख्यस्ते मा सीद वरवार्णिनि
ताहि सम्पादयिष्यन्ति तत्र ते वरमीप्सितम् ॥ ९७ ॥
मूलम्
तत्र सन्ति हि सख्यस्ते मा सीद वरवार्णिनि
ताहि सम्पादयिष्यन्ति तत्र ते वरमीप्सितम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता
विषादहर्षपूर्णात्मा चिन्ताकुलसमाकुला ॥ ९८ ॥
मूलम्
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता
विषादहर्षपूर्णात्मा चिन्ताकुलसमाकुला ॥ ९८ ॥
विश्वास-प्रस्तुतिः
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम्
अश्रौषं च ततः पश्चादपश्यं भवतीः पराः ॥ ९९ ॥
मूलम्
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम्
अश्रौषं च ततः पश्चादपश्यं भवतीः पराः ॥ ९९ ॥
एतन्मात्रं विजानामि कायेन मनसा गिरा
एतदेव मया देव्यः कथितं यदि रोचते १००
का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः
तच्छ्रुत्वा वचनं तस्याः सा वै प्रियमुदाब्रवीत् १०१
अस्त्वेवं प्राणसख्यः स्म तस्यैव च वयं शुभे
वृन्दावनकलानाथ विहारदारिकाः सुखम् १०२
ता आत्ममुदितास्तेन व्रजबाला इहागताः
एताः श्रुतिगणाः ख्याता एताश्च मुनयस्तथा १०३
वयं बल्लवबाला हि कथितास्ते स्वरूपतः
अत्र राधापतेरङ्गात्पूर्वायाः प्रेयसीतमाः १०४
नित्या नित्यविहारिण्यो नित्यकेलि भुवश्चराः
एषा पूर्णरसा देवी एषा च रसमन्थरा १०५
एषा रसालया नाम एषा च रसवल्लरी
रसपीयूषधारेयमेषा रसतरङ्गिणी १०६
रसकल्लोलिनी चैषा इयं च रसवापिका
अनङ्गसेना एषैव इयं चानङ्गमालिनी १०७
मदयन्ती इयं बाला एषा च रसविह्वला
इयं च ललिता नाम इयं ललितयौवना १०८
अनङ्गकुसुमा चैषा इयं मदनमञ्जरी
एषा कलावती नाम इयं रतिकला स्मृता १०९
इयं कामकला नाम इयं हि कामदायिनी
रतिलोला इयं बाला इयं बाला रतोत्सुका ११०
एषा चरति सर्वस्व रतिचिन्तामणिस्त्वसौ
नित्यानन्दाः काश्चिदेता नित्यप्रेमरसप्रदाः १११
अतःपरं श्रुतिगणास्तासां काश्चिदिमाः शृणु
उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया ११२
एषा कलसुराख्याता बालेयं कलकण्ठिका
विपञ्चीयं क्रमपदा एषा बहुहुता मता ११३
एषा बहुप्रयोगेयं ख्याता बहुकला बला
इयं कलावती ख्याता मता चैषा क्रियावती ११४
अतःपरं मुनिगणास्तासां कतिपया इह
इयमुग्रतपा नाम एषा बहुगुणा स्मृता ११५
एषा प्रियव्रता नाम सुव्रता च इयं मता
सुरेखेयं मता बाला सुपर्वेयं बहुप्रदा ११६
रत्नरेखा त्वियं ख्याता मणिग्रीवा त्वसौ मता
सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका ११७
इयं सौदामिनी सुभ्रूरियं च कामदायिनी
एषा च भोगदाख्या ता इयं विश्वमता सती ११८
एषा च धारिणी धात्री सुमेधा कान्तिरप्यसौ
अपर्णेयं सुपर्णैषा मतैषा च सुलक्षणा ११९
सुदतीयं गुणवती चैषासौ कलिनी मता
एषा सुलोचना ख्याता इयं च सुमनाः स्मृता १२०
अश्रुता च सुशीला च रतिसुखप्रदायिनी
अतः परं गोपबाला वयमत्रागतास्तु याः १२१
तासां च परिचीयन्तां काश्चिदम्बुरुहानने
असौ चन्द्रावली चैषा चन्द्रिकेयं शुभा मता १२२
एषा चन्द्रावली चन्द्ररेखेयं चन्द्रिकाप्यसौ
एषा ख्याता चन्द्रमाला मता चन्द्रालिकात्वियम् १२३
एषा चन्द्रप्रभा चन्द्रकलेयमबला स्मृता
एषा वर्णावली वर्णमालेयं मणिमालिका १२४
वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा
इयं हारावली तारा मालिनीयं शुभा मता १२५
मालतीयमियं यूथी वासन्ती नवमल्लिका
मल्लीयं नवमल्लीयमसौ शेफालिका मता १२६
सौगन्धिकेयं कस्तूरी पद्मिनीयं कुमुद्वती
एषैव हि रसोल्लासा चित्रवृन्दा समा त्वियम् १२७
रम्भेयमुर्वशी चैषा सुरेखा स्वर्णरेखिका
एषा काञ्चनमालेयं सत्यसन्ततिका परा १२८
एताः परिकृताः सर्वाः परिचेयाः परा अपि
सहितास्माभिरेताभिर्विहरिष्यसि भामिनि १२९
एहि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि
स्नापयित्वाथ दास्यामि मन्त्रं सिद्धिप्रदायकम् १३०
इति तां सहसा नीत्वा स्नापयित्वा विधानतः
वृन्दावनकलानाथ प्रेयस्या मन्त्रमुत्तमम् १३१
ग्राहयामास सङ्क्षेपाद्दीक्षाविधिपुरस्सरम्
परं वरुणबीजस्य वह्निबीजपुरस्कृतम् १३२
चतुर्थस्वरसंयुक्तं नादबिन्दुविभूषितम्
पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्ल्लभम् १३३
मन्त्रग्रहणमात्रेण सिद्धिः सर्वा प्रजायते
पुरश्चर्याविधिर्ध्यानं होमसङ्ख्याजपस्य च १३४
तप्तकाञ्चनगौराङ्गीं नानालङ्कारभूषिताम्
आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदाम् १३५
कल्हारैः करवीराद्यैश्चम्पकैः सरसीरुहैः
सुगन्धकुसुमैरन्यैः सौगन्धिकसमन्वितैः १३६
पाद्यार्घ्याचमनीयैश्च धूपदीपैर्मनोहरैः
नैवेद्यैर्विविधैर्दिव्यैः सखीवृन्दाहृतैर्मुदा १३७
सम्पूज्य विधिवद्देवीं जप्त्वा लक्षमनुं ततः
हुत्वा च विधिना स्तुत्वा प्रणम्य दण्डवद्भुवि १३८
ततः सा संस्तुता देवी निमेषरहितान्तरा
परिकल्प्य निजां छायां माययात्मसमीहया १३९
पार्श्वेऽथ प्रेयसीं तत्र स्थापयित्वा बलादिव
सखीभिरावृता हृष्टा शुद्धैः पूजाजपादिभिः १४०
स्तवैर्भक्त्या प्रणामैश्च कृपयाविरभूत्तदा
हेमचम्पकवर्णाभा विचित्राभरणोज्ज्वला १४१
अङ्गप्रत्यङ्गलावण्य लालित्य मधुराकृतिः
निष्कलङ्क शरत्पूर्णकलानाथ शुभानना १४२
स्निग्धमुग्धस्मितालोक जगत्त्रयमनोहरा
निजया प्रभयात्यन्तं द्योतयन्ती दिशो दश १४३
अब्रवीदथ सा देवी वरदा भक्तवत्सला
देव्युवाच-
मत्सखीनां वचः सत्यं तेन त्वं मे प्रिया सखी १४४
समुत्तिष्ठ समागच्छ कामं ते साधयाम्यहम्
अर्जुनी सा वचो देव्याः श्रुत्वा चात्ममनीषितम् १४५
पुलकाङ्कुरमुग्धाङ्गी बाष्पाकुलविलोचना
पपात चरणे देव्याः पुनश्च प्रेमविह्वला १४६
ततः प्रियंवदां देवीं समुवाच सखीमिमाम्
पाणौ गृहीत्वा मत्सङ्गे समाश्वास्य समानय १४७
ततः प्रियंवदा देव्या आज्ञया जातसम्भ्रमा
तां तथैव समादाय सङ्गे देव्या जगाम ह १४८
गत्वोत्तरसरस्तीरे स्नापयित्वा विधानतः
सङ्कल्पादिकपूर्वं तु पूजयित्वा यथाविधि १४९
श्रीगोकुलकलानाथमन्त्रं तच्च सुसिद्धिदम्
ग्राहयामास तां देवी कृपया हरिवल्लभा १५०
व्रतं गोकुलनाथाख्यं पूर्वं मोहनभूषितम्
सर्वसिद्धिप्रदं मन्त्रं सर्वतन्त्रेषु गोपितम् १५१
गोविन्देरितविज्ञासौ ददौ भक्तिमचञ्चलाम्
ध्यानं च कथितं तस्यै मन्त्रराजं च मोहनम् १५२
उक्तं च मोहने तन्त्रे स्मृतिरप्यस्य सिद्धिदा
नीलोत्पलदलश्यामं नानालङ्कारभूषितम् १५३
कोटिकन्दर्पलावण्यं ध्यायेद्रासरसाकुलम्
प्रियंवदामुवाचेदं रहस्यं पावनेच्छया १५४
श्रीराधिकोवाच-
अस्या यावद्भवेत्पूर्णं पुरश्चरणमुत्तमम्
तावद्धि पालयैनां त्वं सावधाना सहालिभिः १५५
इत्युक्त्वा सा ययौ कृष्णपादाम्बुरुहसन्निधिम्
छायामात्मभवामात्मप्रेयसीनां निधाय च १५६
तस्थौ तत्र यथापूर्वं राधिका कृष्णवल्लभा
अत्र प्रियंवदादेशात्पद्ममष्टदलं शुभम् १५७
गोरोचनाभिर्निर्माय कुङ्कुमेनापि चन्दनैः
एभिर्नानाविधैर्द्रव्यैः सम्मिश्रैः सिद्धिदायकम् १५८
लिखित्वा यन्त्रराजं च शुद्धं मन्त्रं तमद्भुतम्
कृत्वा न्यासादिकं पाद्यमर्घ्यं चापि यथाविधि १५९
नानर्तुसम्भवैः पुष्पैः कुङ्कुमैरपि चन्दनैः
धूपदीपैश्च नैवेद्यैस्ताम्बूलैर्मुखवासनैः १६०
वासोलङ्कारमाल्यैश्च सम्पूज्य नन्दनन्दनम्
परिवारैः समं सर्वैः सायुधं च सवाहनम् १६१
स्तुत्वा प्रणम्य विधिवच्चेतसा स्मरणं ययौ
ततो भक्तिवशो देवो यशोदानन्दनः प्रभुः १६२
स्मितावलोकितापाङ्ग तरङ्गिततरेङ्गितम्
उवाच राधिकां देवीं तामानय इहाशु च १६३
आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदां सखीम्
तामानिनाय सहसा पुरोवासुरसात्मनः १६४
श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविह्वला
पपात काञ्चनीभूमौ पश्यन्ती सर्वमद्भुतम् १६५
कृच्छ्रात्कथञ्चिदुत्थाय शनैरुन्मील्य लोचने
स्वेदाम्भः पुलकोत्कम्प भावभाराकुलासती १६६
ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम्
ततः कल्पतरुस्तत्र लसन्मरकतच्छदः १६७
प्रवालपल्लवैर्युक्तः कोमलो हेमदण्डकः
स्फटिकप्रवालमूलश्च कामदः कामसम्पदाम् १६८
प्रार्थकाभीष्टफलदस्तस्याधो रत्नमन्दिरम्
रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम् १६९
शङ्खपद्मनिधी तत्र स व्यापसव्यसंस्थितौ
चतुर्दिक्षु यथा स्थानं सहिताः कामधेनवः १७०
परितो नन्दनोद्यानं मलयानिलसेवितम्
ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः १७१
आमोदैर्वासितं सर्वं कालागुरुपराजितम्
मकरन्दकणावृष्टिशीतलं सुमनोहरम् १७२
मकरन्दरसास्वाद मत्तानां भृङ्गयोषिताम्
वृन्दशो झङ्कृतैः शश्वच्चैवं मुखरितान्तरम् १७३
कलकण्ठी कपोतानां सारिकाशुकयोषिताम्
अन्यासां पत्रिकान्तानां कलनादैर्निनादितम् १७४
नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम्
रसाम्बुसेकसंसृष्ट तमाञ्जनतनुद्युतिम् १७५
सुस्निग्धनीलकुटिल कषायावासिकुन्तलम्
मदमत्तमयूराद्य शिखण्डाबद्धचूडकम् १७६
भृङ्गसेवितसव्योपक्रमपुष्पावतंसकम्
लोलालकालिविलसत्कपोलादर्शकाशितम् १७७
विचित्रतिलकोद्दाम भालशोभाविराजितम्
तिलपुष्पपतङ्गेश चञ्चुमञ्जुलनासिकम् १७८
चारुबिम्बाधरं मन्दस्मितदीपितमन्मथम्
वन्यप्रसूनसङ्काश ग्रैवेयकमनोहरम् १७९
मदोन्मत्तभ्रमद्भृङ्गी सहस्रकृतसेवया
सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम् १८०
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम्
श्रीवत्सलक्षणं जानुलम्बिबाहुमनोहरम् १८१
गम्भीरनाभिपञ्चास्य मध्यमध्यातिसुन्दरम्
सुजातद्रुमसद्वृत्त मदूरजानुमञ्जुलम् १८२
कङ्कणाङ्गदमञ्जीरैर्भूषितं भूषणैः परैः
पीतांशुकलयाविष्ट नितम्बघटनायकम् १८३
लावण्यैरपि सौन्दर्यजितकोटिमनोभवम्
वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः १८४
मोहयन्तं सुखाम्भोधौ मज्जयन्तं जगत्त्रयम्
प्रत्यङ्गमदनावेशधरं रासरसालसम् १८५
चामरं व्यजनं माल्यं गन्धञ्चन्दनमेव च
ताम्बूलं दर्पणं पानपात्रं चर्वितपात्रकम् १८६
अन्यत्क्रीडाभवं यद्यत्तत्सर्वं च पृथक्पृथक्
रसालं विविधं यन्त्रं कलयन्तीभिरादरात् १८७
यथास्थाननियुक्ताभिः पश्यन्तीभिस्तदिङ्गितम्
तन्मुखाम्भोजदत्ताक्षि चञ्चलाभिरनुक्रमात् १८८
श्रीमत्या राधिका देव्या वामभागे ससम्भ्रमम्
आराधयन्त्या ताम्बूलमर्पयन्त्या शुचिस्मितम् १८९
समालोक्यार्जुनी यासौ मदनावेशविह्वला
ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित् १९०
तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनान्तरे
यथाकामं रहो रेमे महायोगेश्वरो विभुः १९१
ततस्तस्याः स्कन्धदेशे प्रदत्तभुजपल्लवः
आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे १९२
शीघ्रं स्नापय तन्वङ्गीं क्रीडाश्रान्तां मृदुस्मिताम्
ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे १९३
स्नानं कुर्वित्युवाचैनां सा च श्रान्ता तथाकरोत्
जलाभ्यन्तरमाप्तासौ पुनरर्जुनतां गतः १९४
उत्तस्थौ यत्र देवेशः श्रीमद्वैकुण्ठनायकः
दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमानसम् १९५
मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः
श्रीकृष्ण उवाच-
धनञ्जय त्वामाशंसे भवान्प्रियसखो मम १९६
त्वत्समो नास्ति मे कोपि रहोवेत्ता जगत्त्रये
यद्रहस्यं त्वया पृष्टमनुभूतं च तत्पुनः १९७
कथ्यते यदि तत्कस्मै शपसे मां तदार्जुन
सनत्कुमार उवाच-
इति प्रसादमासाद्य शपथैर्जातनिर्णयः १९८
ययौ हृष्टमनास्तस्मात्स्वधामाद्भुतसंस्मृतिः
इति ते कथितं सर्वं रहो यद्गोचरं मम १९९
गोविन्दस्य तथा चास्मै कथने शपथस्तव
ईश्वर उवाच-
इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः २००
नरनारायणावासं वृन्दारण्यमुपाव्रजत्
तत्रास्तेऽद्यापि कृष्णस्य नित्यलीलाविहारवित् २०१
नारदेनापिपृष्टोऽहं नाब्रवं तद्रहस्यकम्
प्राप्तं तथापि तेनेदं प्रकृतित्वमुपेत्यच २०२
तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणात्
तन्नकस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवत् २०३
इमं श्रीभगवद्भक्तमहिमाध्यायमद्भुतम्
यः पठेच्छृणुयाद्वापि स रतिं विन्दते हरौ २०४
इति श्रीपद्मपुराणे पातालखण्डे अर्जुन्यनुनयोनाम चतुःसप्ततितमोऽध्यायः ७४