श्रीदेव्युवाच-
विश्वास-प्रस्तुतिः
भगवन्सर्वभूतेश सर्वात्मन्सर्वसम्भव
देवेश्वर महादेव सर्वज्ञ करुणाकर ॥ १ ॥
मूलम्
भगवन्सर्वभूतेश सर्वात्मन्सर्वसम्भव
देवेश्वर महादेव सर्वज्ञ करुणाकर ॥ १ ॥
विश्वास-प्रस्तुतिः
त्वयानुकम्पितैवाहं भूयोऽप्याहानुकम्पया
त्रैलोक्यमोहना मन्त्रास्त्वया मे कथिताः प्रभो ॥ २ ॥
मूलम्
त्वयानुकम्पितैवाहं भूयोऽप्याहानुकम्पया
त्रैलोक्यमोहना मन्त्रास्त्वया मे कथिताः प्रभो ॥ २ ॥
विश्वास-प्रस्तुतिः
तेन देवेन गोपीभिर्महामोहनरूपिणा
केन केन विशेषण चिक्रीडे तद्वदस्व मे ॥ ३ ॥
मूलम्
तेन देवेन गोपीभिर्महामोहनरूपिणा
केन केन विशेषण चिक्रीडे तद्वदस्व मे ॥ ३ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच
एकदा वादयन्वीणां नारदो मुनिपुङ्गवः
कृष्णावतारमाज्ञाय प्रययौ नन्दगोकुलम् ॥ ४ ॥
मूलम्
महादेव उवाच
एकदा वादयन्वीणां नारदो मुनिपुङ्गवः
कृष्णावतारमाज्ञाय प्रययौ नन्दगोकुलम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
गत्वा तत्र महायोगमयेशं विभुमच्युतम्
बालनाट्यधरं देवदर्शनं नन्दवेश्मनि ॥ ५ ॥
मूलम्
गत्वा तत्र महायोगमयेशं विभुमच्युतम्
बालनाट्यधरं देवदर्शनं नन्दवेश्मनि ॥ ५ ॥
विश्वास-प्रस्तुतिः
सुकोमलपटास्तीर्णहेमपर्यङ्किकोपरि
शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम् ॥ ६ ॥
मूलम्
सुकोमलपटास्तीर्णहेमपर्यङ्किकोपरि
शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अतीव सुकुमाराङ्गं मुग्धं मुग्धविलोकनम्
विस्रस्तनीलकुटिलकुन्तलावनिमण्डलम् ॥ ७ ॥
मूलम्
अतीव सुकुमाराङ्गं मुग्धं मुग्धविलोकनम्
विस्रस्तनीलकुटिलकुन्तलावनिमण्डलम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
किञ्चित्स्मिताङ्कुरव्यञ्जदेकद्विरदकुड्मलम्
स्वप्रभाभिर्भासयन्तं समन्ताद्भवनोदरम् ॥ ८ ॥
मूलम्
किञ्चित्स्मिताङ्कुरव्यञ्जदेकद्विरदकुड्मलम्
स्वप्रभाभिर्भासयन्तं समन्ताद्भवनोदरम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह
सम्भाष्य गोपतिं नन्दमाह सर्वप्रभुप्रियः ॥ ९ ॥
मूलम्
दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह
सम्भाष्य गोपतिं नन्दमाह सर्वप्रभुप्रियः ॥ ९ ॥
विश्वास-प्रस्तुतिः
नारायणपराणां तु जीवनं ह्यतिदुर्लभम्
अस्य प्रभावमतुलं न जानन्तीह केचन ॥ १० ॥
मूलम्
नारायणपराणां तु जीवनं ह्यतिदुर्लभम्
अस्य प्रभावमतुलं न जानन्तीह केचन ॥ १० ॥
विश्वास-प्रस्तुतिः
भव ब्रह्मादयोऽप्यस्मिन्रतिं वाञ्च्छन्ति शाश्वतीम्
चरितं चास्य बालस्य सर्वेषामेव हर्षणम् ॥ ११ ॥
मूलम्
भव ब्रह्मादयोऽप्यस्मिन्रतिं वाञ्च्छन्ति शाश्वतीम्
चरितं चास्य बालस्य सर्वेषामेव हर्षणम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
मुदा गायन्ति शृण्वन्ति चाभिनन्दन्ति तादृशाः
अस्मिंस्तव सुतेऽचिन्त्यप्रभावे स्निग्धमानसाः ॥ १२ ॥
मूलम्
मुदा गायन्ति शृण्वन्ति चाभिनन्दन्ति तादृशाः
अस्मिंस्तव सुतेऽचिन्त्यप्रभावे स्निग्धमानसाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
नराः सन्ति न तेषां वै भवबाधा भविष्यति
मुञ्चेह परलोकेच्छाः सर्वा बल्लवसत्तम ॥ १३ ॥
मूलम्
नराः सन्ति न तेषां वै भवबाधा भविष्यति
मुञ्चेह परलोकेच्छाः सर्वा बल्लवसत्तम ॥ १३ ॥
विश्वास-प्रस्तुतिः
एकान्तेनैकभावेन बालेऽस्मिन्प्रीतिमाचर
इत्युक्त्वा नन्दभवनान्निष्क्रान्तो मुनिपुङ्गवः ॥ १४ ॥
मूलम्
एकान्तेनैकभावेन बालेऽस्मिन्प्रीतिमाचर
इत्युक्त्वा नन्दभवनान्निष्क्रान्तो मुनिपुङ्गवः ॥ १४ ॥
विश्वास-प्रस्तुतिः
तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः
अथासौ चिन्तयामास महाभागवतो मुनिः ॥ १५ ॥
मूलम्
तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः
अथासौ चिन्तयामास महाभागवतो मुनिः ॥ १५ ॥
विश्वास-प्रस्तुतिः
अस्य कान्ता भगवती लक्ष्मीर्नारायणे हरौ
विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः ॥ १६ ॥
मूलम्
अस्य कान्ता भगवती लक्ष्मीर्नारायणे हरौ
विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः ॥ १६ ॥
विश्वास-प्रस्तुतिः
अवश्यमवतीर्णा सा भविष्यति न संशयः
तामहं विचिनोम्यद्य गेहेगेहे व्रजौकसाम् ॥ १७ ॥
मूलम्
अवश्यमवतीर्णा सा भविष्यति न संशयः
तामहं विचिनोम्यद्य गेहेगेहे व्रजौकसाम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम्
प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः ॥ १८ ॥
मूलम्
विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम्
प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः ॥ १८ ॥
विश्वास-प्रस्तुतिः
सर्वेषां बल्लवादीनां रतिं नन्दसुते पराम्
दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह ॥ १९ ॥
मूलम्
सर्वेषां बल्लवादीनां रतिं नन्दसुते पराम्
दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह ॥ १९ ॥
विश्वास-प्रस्तुतिः
गोपालानां गृहे बालां ददर्श श्वेतरूपिणीम्
स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः ॥ २० ॥
मूलम्
गोपालानां गृहे बालां ददर्श श्वेतरूपिणीम्
स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः ॥ २० ॥
विश्वास-प्रस्तुतिः
प्रविवेश ततो धीमान्नन्दसख्युर्महात्मनः
कस्यचिद्गोपवर्य्यस्य भानुनाम्नो गृहं महत् ॥ २१ ॥
मूलम्
प्रविवेश ततो धीमान्नन्दसख्युर्महात्मनः
कस्यचिद्गोपवर्य्यस्य भानुनाम्नो गृहं महत् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः
साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि ॥ २२ ॥
मूलम्
अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः
साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि ॥ २२ ॥
विश्वास-प्रस्तुतिः
तवाहं धनधान्यादि समृद्धिं संविभावये
कच्चित्ते योग्यः पुत्रोऽस्ति कन्या वा शुभलक्षणा ॥ २३ ॥
मूलम्
तवाहं धनधान्यादि समृद्धिं संविभावये
कच्चित्ते योग्यः पुत्रोऽस्ति कन्या वा शुभलक्षणा ॥ २३ ॥
विश्वास-प्रस्तुतिः
यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति
इत्युक्तो मुनिवर्य्येण भानुरानीय पुत्रकम् ॥ २४ ॥
मूलम्
यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति
इत्युक्तो मुनिवर्य्येण भानुरानीय पुत्रकम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
महातेजस्विनं दृप्तं नारदायाभ्यवादयत्
दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि ॥ २५ ॥
मूलम्
महातेजस्विनं दृप्तं नारदायाभ्यवादयत्
दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि ॥ २५ ॥
विश्वास-प्रस्तुतिः
पद्मपत्रविशालाक्षं सुग्रीवं सुन्दरभ्रुवम्
चारुदन्तं चारुकर्णं सर्वावयवसुन्दरम् ॥ २६ ॥
मूलम्
पद्मपत्रविशालाक्षं सुग्रीवं सुन्दरभ्रुवम्
चारुदन्तं चारुकर्णं सर्वावयवसुन्दरम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च
ततः स गद्गद प्राह प्रणयेन महामुनिः ॥ २७ ॥
मूलम्
तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च
ततः स गद्गद प्राह प्रणयेन महामुनिः ॥ २७ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
अयं शिशुस्ते भविता सुसखा रामकृष्णयोः
विहरिष्यति ताभ्यां च रात्रिन्दिवमतन्द्रितः ॥ २८ ॥
मूलम्
नारद उवाच-
अयं शिशुस्ते भविता सुसखा रामकृष्णयोः
विहरिष्यति ताभ्यां च रात्रिन्दिवमतन्द्रितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तत आभाष्य तं गोपप्रवरं मुनिपुङ्गवः
यदा गन्तुं मनश्चक्रे तत्रैवं भानुरब्रवीत् ॥ २९ ॥
मूलम्
तत आभाष्य तं गोपप्रवरं मुनिपुङ्गवः
यदा गन्तुं मनश्चक्रे तत्रैवं भानुरब्रवीत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
एकास्ति पुत्रिका देव देवपत्न्युपमा मम
कनीयसी शिशोरस्य जडान्धबधिराकृतिः ॥ ३० ॥
मूलम्
एकास्ति पुत्रिका देव देवपत्न्युपमा मम
कनीयसी शिशोरस्य जडान्धबधिराकृतिः ॥ ३० ॥
विश्वास-प्रस्तुतिः
उत्साहाद्वृद्धये याचे त्वां वरं भगवत्तम
प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम् ॥ ३१ ॥
मूलम्
उत्साहाद्वृद्धये याचे त्वां वरं भगवत्तम
प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः
अथ प्रविश्य भवनं लुठन्तीं भूतले सुताम् ॥ ३२ ॥
मूलम्
श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः
अथ प्रविश्य भवनं लुठन्तीं भूतले सुताम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
उत्थाप्याङ्के निधायातिस्नेहविह्वलमानसः
भानुरप्याययौ भक्तिनम्रो मुनिवरान्तिकम् ॥ ३३ ॥
मूलम्
उत्थाप्याङ्के निधायातिस्नेहविह्वलमानसः
भानुरप्याययौ भक्तिनम्रो मुनिवरान्तिकम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अथ भागवतश्रेष्ठः कृष्णस्यातिप्रियो मुनिः
दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम् ॥ ३४ ॥
मूलम्
अथ भागवतश्रेष्ठः कृष्णस्यातिप्रियो मुनिः
दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः
विगाह्य परमानन्दसिन्धुमेकरसायनम् ॥ ३५ ॥
मूलम्
अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः
विगाह्य परमानन्दसिन्धुमेकरसायनम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मुहूर्त्तद्वितयं तत्र मुनिरासीच्छिलोपमः
मुनीन्द्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने ॥ ३६ ॥
मूलम्
मुहूर्त्तद्वितयं तत्र मुनिरासीच्छिलोपमः
मुनीन्द्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने ॥ ३६ ॥
विश्वास-प्रस्तुतिः
महाविस्मयमापन्नस्तूष्णीमेव स्थितोऽभवत्
अन्तर्हृदि महाबुद्धिरेवमेवं व्यचिन्तयत् ॥ ३७ ॥
मूलम्
महाविस्मयमापन्नस्तूष्णीमेव स्थितोऽभवत्
अन्तर्हृदि महाबुद्धिरेवमेवं व्यचिन्तयत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
भ्रान्तं सर्वेषु लोकेषु मया स्वच्छन्दचारिणा
अस्या रूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ॥ ३८ ॥
मूलम्
भ्रान्तं सर्वेषु लोकेषु मया स्वच्छन्दचारिणा
अस्या रूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मलोके रुद्रलोक इन्द्रलोके च मे गतिः
न कोपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः ॥ ३९ ॥
मूलम्
ब्रह्मलोके रुद्रलोक इन्द्रलोके च मे गतिः
न कोपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
महामाया भगवती दृष्टा शैलेन्द्रनन्दिनी
यस्या रूपेण सकलं मुह्यते सचराचरम् ॥ ४० ॥
मूलम्
महामाया भगवती दृष्टा शैलेन्द्रनन्दिनी
यस्या रूपेण सकलं मुह्यते सचराचरम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
साप्यस्याः सुकुमाराङ्गी लक्ष्मीं नाप्नोति कर्हिचित्
लक्ष्मीः सरस्वती कान्ति विद्याद्याश्च वरस्त्रियः ॥ ४१ ॥
मूलम्
साप्यस्याः सुकुमाराङ्गी लक्ष्मीं नाप्नोति कर्हिचित्
लक्ष्मीः सरस्वती कान्ति विद्याद्याश्च वरस्त्रियः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
छायामपि स्पृशन्त्यस्याः कदाचिन्नैव दृश्यते
विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः ॥ ४२ ॥
मूलम्
छायामपि स्पृशन्त्यस्याः कदाचिन्नैव दृश्यते
विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेत्
ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथञ्चन ॥ ४३ ॥
मूलम्
मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेत्
ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथञ्चन ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अन्ये चापि न जानन्ति प्रायेणैनां हरेः प्रियाम्
अस्याः सन्दर्शनादेव गोविन्दचरणाम्बुजे ॥ ४४ ॥
मूलम्
अन्ये चापि न जानन्ति प्रायेणैनां हरेः प्रियाम्
अस्याः सन्दर्शनादेव गोविन्दचरणाम्बुजे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
या प्रेमर्द्धिरभूत्सा मे भूतपूर्वा न कर्हिचित्
एकान्ते नौमि भवतीं दर्शयित्वातिवैभवम् ॥ ४५ ॥
मूलम्
या प्रेमर्द्धिरभूत्सा मे भूतपूर्वा न कर्हिचित्
एकान्ते नौमि भवतीं दर्शयित्वातिवैभवम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
कृष्णस्य सम्भवत्यस्या रूपं परमतुष्टये
विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित् ॥ ४६ ॥
मूलम्
कृष्णस्य सम्भवत्यस्या रूपं परमतुष्टये
विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
निभृते परितुष्टाव बालिकां दिव्यरूपिणीम्
अपि देवि महायोगमायेश्वरि महाप्रभे ॥ ४७ ॥
मूलम्
निभृते परितुष्टाव बालिकां दिव्यरूपिणीम्
अपि देवि महायोगमायेश्वरि महाप्रभे ॥ ४७ ॥
विश्वास-प्रस्तुतिः
महामोहनदिव्याङ्गि महामाधुर्यवर्षिणि
महाद्भुतरसानन्दशिथिलीकृतमानसे ॥ ४८ ॥
मूलम्
महामोहनदिव्याङ्गि महामाधुर्यवर्षिणि
महाद्भुतरसानन्दशिथिलीकृतमानसे ॥ ४८ ॥
विश्वास-प्रस्तुतिः
महाभाग्येन केनापि गतासि मम दृक्पथम्
नित्यमन्तर्मुखादृष्टिस्तव देवि विभाव्यते ॥ ४९ ॥
मूलम्
महाभाग्येन केनापि गतासि मम दृक्पथम्
नित्यमन्तर्मुखादृष्टिस्तव देवि विभाव्यते ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अन्तरेव महानन्दपरितृप्तैव लक्ष्यसे
प्रसन्नं मधुरं सौम्यमिदं सुमुखमण्डनम् ॥ ५० ॥
मूलम्
अन्तरेव महानन्दपरितृप्तैव लक्ष्यसे
प्रसन्नं मधुरं सौम्यमिदं सुमुखमण्डनम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
व्यनक्तिपरमाश्चर्यं कमप्यन्तः सुखोदयम्
रजः सम्बन्धिकलिका शक्तिस्तत्वातिशोभने ॥ ५१ ॥
मूलम्
व्यनक्तिपरमाश्चर्यं कमप्यन्तः सुखोदयम्
रजः सम्बन्धिकलिका शक्तिस्तत्वातिशोभने ॥ ५१ ॥
विश्वास-प्रस्तुतिः
सृष्टिस्थितिसमाहाररूपिणी त्वमधिष्ठिता
तत्त्वं विशुद्धसत्वाशु शक्तिर्विद्यात्मिका परा ॥ ५२ ॥
मूलम्
सृष्टिस्थितिसमाहाररूपिणी त्वमधिष्ठिता
तत्त्वं विशुद्धसत्वाशु शक्तिर्विद्यात्मिका परा ॥ ५२ ॥
विश्वास-प्रस्तुतिः
परमानन्दसन्दोहं दधती वैष्णवं परम्
का त्वयाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ॥ ५३ ॥
मूलम्
परमानन्दसन्दोहं दधती वैष्णवं परम्
का त्वयाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
योगीन्द्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित्
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ॥ ५४ ॥
मूलम्
योगीन्द्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित्
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तवांशमात्रमित्येवं मनीषा मे प्रवर्त्तते
मायाविभूतयोऽचिन्त्यास्तन्मायार्भकमायिनः ॥ ५५ ॥
मूलम्
तवांशमात्रमित्येवं मनीषा मे प्रवर्त्तते
मायाविभूतयोऽचिन्त्यास्तन्मायार्भकमायिनः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः
आनन्दरूपिणी शक्तिस्त्वमीश्वरि न संशयः ॥ ५६ ॥
मूलम्
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः
आनन्दरूपिणी शक्तिस्त्वमीश्वरि न संशयः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
त्वया च क्रीडते कृष्णो नूनं वृन्दावने वने
कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ॥ ५७ ॥
मूलम्
त्वया च क्रीडते कृष्णो नूनं वृन्दावने वने
कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तारुण्यवयसा स्पृष्टं कीदृक्ते रूपमद्भुतम्
कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम् ॥ ५८ ॥
मूलम्
तारुण्यवयसा स्पृष्टं कीदृक्ते रूपमद्भुतम्
कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
हरि मानुषलोभेन वपुराश्चर्यमण्डितम्
द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे ॥ ५९ ॥
मूलम्
हरि मानुषलोभेन वपुराश्चर्यमण्डितम्
द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे ॥ ५९ ॥
विश्वास-प्रस्तुतिः
येन नन्दसुतः कृष्णो मोहं समुपयास्यति
इदानीं मम कारुण्यान्निजं रूपं महेश्वरि ॥ ६० ॥
मूलम्
येन नन्दसुतः कृष्णो मोहं समुपयास्यति
इदानीं मम कारुण्यान्निजं रूपं महेश्वरि ॥ ६० ॥
विश्वास-प्रस्तुतिः
प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि
इत्युक्ता मुनिवर्य्येण तदनुव्रतचेतसा ॥ ६१ ॥
मूलम्
प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि
इत्युक्ता मुनिवर्य्येण तदनुव्रतचेतसा ॥ ६१ ॥
विश्वास-प्रस्तुतिः
महामाहेश्वरीं नत्वा महानन्दमयीं पराम्
महाप्रेमतरोत्कण्ठा व्याकुलाङ्गीं शुभेक्षणाम् ॥ ६२ ॥
मूलम्
महामाहेश्वरीं नत्वा महानन्दमयीं पराम्
महाप्रेमतरोत्कण्ठा व्याकुलाङ्गीं शुभेक्षणाम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
ईक्षमाणेन गोविन्दमेवं वर्णयतास्थितम्
जयकृष्ण मनोहारिञ्जय वृन्दावनप्रिय ॥ ६३ ॥
मूलम्
ईक्षमाणेन गोविन्दमेवं वर्णयतास्थितम्
जयकृष्ण मनोहारिञ्जय वृन्दावनप्रिय ॥ ६३ ॥
विश्वास-प्रस्तुतिः
जयभ्रूभङ्गललित जयवेणुरवाकुल
जय बर्हकृतोत्तंस जयगोपीविमोहन ॥ ६४ ॥
मूलम्
जयभ्रूभङ्गललित जयवेणुरवाकुल
जय बर्हकृतोत्तंस जयगोपीविमोहन ॥ ६४ ॥
विश्वास-प्रस्तुतिः
जय कुङ्कुमलिप्ताङ्ग जय रत्नविभूषण
कदाहं त्वत्प्रसादेन अनया दिव्यरूपया ॥ ६५ ॥
मूलम्
जय कुङ्कुमलिप्ताङ्ग जय रत्नविभूषण
कदाहं त्वत्प्रसादेन अनया दिव्यरूपया ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सहितं नवतारुण्य मनोहारि वपुःश्रिया
विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पते ॥ ६६ ॥
मूलम्
सहितं नवतारुण्य मनोहारि वपुःश्रिया
विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पते ॥ ६६ ॥
विश्वास-प्रस्तुतिः
एवं कीर्त्तयतस्तस्य तत्क्षणादेव सा पुनः
बभूव दधती दिव्यं रूपमत्यन्तमोहनम् ॥ ६७ ॥
मूलम्
एवं कीर्त्तयतस्तस्य तत्क्षणादेव सा पुनः
बभूव दधती दिव्यं रूपमत्यन्तमोहनम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
चतुर्दशाब्दवयसा सम्मितं ललितं परम्
समानवयसश्चान्यास्तदैव व्रजबालिकाः ॥ ६८ ॥
मूलम्
चतुर्दशाब्दवयसा सम्मितं ललितं परम्
समानवयसश्चान्यास्तदैव व्रजबालिकाः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
आगत्य वेष्टयामासुर्दिव्यभूषाम्बरस्रजः
मुनीन्द्रः स तु निश्चेष्टो बभूवाश्चर्यमोहितः ॥ ६९ ॥
मूलम्
आगत्य वेष्टयामासुर्दिव्यभूषाम्बरस्रजः
मुनीन्द्रः स तु निश्चेष्टो बभूवाश्चर्यमोहितः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
बालायास्तास्तदा सख्यश्चरणाम्बुकणैर्मुनिम्
निषिच्य बोधयामासुरूचुश्च कृपयान्विताः ॥ ७० ॥
मूलम्
बालायास्तास्तदा सख्यश्चरणाम्बुकणैर्मुनिम्
निषिच्य बोधयामासुरूचुश्च कृपयान्विताः ॥ ७० ॥
विश्वास-प्रस्तुतिः
मुनिवर्य महाभाग महायोगेश्वरेश्वर
त्वयैव परया भक्त्या भगवान्हरिरीश्वरः ॥ ७१ ॥
मूलम्
मुनिवर्य महाभाग महायोगेश्वरेश्वर
त्वयैव परया भक्त्या भगवान्हरिरीश्वरः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
नूनमाराधितो देवो भक्तानां कामपूरकः
यदियम्ब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः ॥ ७२ ॥
मूलम्
नूनमाराधितो देवो भक्तानां कामपूरकः
यदियम्ब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च
अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा ॥ ७३ ॥
मूलम्
महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च
अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा ॥ ७३ ॥
विश्वास-प्रस्तुतिः
केनाप्यचिन्त्य भाग्येन तवदृष्टिपथं गता
उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालम्ब्य सत्वरम् ॥ ७४ ॥
मूलम्
केनाप्यचिन्त्य भाग्येन तवदृष्टिपथं गता
उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालम्ब्य सत्वरम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
एनां प्रदक्षिणीकृत्य नमस्कुरु पुनःपुनः
किं न पश्यसि चार्वङ्गीमत्यन्तव्याकुलामिव ॥ ७५ ॥
मूलम्
एनां प्रदक्षिणीकृत्य नमस्कुरु पुनःपुनः
किं न पश्यसि चार्वङ्गीमत्यन्तव्याकुलामिव ॥ ७५ ॥
विश्वास-प्रस्तुतिः
अस्मिन्नेव क्षणे नूनमन्तर्धानं गमिष्यति
नानया सह संलापः कथञ्चित्ते भविष्यति ॥ ७६ ॥
मूलम्
अस्मिन्नेव क्षणे नूनमन्तर्धानं गमिष्यति
नानया सह संलापः कथञ्चित्ते भविष्यति ॥ ७६ ॥
विश्वास-प्रस्तुतिः
दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम
किन्तु वृन्दावने कापि भात्यशोकलता शुभा ॥ ७७ ॥
मूलम्
दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम
किन्तु वृन्दावने कापि भात्यशोकलता शुभा ॥ ७७ ॥
विश्वास-प्रस्तुतिः
सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा
गोवर्द्धनाददूरेण कुसुमाख्यसरस्तटे ॥ ७८ ॥
मूलम्
सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा
गोवर्द्धनाददूरेण कुसुमाख्यसरस्तटे ॥ ७८ ॥
विश्वास-प्रस्तुतिः
तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः
श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम् ॥ ७९ ॥
मूलम्
तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः
श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
यावत्प्रदक्षिणीकृत्य प्रणमेद्दण्डवन्मुनिः
मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम् ॥ ८० ॥
मूलम्
यावत्प्रदक्षिणीकृत्य प्रणमेद्दण्डवन्मुनिः
मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम्
एवं प्रभावा बालेयं न साध्या दैवतैरपि ॥ ८१ ॥
मूलम्
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम्
एवं प्रभावा बालेयं न साध्या दैवतैरपि ॥ ८१ ॥
विश्वास-प्रस्तुतिः
किन्तु यद्गृहमेतस्याः पदचिह्नविभूषितम्
तत्र नारायणो देवः स्वयं वसति माधवः ॥ ८२ ॥
मूलम्
किन्तु यद्गृहमेतस्याः पदचिह्नविभूषितम्
तत्र नारायणो देवः स्वयं वसति माधवः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः
अद्य एनां वरारोहां सर्वाभरणभूषणाम् ॥ ८३ ॥
मूलम्
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः
अद्य एनां वरारोहां सर्वाभरणभूषणाम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
देवीमिव परां गेहे रक्ष यत्नेन सत्तम
इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः ॥ ८४ ॥
मूलम्
देवीमिव परां गेहे रक्ष यत्नेन सत्तम
इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः ॥ ८४ ॥
विश्वास-प्रस्तुतिः
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम्
अशोकलतिकामूलमासाद्य मुनिसत्तमः ॥ ८५ ॥
मूलम्
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम्
अशोकलतिकामूलमासाद्य मुनिसत्तमः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि
स्थितोऽत्र प्रेमविकलश्चिन्तयन्कृष्णवल्लभाम् ॥ ८६ ॥
मूलम्
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि
स्थितोऽत्र प्रेमविकलश्चिन्तयन्कृष्णवल्लभाम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः
पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः ॥ ८७ ॥
मूलम्
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः
पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा मनसि सम्भ्रान्तो दण्डवत्पतितो भुवि
परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः ॥ ८८ ॥
मूलम्
दृष्ट्वा मनसि सम्भ्रान्तो दण्डवत्पतितो भुवि
परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
प्रष्टुकामोऽपि स मुनिः किञ्चित्स्वाभिमतं प्रियम्
नाशकत्प्रेमलावण्यप्रियभाषाप्रधर्षितः ॥ ८९ ॥
मूलम्
प्रष्टुकामोऽपि स मुनिः किञ्चित्स्वाभिमतं प्रियम्
नाशकत्प्रेमलावण्यप्रियभाषाप्रधर्षितः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
अथागता मुनिश्रेष्ठं कृताञ्जलिमवस्थितम्
भक्तिभारानतग्रीवं सविस्मयं ससम्भ्रमम् ॥ ९० ॥
मूलम्
अथागता मुनिश्रेष्ठं कृताञ्जलिमवस्थितम्
भक्तिभारानतग्रीवं सविस्मयं ससम्भ्रमम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
सुविनीततमं प्राह तत्रैव करुणान्विता
अशोकमालिनी नाम्ना अशोकवनदेवता ॥ ९१ ॥
मूलम्
सुविनीततमं प्राह तत्रैव करुणान्विता
अशोकमालिनी नाम्ना अशोकवनदेवता ॥ ९१ ॥
विश्वास-प्रस्तुतिः
अशोकमालिन्युवाच
अशोककलिकायां तु वसाम्यस्यां महामुने
रक्ताम्बरधरा नित्यं रक्तमालानुलेपना ॥ ९२ ॥
मूलम्
अशोकमालिन्युवाच
अशोककलिकायां तु वसाम्यस्यां महामुने
रक्ताम्बरधरा नित्यं रक्तमालानुलेपना ॥ ९२ ॥
विश्वास-प्रस्तुतिः
रक्तसिन्दूरकलिका रक्तोत्पलवतंसिनी
रक्तमाणिक्यकेयूर मुकुटादिविभूषिता ॥ ९३ ॥
मूलम्
रक्तसिन्दूरकलिका रक्तोत्पलवतंसिनी
रक्तमाणिक्यकेयूर मुकुटादिविभूषिता ॥ ९३ ॥
विश्वास-प्रस्तुतिः
एकदा प्रियया सार्द्धं विहरन्त्यो मधूत्सवे
तत्रैव मिलिता गोपबालिकाश्चित्रवाससः ॥ ९४ ॥
मूलम्
एकदा प्रियया सार्द्धं विहरन्त्यो मधूत्सवे
तत्रैव मिलिता गोपबालिकाश्चित्रवाससः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
अहं चाशोकमालाभिर्गोपवेषधरं हरिम्
रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम् ॥ ९५ ॥
मूलम्
अहं चाशोकमालाभिर्गोपवेषधरं हरिम्
रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा
भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम् ॥ ९६ ॥
मूलम्
ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा
भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
परात्परमहं सर्वं विजानामीह सर्वतः
गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम् ॥ ९७ ॥
मूलम्
परात्परमहं सर्वं विजानामीह सर्वतः
गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम्
तां देवीमद्भुताकारामद्भुतानन्ददायिनीम् ॥ ९८ ॥
मूलम्
तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम्
तां देवीमद्भुताकारामद्भुतानन्ददायिनीम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
हरेः प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकाम्
कथं पश्यामि लोलाक्षीं कथं वा तत्पदाम्बुजम् ॥ ९९ ॥
मूलम्
हरेः प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकाम्
कथं पश्यामि लोलाक्षीं कथं वा तत्पदाम्बुजम् ॥ ९९ ॥
आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विमर्शितम्
तत्र ते कथयिष्यामि वृत्तान्तं सुमहात्मनाम् १००
मानसे सरसि स्थित्वा तपस्तीव्रमुपेयुषाम्
जपतां सिद्धमन्त्रांश्च ध्यायतां हरिमीश्वरम् १०१
मुनीनां काङ्क्षतां नित्यं तस्या एव पदाम्बुजम्
एकसप्ततिसाहस्रं सङ्ख्यातानां महौजसाम् १०२
तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने १०३
इति श्रीपद्मपुराणे पातालखण्डे श्रीराधाकृष्ण-
माहात्म्ये एकसप्ततितमोऽध्यायः ७१