पार्वत्युवाच-
विश्वास-प्रस्तुतिः
यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥ १ ॥
मूलम्
यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥ १ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
राधया सह गोविन्दं स्वर्णसिंहासनेस्थितम्
पूर्वोक्तरूपलावण्यं दिव्यभूषाम्बरस्रजम् ॥ २ ॥
मूलम्
ईश्वर उवाच
राधया सह गोविन्दं स्वर्णसिंहासनेस्थितम्
पूर्वोक्तरूपलावण्यं दिव्यभूषाम्बरस्रजम् ॥ २ ॥
विश्वास-प्रस्तुतिः
त्रिभङ्गी मञ्जु सुस्निग्धं गोपीलोचनतारकम्
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ॥ ३ ॥
मूलम्
त्रिभङ्गी मञ्जु सुस्निग्धं गोपीलोचनतारकम्
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ॥ ३ ॥
विश्वास-प्रस्तुतिः
प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ॥ ४ ॥
मूलम्
प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ॥ ४ ॥
विश्वास-प्रस्तुतिः
सम्मुखे ललिता देवी श्यामला वायुकोणके
उत्तरे श्रीमती धन्या एशान्यां श्रीहरिप्रिया ॥ ५ ॥
मूलम्
सम्मुखे ललिता देवी श्यामला वायुकोणके
उत्तरे श्रीमती धन्या एशान्यां श्रीहरिप्रिया ॥ ५ ॥
विश्वास-प्रस्तुतिः
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम्
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ॥ ६ ॥
मूलम्
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम्
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ॥ ६ ॥
विश्वास-प्रस्तुतिः
योगपीठे केसराग्रे चारु चन्द्रावती प्रिया
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ॥ ७ ॥
मूलम्
योगपीठे केसराग्रे चारु चन्द्रावती प्रिया
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रधानप्रकृतिस्त्वाद्या राधा चन्द्रावती समा
चन्द्रावली चित्ररेखा चन्द्रा मदनसुन्दरी ॥ ८ ॥
मूलम्
प्रधानप्रकृतिस्त्वाद्या राधा चन्द्रावती समा
चन्द्रावली चित्ररेखा चन्द्रा मदनसुन्दरी ॥ ८ ॥
विश्वास-प्रस्तुतिः
प्रिया च श्रीमधुमती चन्द्ररेखा हरिप्रिया
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ॥ ९ ॥
मूलम्
प्रिया च श्रीमधुमती चन्द्ररेखा हरिप्रिया
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ॥ ९ ॥
विश्वास-प्रस्तुतिः
वृन्दावनेश्वरी राधा तथा चन्द्रावली प्रिया
अभिन्नगुणलावण्य सौन्दर्याश्चारुलोचनाः ॥ १० ॥
मूलम्
वृन्दावनेश्वरी राधा तथा चन्द्रावली प्रिया
अभिन्नगुणलावण्य सौन्दर्याश्चारुलोचनाः ॥ १० ॥
विश्वास-प्रस्तुतिः
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ॥ ११ ॥
मूलम्
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ॥ ११ ॥
विश्वास-प्रस्तुतिः
शुद्धकाञ्चनपुञ्जाभाः सुप्रसन्नाः सुलोचनाः
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः ॥ १२ ॥
मूलम्
शुद्धकाञ्चनपुञ्जाभाः सुप्रसन्नाः सुलोचनाः
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः ॥ १३ ॥
मूलम्
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः ॥ १३ ॥
विश्वास-प्रस्तुतिः
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः ॥ १४ ॥
मूलम्
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः
तत्र गूढरहस्यानि गायन्त्यः प्रेमविह्वलाः ॥ १५ ॥
मूलम्
नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः
तत्र गूढरहस्यानि गायन्त्यः प्रेमविह्वलाः ॥ १५ ॥
विश्वास-प्रस्तुतिः
देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः ॥ १६ ॥
मूलम्
देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः ॥ १६ ॥
विश्वास-प्रस्तुतिः
सौन्दर्यातिशयेनाढ्याः कटाक्षातिमनोहराः
निर्लज्जास्तत्र गोविन्दे तदङ्गस्पर्शनोद्यताः ॥ १७ ॥
मूलम्
सौन्दर्यातिशयेनाढ्याः कटाक्षातिमनोहराः
निर्लज्जास्तत्र गोविन्दे तदङ्गस्पर्शनोद्यताः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः
मन्दिरस्य ततो बाह्ये प्रियया विशदावृते ॥ १८ ॥
मूलम्
तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः
मन्दिरस्य ततो बाह्ये प्रियया विशदावृते ॥ १८ ॥
विश्वास-प्रस्तुतिः
समानवेषवयसः समानबलपौरुषाः
समानगुणकर्माणः समानाभरणप्रियाः ॥ १९ ॥
मूलम्
समानवेषवयसः समानबलपौरुषाः
समानगुणकर्माणः समानाभरणप्रियाः ॥ १९ ॥
विश्वास-प्रस्तुतिः
समानस्वरसङ्गीत वेणुवादनतत्पराः
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे ॥ २० ॥
मूलम्
समानस्वरसङ्गीत वेणुवादनतत्पराः
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे ॥ २० ॥
विश्वास-प्रस्तुतिः
सुदामा च तथा पूर्वे किङ्किणी चापि दक्षिणे
तद्बाह्ये स्वर्णपीठे च सुवर्णमन्दिरावृते ॥ २१ ॥
मूलम्
सुदामा च तथा पूर्वे किङ्किणी चापि दक्षिणे
तद्बाह्ये स्वर्णपीठे च सुवर्णमन्दिरावृते ॥ २१ ॥
विश्वास-प्रस्तुतिः
स्वर्णवेद्यन्तरस्थे तु स्वर्णाभरणभूषिते
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः ॥ २२ ॥
मूलम्
स्वर्णवेद्यन्तरस्थे तु स्वर्णाभरणभूषिते
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
शृङ्गवीणावेणुवेत्रवयोवेषाकृतिस्वरैः
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः ॥ २३ ॥
मूलम्
शृङ्गवीणावेणुवेत्रवयोवेषाकृतिस्वरैः
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः ॥ २३ ॥
विश्वास-प्रस्तुतिः
चित्रार्पितैश्चित्ररूपैः सदानन्दाश्रुवर्षिभिः
पुलकाकुलसर्वाङ्गैर्योगीन्द्रैरिव विस्मितैः ॥ २४ ॥
मूलम्
चित्रार्पितैश्चित्ररूपैः सदानन्दाश्रुवर्षिभिः
पुलकाकुलसर्वाङ्गैर्योगीन्द्रैरिव विस्मितैः ॥ २४ ॥
विश्वास-प्रस्तुतिः
क्षरत्ययोभिर्गोविन्दैरसङ्ख्यातैरुपावृतम्
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले ॥ २५ ॥
मूलम्
क्षरत्ययोभिर्गोविन्दैरसङ्ख्यातैरुपावृतम्
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले ॥ २५ ॥
विश्वास-प्रस्तुतिः
चतुर्दिक्षुमहोद्यानं मञ्जुसौरभमोहिते
पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमाश्रये ॥ २६ ॥
मूलम्
चतुर्दिक्षुमहोद्यानं मञ्जुसौरभमोहिते
पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमाश्रये ॥ २६ ॥
विश्वास-प्रस्तुतिः
तदधस्तु स्वर्णपीठे स्वर्णमण्डनमण्डिते
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ २७ ॥
मूलम्
तदधस्तु स्वर्णपीठे स्वर्णमण्डनमण्डिते
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ २७ ॥
विश्वास-प्रस्तुतिः
तत्रोपरि परानन्दं वासुदेवं जगत्प्रभुम्
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥ २८ ॥
मूलम्
तत्रोपरि परानन्दं वासुदेवं जगत्प्रभुम्
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
इन्द्रनीलघनश्यामं नीलकुञ्चितकुन्तलम्
पद्मपत्रविशालाक्षं मकराकृतिकुण्डलम् ॥ २९ ॥
मूलम्
इन्द्रनीलघनश्यामं नीलकुञ्चितकुन्तलम्
पद्मपत्रविशालाक्षं मकराकृतिकुण्डलम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
चतुर्भुजं तु चक्रासिगदाशङ्खाम्बुजायुधम्
आद्यन्तरहितं नित्यं प्रधानं पुरुषोत्तमम् ॥ ३० ॥
मूलम्
चतुर्भुजं तु चक्रासिगदाशङ्खाम्बुजायुधम्
आद्यन्तरहितं नित्यं प्रधानं पुरुषोत्तमम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
ज्योतीरूपं महद्धाम पुराणं वनमालिनम्
पीताम्बरधरं स्निग्धं दिव्यभूषणभूषितम् ॥ ३१ ॥
मूलम्
ज्योतीरूपं महद्धाम पुराणं वनमालिनम्
पीताम्बरधरं स्निग्धं दिव्यभूषणभूषितम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
दिव्यानुलेपनं राजच्चित्रिताङ्ग मनोहरम्
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ॥ ३२ ॥
मूलम्
दिव्यानुलेपनं राजच्चित्रिताङ्ग मनोहरम्
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
मित्रविन्दानुविन्दा सुनन्दा जाम्बवती प्रिया
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ॥ ३३ ॥
मूलम्
मित्रविन्दानुविन्दा सुनन्दा जाम्बवती प्रिया
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः
उत्तरे सुमहोद्याने हरिचन्दनसंश्रये ॥ ३४ ॥
मूलम्
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः
उत्तरे सुमहोद्याने हरिचन्दनसंश्रये ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तत्राधस्तु स्वर्णपीठे मणिमण्डपमण्डिते
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ॥ ३५ ॥
मूलम्
तत्राधस्तु स्वर्णपीठे मणिमण्डपमण्डिते
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तत्रैव सह रेवत्या सङ्कर्षण हलायुधम्
ईश्वरस्य प्रियानन्तमभिन्नगुणरूपिणम् ॥ ३६ ॥
मूलम्
तत्रैव सह रेवत्या सङ्कर्षण हलायुधम्
ईश्वरस्य प्रियानन्तमभिन्नगुणरूपिणम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
शुद्धस्फटिकसङ्काशं रक्ताम्बुज दलेक्षणम्
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगम्बरम् ॥ ३७ ॥
मूलम्
शुद्धस्फटिकसङ्काशं रक्ताम्बुज दलेक्षणम्
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगम्बरम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मधुपाने सदासक्तं मधुघूर्णितलोचनम्
प्रवीरदक्षिणेभागे मञ्जुनाभ्यन्तरस्थिते ॥ ३८ ॥
मूलम्
मधुपाने सदासक्तं मधुघूर्णितलोचनम्
प्रवीरदक्षिणेभागे मञ्जुनाभ्यन्तरस्थिते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सन्तानवृक्षमूले तु मणिमन्दिरमण्डितम्
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ ३९ ॥
मूलम्
सन्तानवृक्षमूले तु मणिमन्दिरमण्डितम्
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम्
जगन्मोहनसौन्दर्य्यसारश्रेणीरसात्मकम् ॥ ४० ॥
मूलम्
प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम्
जगन्मोहनसौन्दर्य्यसारश्रेणीरसात्मकम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
असिताम्भोजपुञ्जाभमरविन्ददलेक्षणम्
दिव्यालङ्कारभूषाभिर्दिव्यगन्धानुलेपनम् ॥ ४१ ॥
मूलम्
असिताम्भोजपुञ्जाभमरविन्ददलेक्षणम्
दिव्यालङ्कारभूषाभिर्दिव्यगन्धानुलेपनम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
जगन्मुग्धीकृताशेष सौन्दर्याश्चर्यविग्रहम्
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ॥ ४२ ॥
मूलम्
जगन्मुग्धीकृताशेष सौन्दर्याश्चर्यविग्रहम्
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तत्राधस्तु स्वर्णपीठे हेममण्डपमण्डिते
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ॥ ४३ ॥
मूलम्
तत्राधस्तु स्वर्णपीठे हेममण्डपमण्डिते
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ॥ ४३ ॥
विश्वास-प्रस्तुतिः
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम्
सान्द्रानन्दघनश्यामं सुस्निग्धं नीलकुन्तलम् ॥ ४४ ॥
मूलम्
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम्
सान्द्रानन्दघनश्यामं सुस्निग्धं नीलकुन्तलम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सुभ्रून्नतलताभङ्गीं सुकपोलं सुनासिकम्
सुग्रीवं सुन्दरं वक्षो मनोहर मनोहरम् ॥ ४५ ॥
मूलम्
सुभ्रून्नतलताभङ्गीं सुकपोलं सुनासिकम्
सुग्रीवं सुन्दरं वक्षो मनोहर मनोहरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
किरीटिनं कुण्डलिनं कण्ठभूषाविभूषितम्
मञ्जुमञ्जीरमाधुर्यादतिसौन्दर्य विग्रहम् ॥ ४६ ॥
मूलम्
किरीटिनं कुण्डलिनं कण्ठभूषाविभूषितम्
मञ्जुमञ्जीरमाधुर्यादतिसौन्दर्य विग्रहम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
प्रियभृत्यगणाराध्यं यत्र सङ्गीतकप्रियम्
पूर्णब्रह्मसदानन्दं शुद्धसत्वस्वरूपकम् ॥ ४७ ॥
मूलम्
प्रियभृत्यगणाराध्यं यत्र सङ्गीतकप्रियम्
पूर्णब्रह्मसदानन्दं शुद्धसत्वस्वरूपकम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तस्योर्द्ध्वे चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम्
अनादिमादिचिद्रूपं चिदानन्दं परं विभुम् ॥ ४८ ॥
मूलम्
तस्योर्द्ध्वे चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम्
अनादिमादिचिद्रूपं चिदानन्दं परं विभुम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम्
समेघपुञ्जमाधुर्यसौन्दर्यश्यामविग्रहम् ॥ ४९ ॥
मूलम्
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम्
समेघपुञ्जमाधुर्यसौन्दर्यश्यामविग्रहम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
नीलकुञ्चितसुस्निग्ध केशपाशातिसुन्दरम्
अरविन्ददलस्निग्ध सुदीर्घचारुलोचनम् ॥ ५० ॥
मूलम्
नीलकुञ्चितसुस्निग्ध केशपाशातिसुन्दरम्
अरविन्ददलस्निग्ध सुदीर्घचारुलोचनम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
किरीटकुण्डलोद्गण्ड शुद्धसत्वात्मभिर्वृतम्
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ॥ ५१ ॥
मूलम्
किरीटकुण्डलोद्गण्ड शुद्धसत्वात्मभिर्वृतम्
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ॥ ५२ ॥
मूलम्
हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तत्सव्ये यक्षगन्धर्वसिद्धविद्याधरादिभिः
सुकान्तैरप्सरःसङ्घैर्नृत्यसङ्गीततत्परैः ॥ ५३ ॥
मूलम्
तत्सव्ये यक्षगन्धर्वसिद्धविद्याधरादिभिः
सुकान्तैरप्सरःसङ्घैर्नृत्यसङ्गीततत्परैः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तदङ्गभजनं कामं वाञ्छद्भिः कृष्णलालसैः
तदग्रे वैष्णवैः सर्वैश्चान्तरिक्षे सुखासने ॥ ५४ ॥
मूलम्
तदङ्गभजनं कामं वाञ्छद्भिः कृष्णलालसैः
तदग्रे वैष्णवैः सर्वैश्चान्तरिक्षे सुखासने ॥ ५४ ॥
विश्वास-प्रस्तुतिः
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ॥ ५५ ॥
मूलम्
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
पुलकाकुलसर्वाङ्गैः स्फुरत्प्रेमसमाकुलैः
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ॥ ५६ ॥
मूलम्
पुलकाकुलसर्वाङ्गैः स्फुरत्प्रेमसमाकुलैः
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
मन्त्रचूडामणिः प्रोक्तः सर्वमन्त्रैककारणम्
सर्वदेवस्य मन्त्राणां कैशोरं मन्त्रहेतुकम् ॥ ५७ ॥
मूलम्
मन्त्रचूडामणिः प्रोक्तः सर्वमन्त्रैककारणम्
सर्वदेवस्य मन्त्राणां कैशोरं मन्त्रहेतुकम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सर्वकैशोरमन्त्राणां हेतुश्चूडामणिर्मनुः
जपं कुर्वन्ति मनसा पूर्णप्रेमसुखाश्रयाः ॥ ५८ ॥
मूलम्
सर्वकैशोरमन्त्राणां हेतुश्चूडामणिर्मनुः
जपं कुर्वन्ति मनसा पूर्णप्रेमसुखाश्रयाः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनम्
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ॥ ५९ ॥
मूलम्
वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनम्
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ॥ ५९ ॥
विश्वास-प्रस्तुतिः
कुङ्कुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ॥ ६० ॥
मूलम्
कुङ्कुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापद्मकिरीटादि विभूषितम्
रक्तं चतुर्भुजं पद्मशङ्खचक्रगदायुधम् ॥ ६१ ॥
मूलम्
शङ्खचक्रगदापद्मकिरीटादि विभूषितम्
रक्तं चतुर्भुजं पद्मशङ्खचक्रगदायुधम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
किरीटकुण्डलोद्दीप्त द्वारपालकमुत्तरे
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ॥ ६२ ॥
मूलम्
किरीटकुण्डलोद्दीप्त द्वारपालकमुत्तरे
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम्
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ॥ ६३ ॥
मूलम्
किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम्
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषणम्
दक्षिणद्वारपालं तु श्रीविष्णुङ्कृष्णवर्णकम् ॥ ६४ ॥
मूलम्
कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषणम्
दक्षिणद्वारपालं तु श्रीविष्णुङ्कृष्णवर्णकम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः
शृणुयाद्वापि यो भक्त्या गोविन्दे लभते रतिम् ॥ ६५ ॥
मूलम्
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः
शृणुयाद्वापि यो भक्त्या गोविन्दे लभते रतिम् ॥ ६५ ॥
इति श्रीपद्मपुराणे पातालखण्डे कृष्णचरिते सप्ततितमोऽध्यायः ७०