०६४

शेष उवाच

विश्वास-प्रस्तुतिः

शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः
प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते ॥ १ ॥

मूलम्

शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः
प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते ॥ १ ॥

विश्वास-प्रस्तुतिः

पुष्कलस्तु रणे पूर्वं पातितः स विचारयन्
लवं ययौ तदा योद्धुं महावीरबलोन्नतम् ॥ २ ॥

मूलम्

पुष्कलस्तु रणे पूर्वं पातितः स विचारयन्
लवं ययौ तदा योद्धुं महावीरबलोन्नतम् ॥ २ ॥

विश्वास-प्रस्तुतिः

सुरथः कुशमासाद्य बाणान्मुञ्चन्ननेकधा
व्यथयामास समरे महावीरशिरोमणिः ॥ ३ ॥

मूलम्

सुरथः कुशमासाद्य बाणान्मुञ्चन्ननेकधा
व्यथयामास समरे महावीरशिरोमणिः ॥ ३ ॥

विश्वास-प्रस्तुतिः

सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः
धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ॥ ४ ॥

मूलम्

सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः
धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः
अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ५ ॥

मूलम्

अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः
अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

अत्यन्तं समरोद्युक्ते सुरथे दुर्जये नृपे
कुशः सञ्चिन्तयामास किङ्कर्तव्यं रणे मया ॥ ६ ॥

मूलम्

अत्यन्तं समरोद्युक्ते सुरथे दुर्जये नृपे
कुशः सञ्चिन्तयामास किङ्कर्तव्यं रणे मया ॥ ६ ॥

विश्वास-प्रस्तुतिः

विचार्य निशितं घोरं सायकं समुपाददे
हननाय नृपस्यास्य महाबलसमन्वितः ॥ ७ ॥

मूलम्

विचार्य निशितं घोरं सायकं समुपाददे
हननाय नृपस्यास्य महाबलसमन्वितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

तमागतं शरं दृष्ट्वा कालानलसमप्रभम्
छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ॥ ८ ॥

मूलम्

तमागतं शरं दृष्ट्वा कालानलसमप्रभम्
छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ॥ ८ ॥

विश्वास-प्रस्तुतिः

मुमूर्च्छ समरे वीरो महावीरबलस्ततः
पपात स्यन्दनोपस्थे सारथिस्तमुपाहरत् ॥ ९ ॥

मूलम्

मुमूर्च्छ समरे वीरो महावीरबलस्ततः
पपात स्यन्दनोपस्थे सारथिस्तमुपाहरत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम्
त्रासयन्तं वीरगणानियाय पवनात्मजः ॥ १० ॥

मूलम्

सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम्
त्रासयन्तं वीरगणानियाय पवनात्मजः ॥ १० ॥

विश्वास-प्रस्तुतिः

समीरसूनुं प्रबलमायान्तं वीक्ष्य वानरम्
जहास दर्शयन्दन्तान्कोपयन्निव तं क्रुधा ॥ ११ ॥

मूलम्

समीरसूनुं प्रबलमायान्तं वीक्ष्य वानरम्
जहास दर्शयन्दन्तान्कोपयन्निव तं क्रुधा ॥ ११ ॥

विश्वास-प्रस्तुतिः

उवाच च हनूमन्तमेहि त्वं मम सम्मुखम्
भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् ॥ १२ ॥

मूलम्

उवाच च हनूमन्तमेहि त्वं मम सम्मुखम्
भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम्
स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः ॥ १३ ॥

मूलम्

इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम्
स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः ॥ १३ ॥

विश्वास-प्रस्तुतिः

शालमुत्पाट्य तरसा विशालं शतशाखिनम्
कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः ॥ १४ ॥

मूलम्

शालमुत्पाट्य तरसा विशालं शतशाखिनम्
कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः ॥ १४ ॥

विश्वास-प्रस्तुतिः

शालहस्तं समायान्तं हनूमन्तं महाबलम्
त्रिभिः क्षुरप्रैर्विव्याध हृदि चन्द्रोपमैर्बली ॥ १५ ॥

मूलम्

शालहस्तं समायान्तं हनूमन्तं महाबलम्
त्रिभिः क्षुरप्रैर्विव्याध हृदि चन्द्रोपमैर्बली ॥ १५ ॥

विश्वास-प्रस्तुतिः

स बाणविद्धस्तरसा कुशेन बलशालिना
शालेन हृदि सञ्जघ्ने दन्तान्निष्पिष्य मारुतिः ॥ १६ ॥

मूलम्

स बाणविद्धस्तरसा कुशेन बलशालिना
शालेन हृदि सञ्जघ्ने दन्तान्निष्पिष्य मारुतिः ॥ १६ ॥

विश्वास-प्रस्तुतिः

शालाहतस्तदा बालः किञ्चिन्नाकम्पत स्मयात्
तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः ॥ १७ ॥

मूलम्

शालाहतस्तदा बालः किञ्चिन्नाकम्पत स्मयात्
तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः ॥ १७ ॥

विश्वास-प्रस्तुतिः

स शालेन हतो वीरः संहारास्त्रं समाददे
संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् ॥ १८ ॥

मूलम्

स शालेन हतो वीरः संहारास्त्रं समाददे
संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् ॥ १८ ॥

विश्वास-प्रस्तुतिः

संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम्
दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् ॥ १९ ॥

मूलम्

संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम्
दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः
लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः ॥ २० ॥

मूलम्

तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः
लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः ॥ २० ॥

विश्वास-प्रस्तुतिः

मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवङ्गं बलसंयुतः
विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् ॥ २१ ॥

मूलम्

मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवङ्गं बलसंयुतः
विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्य बाणायुतैर्भग्नं बलं सर्वं रणाङ्गणे
पलायनपरं जातं चतुरङ्गसमन्वितम् ॥ २२ ॥

मूलम्

तस्य बाणायुतैर्भग्नं बलं सर्वं रणाङ्गणे
पलायनपरं जातं चतुरङ्गसमन्वितम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान्
अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् ॥ २३ ॥

मूलम्

तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान्
अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान्
पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली ॥ २४ ॥

मूलम्

कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान्
पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली ॥ २४ ॥

विश्वास-प्रस्तुतिः

अनेकबाणव्यथितः सुग्रीवः समराङ्गणे
जग्राह पर्वतं घोरं कुशमस्तकमध्यतः ॥ २५ ॥

मूलम्

अनेकबाणव्यथितः सुग्रीवः समराङ्गणे
जग्राह पर्वतं घोरं कुशमस्तकमध्यतः ॥ २५ ॥

विश्वास-प्रस्तुतिः

कुशस्तं नगमायान्तं वीक्ष्य बाणैरनेकधा
निष्पिपेष चकाराशु महारुद्राङ्गयोग्यताम् ॥ २६ ॥

मूलम्

कुशस्तं नगमायान्तं वीक्ष्य बाणैरनेकधा
निष्पिपेष चकाराशु महारुद्राङ्गयोग्यताम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम्
जयाशाप्रतिनिर्वृत्तो बभूव समराङ्गणे ॥ २७ ॥

मूलम्

सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम्
जयाशाप्रतिनिर्वृत्तो बभूव समराङ्गणे ॥ २७ ॥

विश्वास-प्रस्तुतिः

रणमध्ये दुराक्रान्तं कुशं लाङ्गूलताडकम्
अत्यमर्षीरुषाक्रान्तस्तं हन्तुं नगमाददे ॥ २८ ॥

मूलम्

रणमध्ये दुराक्रान्तं कुशं लाङ्गूलताडकम्
अत्यमर्षीरुषाक्रान्तस्तं हन्तुं नगमाददे ॥ २८ ॥

विश्वास-प्रस्तुतिः

आत्मानं हन्तुमुद्युक्तं वीक्ष्य सुग्रीवमादरात्
ताडयामास बहुभिः सायकैः शितपर्वभिः ॥ २९ ॥

मूलम्

आत्मानं हन्तुमुद्युक्तं वीक्ष्य सुग्रीवमादरात्
ताडयामास बहुभिः सायकैः शितपर्वभिः ॥ २९ ॥

विश्वास-प्रस्तुतिः

स ताडितो बहुविधैः शरैः पीडासमन्वितः
कुशं हन्तुं समारब्धो ययौ शालं समाददे ॥ ३० ॥

मूलम्

स ताडितो बहुविधैः शरैः पीडासमन्वितः
कुशं हन्तुं समारब्धो ययौ शालं समाददे ॥ ३० ॥

विश्वास-प्रस्तुतिः

तदापि च कुशो वीरो वारुणास्त्रं समाददे
बबन्ध तं च पाशेन दृढेन स लवाग्रजः ॥ ३१ ॥

मूलम्

तदापि च कुशो वीरो वारुणास्त्रं समाददे
बबन्ध तं च पाशेन दृढेन स लवाग्रजः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना
पपात रणमध्ये वै महावीरैरलङ्कृते ॥ ३२ ॥

मूलम्

स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना
पपात रणमध्ये वै महावीरैरलङ्कृते ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः
जयमाप लवभ्राता महावीरशिरोमणिः ॥ ३३ ॥

मूलम्

सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः
जयमाप लवभ्राता महावीरशिरोमणिः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तावल्लवो भटाञ्जित्वा पुष्कलं चाङ्गदं तथा
प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ॥ ३४ ॥

मूलम्

तावल्लवो भटाञ्जित्वा पुष्कलं चाङ्गदं तथा
प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

जयं प्राप्य रणे वीरो लवो भ्रातरमागमत्
सङ्ग्रामे जयकर्तारं वैरिकोटिनिपातकम् ॥ ३५ ॥

मूलम्

जयं प्राप्य रणे वीरो लवो भ्रातरमागमत्
सङ्ग्रामे जयकर्तारं वैरिकोटिनिपातकम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

परस्परं प्रहृषितौ परिरम्भं प्रकुर्वतः
जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ॥ ३६ ॥

मूलम्

परस्परं प्रहृषितौ परिरम्भं प्रकुर्वतः
जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

लव उवाच
भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः
इदानीं वीररणकं शोधयावः सुशोभितम् ॥ ३७ ॥

मूलम्

लव उवाच
भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः
इदानीं वीररणकं शोधयावः सुशोभितम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ
राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ॥ ३८ ॥

मूलम्

इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ
राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम्
अङ्गदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ॥ ३९ ॥

मूलम्

पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम्
अङ्गदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ॥ ३९ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा शस्त्रसङ्घातं हनूमन्तं कपीश्वरम्
सुग्रीवं सविधे गत्वा उभावपि बबन्धतुः ॥ ४० ॥

मूलम्

गृहीत्वा शस्त्रसङ्घातं हनूमन्तं कपीश्वरम्
सुग्रीवं सविधे गत्वा उभावपि बबन्धतुः ॥ ४० ॥

विश्वास-प्रस्तुतिः

पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः
भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमन्दिरम् ॥ ४१ ॥

मूलम्

पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः
भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमन्दिरम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम्
क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ॥ ४२ ॥

मूलम्

आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम्
क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ॥ ४२ ॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम्
अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ॥ ४३ ॥

मूलम्

एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम्
अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ
पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ॥ ४४ ॥

मूलम्

इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ
पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ॥ ४४ ॥

विश्वास-प्रस्तुतिः

स्वाश्रमाय प्रगच्छन्तौ वीक्ष्य तौ कपिसत्तमौ
कम्पमानौ जगदतुरन्योन्यं भीतया गिरा ॥ ४५ ॥

मूलम्

स्वाश्रमाय प्रगच्छन्तौ वीक्ष्य तौ कपिसत्तमौ
कम्पमानौ जगदतुरन्योन्यं भीतया गिरा ॥ ४५ ॥

विश्वास-प्रस्तुतिः

हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः
एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ॥ ४६ ॥

मूलम्

हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः
एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ॥ ४६ ॥

विश्वास-प्रस्तुतिः

मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता
तत्र मे जानकी देवी सम्मुखाभून्मनोहरा ॥ ४७ ॥

मूलम्

मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता
तत्र मे जानकी देवी सम्मुखाभून्मनोहरा ॥ ४७ ॥

विश्वास-प्रस्तुतिः

सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा
तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ॥ ४८ ॥

मूलम्

सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा
तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति
महद्दुःखं चापतितं स रामः किं करिष्यति ॥ ४९ ॥

मूलम्

मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति
महद्दुःखं चापतितं स रामः किं करिष्यति ॥ ४९ ॥

विश्वास-प्रस्तुतिः

सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे
नेष्यते यदि मामेवं निधनं तु भविष्यति ॥ ५० ॥

मूलम्

सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे
नेष्यते यदि मामेवं निधनं तु भविष्यति ॥ ५० ॥

विश्वास-प्रस्तुतिः

एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः
कुशो लवश्च भवनं मातुः प्रापतुरोजसा ॥ ५१ ॥

मूलम्

एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः
कुशो लवश्च भवनं मातुः प्रापतुरोजसा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तावायातौ समीक्ष्यैव जहर्ष जननी तयोः
अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ॥ ५२ ॥

मूलम्

तावायातौ समीक्ष्यैव जहर्ष जननी तयोः
अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी
हनूमन्तं च सुग्रीवं सर्ववीरं कपीश्वरम् ॥ ५३ ॥

मूलम्

ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी
हनूमन्तं च सुग्रीवं सर्ववीरं कपीश्वरम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

जहास पाशबद्धौ तौ वीक्षमाणा वराङ्गना
उवाच च विमोक्षार्थं वदन्ती वचनं वरम् ॥ ५४ ॥

मूलम्

जहास पाशबद्धौ तौ वीक्षमाणा वराङ्गना
उवाच च विमोक्षार्थं वदन्ती वचनं वरम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

पुत्रौ प्रमुञ्चतं कीशौ महावीरौ महाबलौ
ईक्षन्तौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ॥ ५५ ॥

मूलम्

पुत्रौ प्रमुञ्चतं कीशौ महावीरौ महाबलौ
ईक्षन्तौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम्
अयमप्यृक्षराजो हि सर्ववानरभूमिपः ॥ ५६ ॥

मूलम्

अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम्
अयमप्यृक्षराजो हि सर्ववानरभूमिपः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

किमर्थं विधृतौ कुत्र किं वा कृतमनादरात्
पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ॥ ५७ ॥

मूलम्

किमर्थं विधृतौ कुत्र किं वा कृतमनादरात्
पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ॥ ५७ ॥

विश्वास-प्रस्तुतिः

इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा
ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ॥ ५८ ॥

मूलम्

इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा
ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ॥ ५८ ॥

विश्वास-प्रस्तुतिः

मातः कश्चन भूपालो रामो दाशरथिर्बली
तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ॥ ५९ ॥

मूलम्

मातः कश्चन भूपालो रामो दाशरथिर्बली
तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तत्रैवं लिखितं मातरेकवीराप्रसूर्मम
ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ॥ ६० ॥

मूलम्

तत्रैवं लिखितं मातरेकवीराप्रसूर्मम
ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ॥ ६० ॥

विश्वास-प्रस्तुतिः

तदा मया विचारो वै कृतः स्वान्ते पतिव्रते
भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ॥ ६१ ॥

मूलम्

तदा मया विचारो वै कृतः स्वान्ते पतिव्रते
भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात्
जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ॥ ६२ ॥

मूलम्

धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात्
जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ॥ ६२ ॥

विश्वास-प्रस्तुतिः

मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते
अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ॥ ६३ ॥

मूलम्

मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते
अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम्
अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ॥ ६४ ॥

मूलम्

जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम्
अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे
इमौ कीशौ मया रन्तुमानीतौ बलिनां वरौ ॥ ६५ ॥

मूलम्

आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे
इमौ कीशौ मया रन्तुमानीतौ बलिनां वरौ ॥ ६५ ॥

विश्वास-प्रस्तुतिः

कौतुकार्थं तवैवैतौ सङ्ग्रामे युद्धकारकौ
इति वाक्यं समाकर्ण्य जानकी पतिदेवता ॥ ६६ ॥

मूलम्

कौतुकार्थं तवैवैतौ सङ्ग्रामे युद्धकारकौ
इति वाक्यं समाकर्ण्य जानकी पतिदेवता ॥ ६६ ॥

विश्वास-प्रस्तुतिः

जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः
सीतोवाच
युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ॥ ६७ ॥

मूलम्

जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः
सीतोवाच
युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ
पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ॥ ६८ ॥

मूलम्

अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ
पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तस्यापि हृतवन्तौ किं वाजिनं मखसत्तमे
मुञ्चतं प्लवगावेतौ मुञ्चतं वाजिनां वरम् ॥ ६९ ॥

मूलम्

तस्यापि हृतवन्तौ किं वाजिनं मखसत्तमे
मुञ्चतं प्लवगावेतौ मुञ्चतं वाजिनां वरम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः
जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ॥ ७० ॥

मूलम्

क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः
जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ॥ ७० ॥

विश्वास-प्रस्तुतिः

क्षात्रधर्मेण तं भूपं जितवन्तौ बलान्वितम्
नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ॥ ७१ ॥

मूलम्

क्षात्रधर्मेण तं भूपं जितवन्तौ बलान्वितम्
नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ॥ ७२ ॥

मूलम्

वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम्
तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ॥ ७३ ॥

मूलम्

कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम्
तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

गुरुणा शिष्य एवापि तस्मान्नो पापसम्भवः
त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ॥ ७४ ॥

मूलम्

गुरुणा शिष्य एवापि तस्मान्नो पापसम्भवः
त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव
इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ॥ ७५ ॥

मूलम्

मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव
इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ॥ ७५ ॥

विश्वास-प्रस्तुतिः

अमुञ्चतां हयं चापि हयमेधक्रियोचितम्
सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ॥ ७६ ॥

मूलम्

अमुञ्चतां हयं चापि हयमेधक्रियोचितम्
सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम्
यद्यहं मनसा वाचा कर्मणा रघुनायकम् ॥ ७७ ॥

मूलम्

श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम्
यद्यहं मनसा वाचा कर्मणा रघुनायकम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

भजामि नान्यं मनसा तर्हि जीवेदयं नृपः
सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ॥ ७८ ॥

मूलम्

भजामि नान्यं मनसा तर्हि जीवेदयं नृपः
सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगताम्पते
इति यावद्वचो ब्रूते जानकीपतिदेवता ॥ ७९ ॥

मूलम्

पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगताम्पते
इति यावद्वचो ब्रूते जानकीपतिदेवता ॥ ७९ ॥

विश्वास-प्रस्तुतिः

तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ॥ ८० ॥

मूलम्

तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ॥ ८० ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सैन्यजीवनन्नाम चतुःषष्टितमोऽध्यायः ६४