शत्रुघ्न उवाच
विश्वास-प्रस्तुतिः
जानासि किं महामन्त्रिन्को बालो हयमाहरत्
येन मे क्षपितं सर्वं बलं वारिधिसन्निभम् ॥ १ ॥
मूलम्
जानासि किं महामन्त्रिन्को बालो हयमाहरत्
येन मे क्षपितं सर्वं बलं वारिधिसन्निभम् ॥ १ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान्
क्षत्त्रियाणामत्र वासो नास्त्येव परतापन ॥ २ ॥
मूलम्
सुमतिरुवाच
स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान्
क्षत्त्रियाणामत्र वासो नास्त्येव परतापन ॥ २ ॥
विश्वास-प्रस्तुतिः
इन्द्रो भविष्यति परममर्षी हयमाहरत्
पुरारिर्वान्यथा वाहं तव कः समुपाहरेत् ॥ ३ ॥
मूलम्
इन्द्रो भविष्यति परममर्षी हयमाहरत्
पुरारिर्वान्यथा वाहं तव कः समुपाहरेत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
कालजिद्येन नाशं वै प्राप्तः परमदारुणः
तं प्रति श्रीमहाराज गन्ता कः पुष्कलान्यतः ॥ ४ ॥
मूलम्
कालजिद्येन नाशं वै प्राप्तः परमदारुणः
तं प्रति श्रीमहाराज गन्ता कः पुष्कलान्यतः ॥ ४ ॥
विश्वास-प्रस्तुतिः
त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः
तत्र गच्छस्व सैन्येन महता शत्रुकृन्तन ॥ ५ ॥
मूलम्
त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः
तत्र गच्छस्व सैन्येन महता शत्रुकृन्तन ॥ ५ ॥
विश्वास-प्रस्तुतिः
गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने
दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ॥ ६ ॥
मूलम्
गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने
दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत्
सैन्येन महता यात यूयमायामि पृष्ठतः ॥ ७ ॥
मूलम्
इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत्
सैन्येन महता यात यूयमायामि पृष्ठतः ॥ ७ ॥
विश्वास-प्रस्तुतिः
निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली
धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम् ॥ ८ ॥
मूलम्
निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली
धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम्
न किञ्चिन्मनसा बिभ्येलवेन बलशालिना ॥ ९ ॥
मूलम्
आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम्
न किञ्चिन्मनसा बिभ्येलवेन बलशालिना ॥ ९ ॥
विश्वास-प्रस्तुतिः
लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान्
धनुर्विस्फारयन्रोषाच्छरान्मुञ्चन्सहस्रशः ॥ १० ॥
मूलम्
लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान्
धनुर्विस्फारयन्रोषाच्छरान्मुञ्चन्सहस्रशः ॥ १० ॥
विश्वास-प्रस्तुतिः
ते शरैः पीड्यमानास्तु महारोषेण पूरिताः
वीरं बालं मन्यमानाः सम्मुखं प्राद्रवंस्तदा ॥ ११ ॥
मूलम्
ते शरैः पीड्यमानास्तु महारोषेण पूरिताः
वीरं बालं मन्यमानाः सम्मुखं प्राद्रवंस्तदा ॥ ११ ॥
विश्वास-प्रस्तुतिः
वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान्
लवो जवेन सन्धाय शरान्रोषप्रपूरितः ॥ १२ ॥
मूलम्
वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान्
लवो जवेन सन्धाय शरान्रोषप्रपूरितः ॥ १२ ॥
विश्वास-प्रस्तुतिः
भ्रमिराद्या सहस्रेण द्वितीयायुतसङ्ख्यया
तृतीयायुतयुग्मेन तुरीयायुतपञ्चभिः ॥ १३ ॥
मूलम्
भ्रमिराद्या सहस्रेण द्वितीयायुतसङ्ख्यया
तृतीयायुतयुग्मेन तुरीयायुतपञ्चभिः ॥ १३ ॥
विश्वास-प्रस्तुतिः
पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः ॥ १४ ॥
मूलम्
पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः ॥ १४ ॥
विश्वास-प्रस्तुतिः
मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा
दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् ॥ १५ ॥
मूलम्
मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा
दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् ॥ १५ ॥
विश्वास-प्रस्तुतिः
काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुन्तलैः
पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना ॥ १६ ॥
मूलम्
काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुन्तलैः
पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना ॥ १६ ॥
विश्वास-प्रस्तुतिः
सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः
मेघवृन्दविनिर्मुक्तः शशीव शरदागमे ॥ १७ ॥
मूलम्
सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः
मेघवृन्दविनिर्मुक्तः शशीव शरदागमे ॥ १७ ॥
विश्वास-प्रस्तुतिः
प्राहरत्सर्वथा योधान्भिन्दन्गजकरान्बहून्
छिन्दञ्छिरांसि वीराणां चक्रभ्रूणि महान्ति च ॥ १८ ॥
मूलम्
प्राहरत्सर्वथा योधान्भिन्दन्गजकरान्बहून्
छिन्दञ्छिरांसि वीराणां चक्रभ्रूणि महान्ति च ॥ १८ ॥
विश्वास-प्रस्तुतिः
अनेके पतिता वीरा लवबाणप्रपीडिताः
मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः ॥ १९ ॥
मूलम्
अनेके पतिता वीरा लवबाणप्रपीडिताः
मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः ॥ १९ ॥
विश्वास-प्रस्तुतिः
पलायनपरं सैन्यं लवबाणप्रपीडितम्
वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसञ्ज्ञकः ॥ २० ॥
मूलम्
पलायनपरं सैन्यं लवबाणप्रपीडितम्
वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसञ्ज्ञकः ॥ २० ॥
विश्वास-प्रस्तुतिः
तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः
रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली ॥ २१ ॥
मूलम्
तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः
रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली ॥ २१ ॥
विश्वास-प्रस्तुतिः
स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित्
तिष्ठ दत्ते मया सङ्ख्ये रथे सुहयशोभिते ॥ २२ ॥
मूलम्
स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित्
तिष्ठ दत्ते मया सङ्ख्ये रथे सुहयशोभिते ॥ २२ ॥
विश्वास-प्रस्तुतिः
पदातिना त्वया युद्धं करोमि किमथाहवे
तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह
एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् ॥ २३ ॥
मूलम्
पदातिना त्वया युद्धं करोमि किमथाहवे
तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह
एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे
तदा मे पापमेव स्याज्जयः सन्दिग्ध एव हि ॥ २४ ॥
मूलम्
त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे
तदा मे पापमेव स्याज्जयः सन्दिग्ध एव हि ॥ २४ ॥
विश्वास-प्रस्तुतिः
न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः
वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः ॥ २५ ॥
मूलम्
न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः
वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान्
पादचारी भवत्येव पश्चाद्युद्धं करिष्यति ॥ २६ ॥
मूलम्
इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान्
पादचारी भवत्येव पश्चाद्युद्धं करिष्यति ॥ २६ ॥
विश्वास-प्रस्तुतिः
पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम्
विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत् ॥ २७ ॥
मूलम्
पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम्
विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः
चापं चिच्छेद पाणिस्थं शरसन्धानमाचरन् ॥ २८ ॥
मूलम्
तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः
चापं चिच्छेद पाणिस्थं शरसन्धानमाचरन् ॥ २८ ॥
विश्वास-प्रस्तुतिः
स यावत्स गुणं चापं कुरुते तावदुद्धतः
रथभङ्गं चकारास्य समरे प्रहसन्बली ॥ २९ ॥
मूलम्
स यावत्स गुणं चापं कुरुते तावदुद्धतः
रथभङ्गं चकारास्य समरे प्रहसन्बली ॥ २९ ॥
विश्वास-प्रस्तुतिः
भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना
महावीरं मन्यमानः पदातिः प्राद्रवद्रणे ॥ ३० ॥
मूलम्
भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना
महावीरं मन्यमानः पदातिः प्राद्रवद्रणे ॥ ३० ॥
विश्वास-प्रस्तुतिः
उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ
उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ ॥ ३१ ॥
मूलम्
उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ
उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ ॥ ३१ ॥
विश्वास-प्रस्तुतिः
परस्परं बाणघातविशीर्णावपुलक्षितौ
जयाकाङ्क्षां प्रकुर्वन्तौ परस्परवधैषिणौ ॥ ३२ ॥
मूलम्
परस्परं बाणघातविशीर्णावपुलक्षितौ
जयाकाङ्क्षां प्रकुर्वन्तौ परस्परवधैषिणौ ॥ ३२ ॥
विश्वास-प्रस्तुतिः
जयन्तकार्तिकेयौ वा पुरारिः पुरभिद्यथा
एवं परस्परं युद्धं प्रकुर्वाणौ रणाङ्गणे ॥ ३३ ॥
मूलम्
जयन्तकार्तिकेयौ वा पुरारिः पुरभिद्यथा
एवं परस्परं युद्धं प्रकुर्वाणौ रणाङ्गणे ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे
त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः ॥ ३४ ॥
मूलम्
पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे
त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः
मा पलायस्व समरे प्राणान्रक्षस्व संयतः ॥ ३५ ॥
मूलम्
शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः
मा पलायस्व समरे प्राणान्रक्षस्व संयतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा लवं वीरं चकार शरपञ्जरे
पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः ॥ ३६ ॥
मूलम्
एवमुक्त्वा लवं वीरं चकार शरपञ्जरे
पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
शरपञ्जरमध्यस्थो लवः पुष्कलमब्रवीत्
महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् ॥ ३७ ॥
मूलम्
शरपञ्जरमध्यस्थो लवः पुष्कलमब्रवीत्
महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा बाणसङ्घातं प्रच्छिद्य वचनं पुनः
जगाद पुष्कलं वीरः शरसन्धानकोविदः ॥ ३८ ॥
मूलम्
इत्युक्त्वा बाणसङ्घातं प्रच्छिद्य वचनं पुनः
जगाद पुष्कलं वीरः शरसन्धानकोविदः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पालयात्मानमाजिस्थं मच्छराघातपीडितः
पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः ॥ ३९ ॥
मूलम्
पालयात्मानमाजिस्थं मच्छराघातपीडितः
पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः
रणे संयोधयामास लवं वीरं महाबलम् ॥ ४० ॥
मूलम्
एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः
रणे संयोधयामास लवं वीरं महाबलम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम्
जग्राह लवतः कोशादाशीविषमिव क्रुधा ॥ ४१ ॥
मूलम्
लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम्
जग्राह लवतः कोशादाशीविषमिव क्रुधा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च
हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः ॥ ४२ ॥
मूलम्
जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च
हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
छिन्ने भारतिना सङ्ख्ये शरेण प्राणहारिणा
अत्यन्तं कुपितो घोरं शरमन्यं समाददे ॥ ४३ ॥
मूलम्
छिन्ने भारतिना सङ्ख्ये शरेण प्राणहारिणा
अत्यन्तं कुपितो घोरं शरमन्यं समाददे ॥ ४३ ॥
विश्वास-प्रस्तुतिः
आकर्णाकृष्टचापेन स मुक्तो निशितः शरः
बिभेद हृदयं तस्य पुष्कलस्य महारणे ॥ ४४ ॥
मूलम्
आकर्णाकृष्टचापेन स मुक्तो निशितः शरः
बिभेद हृदयं तस्य पुष्कलस्य महारणे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
भिन्नो वक्षसि वीरेण सायकेनाशुगामिना
पपात धरणीपृष्ठे महाशूरशिरोमणिः ॥ ४५ ॥
मूलम्
भिन्नो वक्षसि वीरेण सायकेनाशुगामिना
पपात धरणीपृष्ठे महाशूरशिरोमणिः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पतितं तं समालोक्य पुष्कलं पवनात्मजः
गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम् ॥ ४६ ॥
मूलम्
पतितं तं समालोक्य पुष्कलं पवनात्मजः
गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
मूर्च्छितं तं समालोक्य शोकविह्वलमानसः
हनूमन्तं लवं हन्तुं निदिदेश क्रुधान्वितः ॥ ४७ ॥
मूलम्
मूर्च्छितं तं समालोक्य शोकविह्वलमानसः
हनूमन्तं लवं हन्तुं निदिदेश क्रुधान्वितः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
हनूमान्क्रोधसम्प्लुष्टो लवं सङ्ख्ये महाबलम्
विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम् ॥ ४८ ॥
मूलम्
हनूमान्क्रोधसम्प्लुष्टो लवं सङ्ख्ये महाबलम्
विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली
तमापतन्तं तरसा चिच्छेद शतधा लवः ॥ ४९ ॥
मूलम्
वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली
तमापतन्तं तरसा चिच्छेद शतधा लवः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः
ताडयामास हृदये मस्तके च महाबलः ॥ ५० ॥
मूलम्
छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः
ताडयामास हृदये मस्तके च महाबलः ॥ ५० ॥
विश्वास-प्रस्तुतिः
यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः
तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः ॥ ५१ ॥
मूलम्
यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः
तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तदा शिलाः समुत्पाट्य गण्डशैलोपमाः कपिः
पातयामास शिरसि क्षिप्रवेगेन मारुतिः ॥ ५२ ॥
मूलम्
तदा शिलाः समुत्पाट्य गण्डशैलोपमाः कपिः
पातयामास शिरसि क्षिप्रवेगेन मारुतिः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
स आहतः शिलासङ्घैः सङ्ख्ये कोदण्डमुन्नयन्
बाणैस्ताश्चूर्णयामास यन्त्रिकाभिर्यथा कणाः ॥ ५३ ॥
मूलम्
स आहतः शिलासङ्घैः सङ्ख्ये कोदण्डमुन्नयन्
बाणैस्ताश्चूर्णयामास यन्त्रिकाभिर्यथा कणाः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तदात्यन्तं प्रकुपितो मारुतिः पुच्छवेष्टनम्
चकार समरोपान्ते लवस्य बलिनः कृती ॥ ५४ ॥
मूलम्
तदात्यन्तं प्रकुपितो मारुतिः पुच्छवेष्टनम्
चकार समरोपान्ते लवस्य बलिनः कृती ॥ ५४ ॥
विश्वास-प्रस्तुतिः
स्वं पुच्छेन समाविद्धं वीक्ष्य स्वाम्बां हृदि स्मरन्
मुष्टिना ताडयामास लाङ्गूलं मारुतेर्बली ॥ ५५ ॥
मूलम्
स्वं पुच्छेन समाविद्धं वीक्ष्य स्वाम्बां हृदि स्मरन्
मुष्टिना ताडयामास लाङ्गूलं मारुतेर्बली ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत्
स मुक्तः पुच्छतो युद्धे शरान्मुञ्चन्नभूद्बली ॥ ५६ ॥
मूलम्
तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत्
स मुक्तः पुच्छतो युद्धे शरान्मुञ्चन्नभूद्बली ॥ ५६ ॥
विश्वास-प्रस्तुतिः
दुर्वारशरघातेन सम्पीडिततनुः कपिः
बाणवर्षं मन्यमानो दुःसहं समरे बहु ॥ ५७ ॥
मूलम्
दुर्वारशरघातेन सम्पीडिततनुः कपिः
बाणवर्षं मन्यमानो दुःसहं समरे बहु ॥ ५७ ॥
विश्वास-प्रस्तुतिः
किङ्कर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते
तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम् ॥ ५८ ॥
मूलम्
किङ्कर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते
तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि
दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना ॥ ५९ ॥
मूलम्
ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि
दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना ॥ ५९ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात्
अहं तावज्जयाकाङ्क्षी शये कपटमूर्च्छया ॥ ६० ॥
मूलम्
शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात्
अहं तावज्जयाकाङ्क्षी शये कपटमूर्च्छया ॥ ६० ॥
विश्वास-प्रस्तुतिः
इत्येवं मानसे कृत्वा पपात रणमण्डले
पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः ॥ ६१ ॥
मूलम्
इत्येवं मानसे कृत्वा पपात रणमण्डले
पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तं मूर्च्छितं समाज्ञाय हनूमन्तं महाबलम्
जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः ॥ ६२ ॥
मूलम्
तं मूर्च्छितं समाज्ञाय हनूमन्तं महाबलम्
जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः ॥ ६२ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
हनुमत्पतनन्नामैकषष्टितमोऽध्यायः ६१