०६०

शेष उवाच

विश्वास-प्रस्तुतिः

शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन्
उवाच तान्सुकुपितो रोषसन्दंशिताधरः ॥ १ ॥

मूलम्

शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन्
उवाच तान्सुकुपितो रोषसन्दंशिताधरः ॥ १ ॥

विश्वास-प्रस्तुतिः

केन वीरेण वो बाहुकृन्तनं समकारि भोः
तस्याहं बाहू कृन्तामि देवगुप्तस्य वै भटाः ॥ २ ॥

मूलम्

केन वीरेण वो बाहुकृन्तनं समकारि भोः
तस्याहं बाहू कृन्तामि देवगुप्तस्य वै भटाः ॥ २ ॥

विश्वास-प्रस्तुतिः

न जानाति महामूढो रामचन्द्र बलं महत्
इदानीं दर्शयिष्यामि पराक्रान्त्या बलं स्वकम् ॥ ३ ॥

मूलम्

न जानाति महामूढो रामचन्द्र बलं महत्
इदानीं दर्शयिष्यामि पराक्रान्त्या बलं स्वकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

स कुत्र वर्तते वीरो हयः कुत्र मनोरमः
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् ॥ ४ ॥

मूलम्

स कुत्र वर्तते वीरो हयः कुत्र मनोरमः
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

इति ते कथिता वीरा विस्मिता दुःखिता भृशम्
रामचन्द्र प्रतिनिधिं बालकं समशंसत ॥ ५ ॥

मूलम्

इति ते कथिता वीरा विस्मिता दुःखिता भृशम्
रामचन्द्र प्रतिनिधिं बालकं समशंसत ॥ ५ ॥

विश्वास-प्रस्तुतिः

स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम्
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः ॥ ६ ॥

मूलम्

स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम्
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया
रिपुः सम्प्रति गन्तव्यो महाबलपराक्रमः ॥ ७ ॥

मूलम्

सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया
रिपुः सम्प्रति गन्तव्यो महाबलपराक्रमः ॥ ७ ॥

विश्वास-प्रस्तुतिः

नायं बालो हरिर्नूनं भविष्यति हयन्धरः
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ॥ ८ ॥

मूलम्

नायं बालो हरिर्नूनं भविष्यति हयन्धरः
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

अवश्यं कदनं भाविसैन्यस्य बलिनो महत्
स्वच्छन्दचरितैः खेलन्नास्ते निर्भयधीः शिशुः ॥ ९ ॥

मूलम्

अवश्यं कदनं भाविसैन्यस्य बलिनो महत्
स्वच्छन्दचरितैः खेलन्नास्ते निर्भयधीः शिशुः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तत्र गन्तव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः ॥ १० ॥

मूलम्

तत्र गन्तव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः ॥ १० ॥

विश्वास-प्रस्तुतिः

सज्जीचकार सेनां तां दुर्व्यूढां चतुरङ्गिणीम्
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरङ्गयुतां वराम् ॥ ११ ॥

मूलम्

सज्जीचकार सेनां तां दुर्व्यूढां चतुरङ्गिणीम्
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरङ्गयुतां वराम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

आज्ञापयत्ततो गन्तुं यत्र बालो हयन्धरः
सा चचाल तदा सेना चतुरङ्गसमन्विता ॥ १२ ॥

मूलम्

आज्ञापयत्ततो गन्तुं यत्र बालो हयन्धरः
सा चचाल तदा सेना चतुरङ्गसमन्विता ॥ १२ ॥

विश्वास-प्रस्तुतिः

कम्पयन्ती महीभागं त्रासयन्ती रिपून्बलात्
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् ॥ १३ ॥

मूलम्

कम्पयन्ती महीभागं त्रासयन्ती रिपून्बलात्
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

विचार्य रामप्रतिममब्रवीद्वचनं हितम्
बाल मुञ्च हयश्रेष्ठं रामस्य बलशालिनः ॥ १४ ॥

मूलम्

विचार्य रामप्रतिममब्रवीद्वचनं हितम्
बाल मुञ्च हयश्रेष्ठं रामस्य बलशालिनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते ॥ १५ ॥

मूलम्

सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते ॥ १५ ॥

विश्वास-प्रस्तुतिः

अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि ॥ १६ ॥

मूलम्

अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि ॥ १६ ॥

विश्वास-प्रस्तुतिः

जहास किञ्चिदाकोपादुवाच च वचोद्भुतम्
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम् ॥ १७ ॥

मूलम्

जहास किञ्चिदाकोपादुवाच च वचोद्भुतम्
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि ॥ १८ ॥

मूलम्

त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि ॥ १८ ॥

विश्वास-प्रस्तुतिः

मातृपादप्रसादेन तूलीभूता न संशयः
कालजित्तव यन्नाम मात्राकारि मनोज्ञया ॥ १९ ॥

मूलम्

मातृपादप्रसादेन तूलीभूता न संशयः
कालजित्तव यन्नाम मात्राकारि मनोज्ञया ॥ १९ ॥

विश्वास-प्रस्तुतिः

पक्वबिम्बफलस्येव वर्णतो न च वीर्यतः
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः ॥ २० ॥

मूलम्

पक्वबिम्बफलस्येव वर्णतो न च वीर्यतः
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः ॥ २० ॥

विश्वास-प्रस्तुतिः

मां कालं तव सञ्जित्य सत्यनामा भविष्यसि
शेष उवाच
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः ॥ २१ ॥

मूलम्

मां कालं तव सञ्जित्य सत्यनामा भविष्यसि
शेष उवाच
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः ॥ २१ ॥

विश्वास-प्रस्तुतिः

चुकोप हृदयेऽत्यतं जगाद वचनं पुनः
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा ॥ २२ ॥

मूलम्

चुकोप हृदयेऽत्यतं जगाद वचनं पुनः
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा ॥ २२ ॥

विश्वास-प्रस्तुतिः

पादचारं रथस्थोऽहमधर्मेण कथं जये
तदात्यन्तं प्रकुपितो जगाद वचनं पुनः ॥ २३ ॥

मूलम्

पादचारं रथस्थोऽहमधर्मेण कथं जये
तदात्यन्तं प्रकुपितो जगाद वचनं पुनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान् ॥ २४ ॥

मूलम्

कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान् ॥ २४ ॥

विश्वास-प्रस्तुतिः

इदानीं त्वामपि भटं करिष्ये पादचारिणम्
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली ॥ २५ ॥

मूलम्

इदानीं त्वामपि भटं करिष्ये पादचारिणम्
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली ॥ २५ ॥

विश्वास-प्रस्तुतिः

टङ्कारयामास तदा वीरानाकम्पयन्हृदि
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः ॥ २६ ॥

मूलम्

टङ्कारयामास तदा वीरानाकम्पयन्हृदि
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः ॥ २६ ॥

विश्वास-प्रस्तुतिः

मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः ॥ २७ ॥

मूलम्

मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः ॥ २७ ॥

विश्वास-प्रस्तुतिः

ताडयामास जवनो लवं रणविशारदः
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः ॥ २८ ॥

मूलम्

ताडयामास जवनो लवं रणविशारदः
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः
विरथो गजमानीतमारुरोह भटैर्निजैः ॥ २९ ॥

मूलम्

सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः
विरथो गजमानीतमारुरोह भटैर्निजैः ॥ २९ ॥

विश्वास-प्रस्तुतिः

मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम्
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः ॥ ३० ॥

मूलम्

मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम्
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः ॥ ३० ॥

विश्वास-प्रस्तुतिः

बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः ॥ ३१ ॥

मूलम्

बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

गदां मुमोच महतीं महायस विनिर्मिताम्
आपतन्तीं गदां वेगाद्भारायुतविनिर्मिताम् ॥ ३२ ॥

मूलम्

गदां मुमोच महतीं महायस विनिर्मिताम्
आपतन्तीं गदां वेगाद्भारायुतविनिर्मिताम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः
परिघं निशितं घोरं वैरिप्राणहरोदितम् ॥ ३३ ॥

मूलम्

त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः
परिघं निशितं घोरं वैरिप्राणहरोदितम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः ॥ ३४ ॥

मूलम्

मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

गजोपस्थे समारूढं मन्यमानश्चुकोप ह
तत्क्षणादच्छिनत्तस्य शुण्डां खड्गेन दन्तिनः ॥ ३५ ॥

मूलम्

गजोपस्थे समारूढं मन्यमानश्चुकोप ह
तत्क्षणादच्छिनत्तस्य शुण्डां खड्गेन दन्तिनः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

दन्तयोश्चरणौ धृत्वा रुरोह गजमस्तके
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ॥ ३६ ॥

मूलम्

दन्तयोश्चरणौ धृत्वा रुरोह गजमस्तके
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ॥ ३६ ॥

विश्वास-प्रस्तुतिः

केशेष्वाकृष्य सेनान्यं पातयामास भूतले
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः ॥ ३७ ॥

मूलम्

केशेष्वाकृष्य सेनान्यं पातयामास भूतले
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

हृदये ताडयामास मुष्टिना वज्रमुष्टिना
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान् ॥ ३८ ॥

मूलम्

हृदये ताडयामास मुष्टिना वज्रमुष्टिना
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मुमोच हृदये क्षिप्रं कुण्डलीकृतधन्ववान्
स रराज रणोपान्ते कुण्डलीकृत चापवान् ॥ ३९ ॥

मूलम्

मुमोच हृदये क्षिप्रं कुण्डलीकृतधन्ववान्
स रराज रणोपान्ते कुण्डलीकृत चापवान् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः
स विद्धः सायकैस्तीक्ष्णैस्तं हन्तुं खड्गमाददे ॥ ४० ॥

मूलम्

शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः
स विद्धः सायकैस्तीक्ष्णैस्तं हन्तुं खड्गमाददे ॥ ४० ॥

विश्वास-प्रस्तुतिः

दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः
खड्गहस्तं समायान्तं शूरं सेनापतिं लवः ॥ ४१ ॥

मूलम्

दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः
खड्गहस्तं समायान्तं शूरं सेनापतिं लवः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत्
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः ॥ ४२ ॥

मूलम्

चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत्
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

वामेन गदया हन्तुं प्रचक्राम भुजेन तम्
सोऽपि च्छिन्नो भुजस्तस्य साङ्गदस्तीक्ष्णसायकैः ॥ ४३ ॥

मूलम्

वामेन गदया हन्तुं प्रचक्राम भुजेन तम्
सोऽपि च्छिन्नो भुजस्तस्य साङ्गदस्तीक्ष्णसायकैः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम्
लवः पादाहतस्तस्य न चचाल रणाङ्गणे ॥ ४४ ॥

मूलम्

तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम्
लवः पादाहतस्तस्य न चचाल रणाङ्गणे ॥ ४४ ॥

विश्वास-प्रस्तुतिः

स्रजाहतो द्विप इव चरणच्छेदनं व्यधात्
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे ॥ ४५ ॥

मूलम्

स्रजाहतो द्विप इव चरणच्छेदनं व्यधात्
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम्
करवालं समादाय करे कालानलोपमम् ॥ ४६ ॥

मूलम्

तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम्
करवालं समादाय करे कालानलोपमम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अच्छिनच्छिर एतस्य महामुकुटशोभितम्
हाहाकारो महानासीच्चमूनाथे निपातिते ॥ ४७ ॥

मूलम्

अच्छिनच्छिर एतस्य महामुकुटशोभितम्
हाहाकारो महानासीच्चमूनाथे निपातिते ॥ ४७ ॥

विश्वास-प्रस्तुतिः

सैनिकाः परिसङ्क्रुद्धा लवं हन्तुं समागताः
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ॥ ४८ ॥

मूलम्

सैनिकाः परिसङ्क्रुद्धा लवं हन्तुं समागताः
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

छिन्नाभिन्नाङ्गकाः केचिद्गता केचिद्रणाङ्गणात्
स निवार्याखिलान्योधान्विजगाह चमूं मुदा ॥ ४९ ॥

मूलम्

छिन्नाभिन्नाङ्गकाः केचिद्गता केचिद्रणाङ्गणात्
स निवार्याखिलान्योधान्विजगाह चमूं मुदा ॥ ४९ ॥

विश्वास-प्रस्तुतिः

वाराह इव निःश्वस्य प्रलये सुमहार्णवम्
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ॥ ५० ॥

मूलम्

वाराह इव निःश्वस्य प्रलये सुमहार्णवम्
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ॥ ५० ॥

विश्वास-प्रस्तुतिः

दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः ॥ ५१ ॥

मूलम्

दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः
रथिनः करमध्यस्थ धनुर्दण्डसुशोभिनः ॥ ५२ ॥

मूलम्

अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः
रथिनः करमध्यस्थ धनुर्दण्डसुशोभिनः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः
सन्दष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः ॥ ५३ ॥

मूलम्

रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः
सन्दष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

पतितास्तत्र दृश्यन्ते वीरा रणविशारदाः
सुस्राव शोणितसरिद्धयमस्तककच्छपा ॥ ५४ ॥

मूलम्

पतितास्तत्र दृश्यन्ते वीरा रणविशारदाः
सुस्राव शोणितसरिद्धयमस्तककच्छपा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

महाप्रवाहललिता वैरिणां भयकारिका
केषाञ्चिद्बाहविश्छिन्नाः केषां पादा विकर्तिता ॥ ५५ ॥

मूलम्

महाप्रवाहललिता वैरिणां भयकारिका
केषाञ्चिद्बाहविश्छिन्नाः केषां पादा विकर्तिता ॥ ५५ ॥

विश्वास-प्रस्तुतिः

केषां कर्णाश्च नासाश्च केषां कवचकुण्डले
एवं तु कदनं जातं सेनान्यां पतिते रणे ॥ ५६ ॥

मूलम्

केषां कर्णाश्च नासाश्च केषां कवचकुण्डले
एवं तु कदनं जातं सेनान्यां पतिते रणे ॥ ५६ ॥

विश्वास-प्रस्तुतिः

सर्वे निपतिता वीरा न केचिज्जीवितास्ततः
लवो जयं रणे प्राप्य वैरिवृन्दं विजित्य च ॥ ५७ ॥

मूलम्

सर्वे निपतिता वीरा न केचिज्जीवितास्ततः
लवो जयं रणे प्राप्य वैरिवृन्दं विजित्य च ॥ ५७ ॥

विश्वास-प्रस्तुतिः

अन्यागमनशङ्कायां मनः कुर्वन्नवैक्षत
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ॥ ५८ ॥

मूलम्

अन्यागमनशङ्कायां मनः कुर्वन्नवैक्षत
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम्
गत्वा ते कथयामासुर्यथावृत्तं रणाङ्गणे ॥ ५९ ॥

मूलम्

शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम्
गत्वा ते कथयामासुर्यथावृत्तं रणाङ्गणे ॥ ५९ ॥

विश्वास-प्रस्तुतिः

कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम्
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ॥ ६० ॥

मूलम्

कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम्
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ॥ ६० ॥

विश्वास-प्रस्तुतिः

हसन्रोषाद्दशन्दन्तान्बालग्राह हयं स्मरन्
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः ॥ ६१ ॥

मूलम्

हसन्रोषाद्दशन्दन्तान्बालग्राह हयं स्मरन्
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

किं वा वैकल्यमायातं कालजिन्मरणं कथम्
यः सङ्ख्ये वैरिवृन्दानां दारुणः समितिञ्जयः ॥ ६२ ॥

मूलम्

किं वा वैकल्यमायातं कालजिन्मरणं कथम्
यः सङ्ख्ये वैरिवृन्दानां दारुणः समितिञ्जयः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तं कथं बालको जीयाद्यमस्यापि दुरासदम्
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः ॥ ६३ ॥

मूलम्

तं कथं बालको जीयाद्यमस्यापि दुरासदम्
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

नास्माकं मदमत्तादि न च्छलो न च देवनम्
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते ॥ ६४ ॥

मूलम्

नास्माकं मदमत्तादि न च्छलो न च देवनम्
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते ॥ ६४ ॥

विश्वास-प्रस्तुतिः

बलं च कृत्स्नं मथितं बालेनातुलशौण्डिना
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः ॥ ६५ ॥

मूलम्

बलं च कृत्स्नं मथितं बालेनातुलशौण्डिना
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम्
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ॥ ६६ ॥

मूलम्

बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम्
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ॥ ६६ ॥

विश्वास-प्रस्तुतिः

सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ॥ ६७ ॥

मूलम्

सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ॥ ६७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवयुद्धे
सैन्यपराजय कालजित्सेनानीमरणन्नाम षष्टितमोऽध्यायः ६०